________________
[Type text]
परित्तीकुर्वंति- संसारसागरं ह्रस्वतां नयति । सम० १२७ परिदाह- परिदाहः बहिः स्वेदमलौ बहिर्वा अन्तश्च
आगम - सागर - कोषः (भाग:- ३)
तृष्णाया जनितदाहस्वरूपः । उत्त० ८९| परिदेवइज्जा- परिदेवयेत् स्वेदं यायात्। दशव० २५31 परिदेवण- परिदेवनं पुनः पुनः क्लिष्टभाषणम्। आव०
५८७ ।
परिदेवणता - परिदेवनता पुनः पुनः क्लिष्टभाषणम्।
स्था० १८९ |
परिदेवणया- परदेवनता पुनः पुनः क्लिष्टभाषणता ।
भग० ९२६|
परिदेविय- परिदेवितः विलपितः । प्रश्नः २०| परिद्युनः परिपेलवः निःसारः आचा० ३५ परिधानीय श्रृङ्खलकम्। जम्बू० २७५१ परिनिहित परिन्नाय परिज्ञातः परिनिष्ठितः
अप्रतिष्ठितो वा । व्यव० ३९० आ । यथायोगं विधिर्यतनया वा सम्यक् परिज्ञातः प्रतिष्ठितः । व्यव० ३९० आ
परिनिडिय परिनिष्ठितः कृतः। ओघ १९९१ परिनिर्वाण्यवाचना- परीति सर्वप्रकारं निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतःपूर्वदत्तालाप कादि सर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्यनुरूपप्रदानेन प्रयोजकत्व-मनुभूय परिनिर्वाप्य वाचना सूत्रप्रदानम्। उत्त० ३९॥ परिनिव्वाइ- स एव तेषां कर्मपुद्गलानामनुसमयं यथायथा क्षयमाप्नोति तथा शीतीभवन् परिनिर्वातीति ।
भग० ३४| परिनिव्वाइस्सति परिनिर्वास्यति
कर्मकृतविकारविरहाच्छीती भविष्यति । सम० ७
परिनिव्वाण परि-समन्तान्निर्वाणंसकलकर्म्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणम्। स्था० २५| परि-निवृतिः-परिनिर्वाणं आनन्दसुखावाप्तिः। सूत्र॰ ३४१। परि-निर्वाणं-सुखम्।
आचा० ७१|
परिनिव्वाणवत्तिय परिनिर्वाणमुपरतिर्मरणं,
तत्प्रत्ययोनिमित्तं यस्य स परिनिर्वाणपत्ययः मृतकपरिष्ठापना कायोत्सर्गः । ज्ञाता० ७७, १९८
मुनि दीपरत्नसागरजी रचित
[Type text]
परिनिव्वाति- परिनिर्वाति सर्वथा सिद्धिं प्राप्नुवति। दशवै० ११९ ।
परिनिव्वायति- परिनिर्वाति कर्मदावानलोपशमेन उत्त० १७२१ परि-समन्तात् निर्वाति, सर्वदुःखामन्तं करोति ।
आव० ७६१ |
परिनिव्वुओ- परिनिर्वृतः क्रोधादिज्वालानिर्वाणात् ।
आचा० १५०|
परिनिव्वुङ– परिनिर्वृतः-रागद्वेषविरहाच्छीतीभूतः । सूत्र ९४ परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः । स्था॰ ३६। भग० १११। स्वास्थ्यातिरेकात् । ज्ञाता० १०३ | परिनिब्बुडा जाड़ जरामरणरोगादीहिं सव्वप्पगार णति विप्प-मुक्का दश १२आ।
परिन्न परिज्ञा भक्तप्रत्याख्यानम्। बृह० ५ अ परिन्नचारि परिज्ञानं परिज्ञा सदसद्विवेकस्तया चरितुं शील-मस्येति परिजाचारी जानपूर्व क्रियाकारी आचा०
४३१|
परिन्ना- परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं च प्रत्याख्या-नम्। स्था॰ ३१७। परिज्ञा- ज्ञानपूर्वकं प्रत्याख्यानम् स्था० ४४४ परिण्णा-परिजाप्रत्याख्यानम् ओघ १९९१
परिन्नाविवेग - परिज्ञाविवेकः परिज्ञानविशिष्टता,
कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः । आचा.
२११ |
परिपग- विपाकः । व्यव० २० आ
परिपच्छति पर्यवस्यति । उ०मा०गा० १३
परिपट्टगा वस्त्रपरावर्त गृहणन्ति जे ते परियहगा, आभरण- मंडयं । निशी० २२७ अ
परिपड - परिपतति तिर्यग् निपतति । जीवा० २४८० परिपडति - परिपतति तिर्यग् निपतति । जम्बू० ४१९ । परिपिंडित - अव्यवच्छिन्नं करचरणं वचनकरणं वा
यस्य । बृह० ११ आ।
परिपिंडिय परिपिण्डितं प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन्, कृतिकर्मणि चतुर्थः दोषः। आव० ५४३ | परिपिरिय- कोकिलपुटकावनद्धमुखो वाद्यविशेषः । भग०
२१६|
परिपुण्ण परिपूर्ण-संभिन्नम् । प्रज्ञा० १४१|
[203]
* आगम- सागर - कोष : " [३]