________________
[Type text]
तस्मिन् भवा वा निर्वृत्ता परितापनमेव वा पारितापनिकी चतुर्थी क्रिया। प्रज्ञा० ४३५१ परियावणं पर्यापन्नम्। आव ७४२१ पर्यापन्नम्। आव ० ७४ | पर्यापन्न विवर्णी भूतम्। व्यव० २४६ आ जहा रुहिरं चैव पूयपरिणामेन ठियं । निशी० ७२आ। परिष्ठापनम्। बृह. ९४ आ
परियावन्नं- उववासिगमादी आवलिया तेसिं भोतिगादि आव लिया एय पुछिऊण परिद्वावणाए गतो एतदेव परियावन्नं । निशी १४ आ विस्मृतं पर्यावन्नं बृह ४७ अ पर्यापन्नं लब्धम्। आचा. ३५२ पर्यायापन्नःसूक्ष्मपर्याय-मापन्नः-भावसूक्ष्मः। दशवै० १२२| परियावन्नग पर्यापन्नः व्यापिनः । प्रज्ञा- ७५ परियावसह - पव्वज्जापरियाए द्विता तेसिं आवसहो परिया वसहो। निशी. १८३ अ
परियावह - पर्यावसथः- मठः । आचा० ३६५ | पर्यावसथःभिक्षुकादिमठः । आचा० ३४८०
आगम - सागर- कोषः ( भाग :- ३)
परियावाए- परिवादाय दस्युरयं पिशुनो वेत्येवं
ममदघट्टनाय आचा० १६३५
परियाविज्ज- परितापयेत्-पीडामुत्पादयेत्। आचा० ४२८१ परियाविज्जति परिताप्यते आव० ३७१। पर्यापद्यते।
आव० ४००|
परियाविया - परिताविया - पीडिता । ७६६ । परियास - पर्यासः परिक्षेपः, परिभ्रमणं वा । सूत्र० २२१ | परिरओ- परिरयः परिधिः । उत्त० ६८५ |
परिरब्भमाण- रूध्यमानः । आव० ८१५ | परिरय- परिभ्रमणम्। बृह० १५९ आ । त्रीन्वारान् भ्रमणम् । बृह० १८७ आ परिरयः परिधिः सम० ११४n मार्गान्तरेण गमनम्। बृह• ६४अ परिरयः परिक्षेपः । जम्बू० २१| परिरयः- भ्रमणम् ओघ० २०१ परिरयःभ्रामयः । ओघ० ५९ । परिरयः- गिरिसरित्परिरयः । परिहरणायाः चतुर्थी भेदः आव० ५५२१ गिर्यादेः ओघ २०१ परिरयवुढ्ढी परिरयवृद्धि सूर्य. ३८८ परिलिंतणिद्धो- परिलीयमानगृद्धः प्रश्नः ५०| परिलित परिलीयमाना अन्तत आगत्य लयं यान्तः । ज्ञाता० ५| परिलितः परिलीयमानः संश्लिष्यतः । ज्ञाता० २७ |
परिनी- गुच्छाविशेषः । प्रज्ञा० ३२१
मुनि दीपरत्नसागरजी रचित
[Type text]
परिल्लं- चरमम् । आव० ६०९ |
परिवंदण परिवन्दनं संस्तवः प्रशंसा। आचा० २६| परिवन्दनं परिसंस्तवः आचा० १६९ |
परिवच्छिय परिक्षिप्तः परिगृहीतः ज्ञाता० २२१| परिप-क्षितः परिगृहीतः । २१७ परिवज्जियाण परिवर्ज्यापमानं अवगणण्य आचा.
३०६ |
परिवहणं परिवर्तनं पुनर्वामपार्श्वेनैव वर्त्तनम् । आव ५७४। परिवर्त्तनं-द्विगुणत्रिगुणादिभेदभिन्नम्। आचा० १००) परिवर्तनं पुनः पुनर्भवनम् । प्रश्न. २ परिवहणा परिवर्तना परिवर्तनं, अभ्यसनं, मिति वा । दश० ३२
परिवहा परमाणूनां मीलनानि । भग० १६८० परिवट्टेति पुणो पुणो परिवट्टेति । निशी. ११६ आ परिवत्थ- निर्णयः । बृह० ३ आ ।
परिवत्थिय- परिपक्षितं परिगृहीतं परिवृत्तम्। औप० ६२ परिवत्थुणिद्देसो भद्रं तं चैव भणति तुमं जातिहीनो निशी० २७७ आ ।
परिवयंत परिवदन्- निन्दन्। प्रश्न. ६४| परिवयति परिवदति-परि-समन्ताद्वदति-यथाऽयं न भ्रियते नापि मञ्चकं ददाति, यदि वा परिवदतिपरिभवतीत्युक्तं भवति । आचा० १०५ निन्दति, अवगायति परिभवति। आचा० १०५| परिवसंति- । स्था० २३०|
परिवसड़ परिवासयति आक्रोशति आव० ४२८८ परिवसणा- जम्हा एगखेत्ते चत्तारिमासा परिवसंतित्ति तम्हा परिवसणा निशी ३३६ आ
परिवहइ - सर्वतो व्यथते-कदर्थयति । भग० १६६ । परिवाणि परिवादिनी सप्ततन्त्री वीणा जम्बू० १०१। परिवाइणी - परिवादिनी - सप्ततन्त्री वीणा । जीवा० २६६ । परिवाओ - परिवादः काक्वा परदोषापादनम्। सूत्र० २६३ | परिवाग- परिपाकः-परिपूर्णः पाकः। प्रज्ञा० ३६५। परिवाडी- परिपाटी-गृहपंक्तिः । उत्त० ५६। परिपाटिःपद्धतिः । सम० ४१| परिपाटिः-पद्धतिः । बृह० ६अ। परिवाद - असो अगुणकित्तणं निशी० २७९ अ परिवादिनी सप्ततन्त्री वीणा राज० ५०१ परिवाय परिवादः - निन्दा औप० १०६ |
[207]
* आगम- सागर - कोष : " [३]