________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
| وا
तत्त्वस्वरूपादिपरि-ज्ञानात्प्रत्याख्यातः। सम. २० परिमित इति। उत्त०७०८1 परित्तः-प्रत्येकशरीरी परिणी-अणसणोवविट्ठो। निशी. ८६अ।
शुक्लपाक्षिकञ्च। प्रज्ञा० १३। परीत्तं-नियतपरिमाणम्। परितंत-परितान्तः-सर्वतः खिन्नः। ज्ञाता०१३९। परि- भग. २४८। प्रत्येकम्। पिण्ड. १४९। परीत्तःश्रान्तः। दशवै. १०५ परिश्रान्तः। आव. १९२१
प्रत्येकशरीरी। जीवा० ४८ परीतः-भवकायभेदभिन्नः। परितान्तः -सर्वथा श्रान्तः। आव. ५३५। परिश्रान्तः- प्रज्ञा० १३९। परीतं-प्रदेशतः परिमितम्। भग० २४८। गुरुवैयावृत्य-करणादिना। आव० ७८४। परितान्तः- परीतः-परिः-समन्तादितो गतः प्रभष्ट इति। सूत्र० ३९३। खिन्नः। उत्त० १२९। रोगार्तः। ओघ० २००परितान्तः- परीत्तः- प्रत्येकशरीरी-आभिनिबोधिक-ज्ञानविचारे सर्वथा खिन्नः। ज्ञाता० २२७। उद्विग्नाः। बृह. ५९ आ। पञ्चदशमद्वारम्। आचा० २१। परीतः-पृथग् परितण- परिजनः-शिष्यवर्गः। स्था० ४४१।
शरीराणामेकद्वित्रिअसंख्येयानां जीवानामाश्रयः। ओघ. परितलिय- परितलितं-सकमालिकादि। ओघ०४९। ३४। परिमितोपधिः। बृह. १९आ। निशी० ९५आ। परितात-पर्यायः जन्मकालः प्रव्रज्याकालो वा। स्था० एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमितः। भग. ३५८१ परिवारः-परिकरः। स्था० २७२।
५५९। परिताभाए-परिवेसयति। निशी. ३५ अ।
परित्तजीव- प्रत्येकशरीरजीवात्मकम्। प्रज्ञा० ३६। परितायति-परिसमन्तात् पीडयती-तापयति। आचा. परित्तमिस्सय-परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा
अन-न्तकायलेशवति परित्तो परितायथेरा- पर्यायस्थविराः
परीत्तोऽयमित्यभिदधतः। स्था० ४९१| विंशतिवर्षप्रमाणप्रव्रज्यापर्याय-वन्तः। स्था० ५१६। परित्तमिस्सियापरितारण-वेदोदयप्रतीकारः, तत्र स्त्रीसयोः कायेन प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह परिचा-रणा-मैथुनप्रवृत्तिः । स्था० ३०३।
राशीकृतमवलोक्य प्रत्येकवनस्पतिरयं सर्वोऽपीति परिताव-निहरवायणतज्जियस्स जो महणं संतावो सो। वदता प्रत्येकमिश्रिता। प्रज्ञा. २५६) दशवै० १३६। परितापः-रविकिरणादिजनितस्तापः। परित्तमीसग-परीतमिश्रा-सत्यामषाभाषाभेदः। दशवै. उत्त० ८९। परितापः-पीडाकरणम्। भग० १८१।
२०९। परितावणेअण्हओ-परितापनपूर्वक आश्रवः
परित्तमीसय-सत्यामृषाभाषायां अष्टमीभाषा। स्था० परितापनाश्रवः प्राणवधस्य षड्वंशतितमः पर्यायः। ४९०१ प्रश्न.६
परित्तसंखेज्जय-परीत्तासङख्येकं, संख्याविशेषः। परितावणा-परितापना दुःखासिका। ओघ०६५
अनुयो० २३९ परिताविय-परितापितः क्वथितम्। बृह० २३४ आ। परित्तसंसारिता-परीत्तसंसारिकाः-संक्षिप्तभवाः। स्था. परितलितम्। ओघ०६७।
६०१ परितावेइ-परितापयति-समन्ततः पीडयति। भग० २३०५ | परित्तसंसारी-परीत्तसंसारीपरितावेति-परितापयति-पीडयती। प्रज्ञा०५९
कतिपयभवाभ्यन्तरमुक्तिभाग। उत्त०७०८ परितावेह-परितापयथ-समन्ताज्जातसन्तापां कुरुथ। परित्ता-परीत्ताः-प्रत्येकशरीराः। स्था० १३२ संख्येया भग० ३८११
आद्यन्तोपलब्धेर्नानन्ता। सम. १०८। परिमिता। परितासं-परित्रासम्। ज्ञाता० ३६।
नन्दी० २१० परितिर्यक्कटनं-कटादिभिः समन्ततः
परित्ताणतय-परीत्तानन्तकं सङ्ख्याविशेषः। अनयो० पार्वाणामाच्छादनम्। बृह० ९२ अ।
ર૪રા. परित्त-परित्तः-परिमितः। राज०४७। परितः
परित्तास-परित्रासः-आकस्मिकं भयम्। जम्बू. १५०| समस्तदेवा-दिभवाल्पतापादनेन समन्तात्खण्डितः, परित्तीकरेति-स्तोकं कर्वति। भग. ९५
मुनि दीपरत्नसागरजी रचित
[202]
"आगम-सागर-कोषः" [३]