________________
[Type text]
सम० ६७ |
पराजइत्थ- पराजितवान्- हारितवान् । भग० ३१७। पराजिओ- पराजितः पराभवमन्यमानः । उत्त० ३७६ । पराजिणित्ता भृशं जित्वा परिभङ्गं वा प्राप्य सुमना भवति पराजितवान् प्रतिवादिनः । स्था० १३९॥ पराजिणिस्सइ– पराजेष्यते-अभिभविष्यति । निर०६ । पराजिय- पराजितः तद्विधराज्योपार्जने कृतसम्भावनाभङ्गः । औप- १२
आगम - सागर- कोषः ( भाग :- ३)
पराणग- परकीयम् । गच्छा० ।
पराणि - द्रव्येन्द्रियमनांसि पुद्गलमयत्वात्। बृह• ८अ पराणुग्गहपरायणा- परानुग्रहपरायणः- धर्मोपदेशादिना परानु-ग्रहोद्युक्तः। आव०५९७ ।
पराभए- पराभवः । विपा० ३९ ।
पराभग्ग- पराभग्नः । आव० ९७ ।
पराम- यद्विपर्यासी कृतं भङ्क्ते तदेतत् परामृष्टम्। ओघ १९२२
परामुट्ठो - परामृष्टः । आव० ३६७ । परामुसंति- परामृशन्ति-उपतापयन्ति
दण्डकशताडनादिभिर्घातन्तीत्यर्थः आचा० १९८८ परामुसद्द - परामृशति गृहणाति । भग० २३०१ गृहणाति । विपा० ८७ परामृशति हस्तेन स्पृशति गृह्णाति जम्बू० ३। परामृशति स्पृशति । जम्बू. २००१ परामृशतिआरभते । आचा० १४१ |
परामुसह- परामृशत-नानापीडाकरणैर्बाधयत । आचा० २७३॥
परामुसिए परामृश्य तथाविधकरणव्यापारेण संस्पृश्य ।
भग० २१८|
परायग- परकीयम्। आव० ८२९| निशी० २९३ |
परायण– परायणः-उद्युक्तः । आव० ५८७, ५९७ परारि - | आचा० १२२
परासर - सरभः । भग० १९१, ५४२ । पराशरः - माहणपरिव्राजकः । औप० ९१ |
परासु:- मृतः । नन्दी० १५५
परास्कन्दी- लुण्टाकः। नन्दी० ६३ |
पराहुत- पराङ्मुखम्। आव० ५४१ । पराङ्मुखः । ओघ० १८०| पराङ्मुखः-पराभिमुखः । ओ० १७६ ।
परि सर्वतः । प्रज्ञा० ५२७| पुनः पुनः बहिर्वा आव०८२८
मुनि दीपरत्नसागरजी रचित
[Type text]
परिअ - पर्यायः अन्यथा भवनम् । उत्तः २०२ परिअड परावतः पुद्गलपरावतः । अनन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः भिन्नः ।
-
आव० ४९५ |
परिअट्टणा - परावर्तना- पुनः पुनः सूत्रार्थाभ्यासलक्षणा । अनुयो० १६ |
परिअट्टय- पर्यायकः-परिपूर्णः । औप० २१ । परिवर्त्तकः वृद्धिकारी अग्रगामी परिपूर्णो वा । औप० २१ | परिअणं- परिजनः- दासादिः । जम्बू० २७० |
परिआए पर्यायः प्रव्रज्यारूपः । दशकै २७६ पर्यायः - तीर्थकृतः केवलीत्वकालः। जम्बू० १५५] पर्यायःचारित्रपालनम्। ज ० १५४म
परिआयट्ठाण - पर्यायस्थानं प्रव्रज्यारूपम्। दशवै० २३८ । परिआविअ - परितापितः समन्ततः पीडितः । आव ० ५७४ | परिउवडिय पर्युपस्थितः उभयत्रोद्यतः । उत्त० ५१२१ परिएसिज्जमाणे तदीयमानाहारेण भोज्यमानान् ।
-
-
आचा० ३२७|
परिकंखए प्रतिकाइक्षति प्रतिपालयति । उत्तः २७३३ परिकच्छिय- परिकच्छितः परिगृहीतः । जम्बू• ४०३१ परिकलिय- परिकलितं-एकत्र पिण्डीकृतम्। पिण्ड
८१|
परिकप्पेह सन्नाहवतं करेह ज्ञाता० ३५ परिकम्म- परिकर्म्म-सकलिताद्यनेकविधं गणितप्रसिद्धं तेन यत्सङ्ख्येयस्य सङ्ख्यानं परिगणनं तदपि परिकर्म्म। स्था० ४९७| दृष्टिवादप्रथमभेदः । सम० १२८ । परिकर्म। आव १०८] परिकर्म वस्त्रपात्रादेः छदनसीवनादि। स्था० ३२० | परिकर्म-संलेखना । उत्तः ६०३ परिकर्म रोगो-त्पत्तौ चिकित्सारूपम्। उत्तः ४६॥ प्रतिकर्म आव• २२६ परिकर्मस्थाननिषदनत्वग्वर्त्तनादिना विश्रामणादि च तपभेदः । उत्त० ६०२१| पराक्रम्य-समीपमागत्य अभिभूय वा । सूर्य० १०| परिकर्मः- तद्व्यापारे लग्नः । ओघ० १२८ । परिकर्म्म- द्रव्यस्य गुणविशेष परिणामकरणम् । व्यव०
१। परिकम्मण- सिक्खावणं निशी. ३आ निशी० १६६
[197]
अ।
परिकम्मणा उवहिप्पमाणप्पमाणेण संजयप्पाउग्गं
"आगम- सागर- कोषः " [3]