________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]]
परिपूणग-परिपूणकः-घृतपूर्णक्षीरकगालनक
परिभायंतियं- परिभाजयन्तिकां-पर्वदिने स्वजनगृहेष चिटिकावासो वा। आव० १०२। परिपूर्णकः-येन
खण्ड-खाधादयैः परिभाजनकारिकां महानसे नियुक्ता। घृतपूर्णयोग्यं पानं गल्यते। बृह. ५५अ।
ज्ञाता०११७ परिपूय-परिपूर्त-वस्त्रेण गालितम्। औप. ९४।
परिभावणाओ-आभाव्यार्थपरिहारेणन्यविक्रयाः। औप० परिपूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता। उत्त० ३९। १०३ परिपेरंत-पर्यन्तेषु परितः। आव० २१७। परितः पर्यन्ते। | परिभावितं-विचारितम्। नन्दी. १५२२ आव० २१९। ओघ० १८०
परिभावमाण- परिभावयन् ददत्। भग० १६४। परिपेलवरसः- मन्दानुभावः। भग० ३५
परिभाव्य-विचार्य। नन्दी० १६७ परिफल्गु-निस्सारम्। अनुयो० २६१|
परिभाषा- लोकन्यायः। आव० ४८४, २५७। परिफल्गवचसः-परिव्राजकादयः। आचा० ४७
परिभास- परिभाषणं परिभाषा अपराधिनं प्रति परिब्भट्ठय- परिभ्रष्टः। आव०४२२।
कोपाविष्कारेण मा यासीति अभिधानम्। स्था० ३९९। परिब्भमति-परिभ्राम्यति। आव. २९३।
परिभासणा-परिभाषणा-भरतकाले दण्डनीतिः। जम्बू. परिब्भुसित- बुभुक्षितः। निशी० १५१ आ।
१३४। परिभाषणा-परिभाषणं परिभाषा-कोपाविष्करणेन परिभज्जमाण-परिभृज्यमानः। आव० ८१४१
मा यास्यसीत्यपराधिनोऽभिधानम्। आव० ११४ परिभडिया-परिभ्रष्टा। आव० ४२९।
परिभासी-परिभाषी पराभवकारी। आव०६५४| परिभव- खिंसना। ओघ. २१५ परिभवः-विधेरकरणम्। परिभासेइ- परिभाषते-निन्दति। सूत्र० ४२५१ आव०७५९
परिभुंजणया-परिभोजनता-अवस्थानम्। सम०४५। परिभवणिज्जे- परिभवनीयोऽनभ्युत्थानादिभिः। ज्ञाता० परि जमाण- परिभुज्यमानं-परिभोगायोपयुज्यमानम्। ९४|
जम्बू० ३६] परिभवह- परिभवः समस्तपूर्वोक्तपदाकरणेन। भग० परिभुजेमाण- भोज्यं भुञ्जानः-परिभुजानः। भग० १६४। २१९।
परिभुङ्क्ते-आसेवते। स्था० ३००। परिभाइज्जमाणं-परिभज्यमानं-विभज्यमानं-स्तोकं परिभुज्जइ- परिभुज्यते बध्यते छोड्यते च। पिण्ड.
स्तोक-मन्येभ्यो दीयमानम्। आचा० ३३७) परिभाइत्ता-परिभाज्य-विभागीकृत्य। आचा०४०१। परिभुज्जति-कम्मंण कारविज्जति। निशी० १०६अ। परिभाइयपुव्व- पूर्वमेवास्माभिरियं भातृव्यादेः परिभुज्जमाणं- परिभुज्यमानं परिभोगायोपभुज्यमानम्। परिकल्पितेत्ये-वंभूता भवेत्। आचा० ३६९।
जीव० १९२ परिभाएउं- परिभाजयितुं दायादादीनां परिभाजने परिभुत्तं- परिभक्तम्। आचा० ३२५) तत्परिणामं दन्तवन्तौ। ज्ञाता० ३९|
परिभोग- परिभोगः- उपयोगः। पिण्ड. २०| परिभोगःपरिभाएज्जमाण- पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानं पुनः पुनर्भोगः बहिर्भोगो वा। आव० ८२८ तेन परि-भाज्यमानम्। जम्बू० ३६। परिभज्यमानं
कार्यकारणमि-त्यर्थः। निशी. १३०आ। परिभोग पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानम्। जीवा० १९२ पुनःपुनर्भोगः। भग. २९७ परिभाएत्ता- दातव्यं विभज्य, दातव्यद्रव्यात्किञ्चिदंशं परिभोगपरिहरण- यत् सौत्रिककल्पादिपरिभुङ्क्ते गृहीत्वे-त्यर्थः। आचा० ३५५
प्रावृणोति। व्यव.४५अ। परिभाएह-परिभजध्वं विभज्य। आचा० ३३९।
परिभोगेसणा-परिभोगः-आसेवनं तदविषयैषणा परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं परिभोगैषणा। उत्त० ५१६| दन्तवन्तौ। ज्ञाता०४४१
परिभष्टः- व्यपगतः। जीवा० १०३ परिभामिया- परिभ्रामिताः कृतप्रभाभंशाः। ज्ञाता० २७ । परिमंडल-परिमंडलं-वृत्तभावः। औप०६७। पारिमाण्डल्यं
१०७
मुनि दीपरत्नसागरजी रचित
[204]
"आगम-सागर-कोषः" [३]