________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
करेति। निशी. २३५।।
परिक्खित्ता-परिक्षिप्ता-परिकरिता। भग० ४७८॥ परिकम्मिज्जमाण-क्रियमाणशोधनार्थोपक्रमः। भग० परिक्षिप्ता-वेष्टिता। ज्ञाता० २३६। २५४।
परिक्खित्तिया–परिक्षिप्तो-विस्तारितः। भग० ४६०। परिकम्मोवघाते- परिकर्म-वस्त्रपात्रादेः छदनसीवनादि | परिक्खिया-परीक्षिता-पराजिता। आव० ५०४१ तेन तस्योपघातः अकल्प्यता परिकर्मोपघातः। स्था० परिक्खिव-प्रतिक्षिपेत्-सूत्रतोऽर्थत उभयतो वा न्यसेत्। ३२०
सूर्य. २९६। परिक्षेपः-परिरयः। जम्बू. २११ परिक्षेपःपरिकर- वागुरा। राज० १२२
भित्यादेरेव परिधिः नगरपरिखादिर्वा। अनुयो० १५४। परिकरण- पात्रबन्धादिकम्। ओघ० १३२
बाहिरिका। निशी. १६८ अ। परिक्षेपः-परिधिः। भग. परिकर्म- दृष्टिवादप्रथमभेदः। सम०४१। अवस्थितस्यैव ११९। परिक्षेपः-संक्षेपः। आचा. २६४। परिक्षेपः। अन्यो. द्रव्यस्य गुणविशेषापादनम्। जम्बू० ५। द्रव्यस्य
१७५ गुणविशे-षपरिणामकरणम्। आव० ५४। विनाशः- परिक्खेव- परिक्षेपः-वृत्तिवरंडकादिसमन्विते अबाये। गुणान्तरोत्पादनम्। स्था०४।
व्यव. ४०आ। परिकर्षकः-अग्रेगामी। औप०२११
परिक्षेपणं- परिवेष्टनम्। उत्त० १७४। परिकिण्ण- परिकीर्णः-परिवृतः। उत्त. ३४९।
परिखा-उपरि विशाला। सम० १३७ परिखा-अध उपरि च परिकिलेस-परिक्लेशो महामानसायासः। भग० ४७०। समखातरूपा। भग० २३८५ उपरि विशालाऽधः परिक्लेशः-उपतापः। प्रश्न. ३७
सङ्कुचिता। जीवा० १५९। परिकुंचनाप्रायश्चित्तं- प्रायश्चित्तप्रकारः। व्यव० ११ परिखेव-परिक्षेपः-परिधिः। जीवा. ९७। ।
परिगय-परिगतं-वेष्टितम्। प्रश्न०७३। परिगृहीतंपरिकुविय-परिकुपितः-शरीरे समन्ताद्
परिवेष्टि-तम्। ज्ञाता०४२। परिगतम्। आव०४२६ दर्शितकोपविकारः भग० ३२२१
परिगर-परिकरः-मल्लकच्छबन्धेन परिक्कमंति- परान् वा-इन्द्रियकमरिपन आक्रमन्ते- युद्धोचितवस्त्रबन्धविशेषः। जम्बू० २०१। परिकरःपराक्र-मन्ते। आचा०२३३।
प्रगाढगात्रिकाबन्धः। जम्बू० २०५१ परिक्कम-परिकर्म-अवस्थितस्यैव वस्तुनो
परिगलत्स्रोतः- जलाशयः। आचा० २२० गुणविशेषाधानम्। अनुयो० ४६।
परिगालण-परिगालनं-शक्तिशखमत्स्यादिग्रहणार्थं परिक्कमिज्ज- पराक्रमेत-विहरेत् तिष्ठेद्वा। आचा० २७। जलनिः-सारणम्। प्रश्न. १४॥ परिक्कमे- परिक्रामेत्-चक्रम्याद्। आचा० २९३। परिगिज्झ-परिगृह्य-अङ्गीकृत्य। उत्त०६४। परिगृह्यपरिक्केस- परिक्लेशयतीति परिक्लेश:
आश्रित्य। आचा० १२३।। पुत्रकलत्रादिसंबन्धः। उत्त० ५२२
परिगीयं-परि-समन्ताद गीतं-ध्वनितं यत्र तत्। ज्ञाता० परिक्खग-जेहिं सद्दसत्थाणि णयादीणि सत्थाणि
४० अधीताणि ते। दशवे. १८१
परिगुव्वति-परिगुप्यति-व्याकुली भवती, सततं परिक्खभासी-परीक्ष्यभाषी-आलोचितवक्ता। दशवै. भ्रमतीत्यर्थः। स्था० ५०३। २२३
परिग्गह-परिग्रहः-धर्मोपकरणवर्जवस्तु स्वीकारो परिक्खा-परीक्षा-युक्तायुक्तविचारणम्। आचा० १७५।। धर्मोपकर-णमूर्छा च। भग० ४२परिग्रहः-परिवारः। परिक्खित्त-परिक्षिप्तः परिषेकः। प्रश्न. २११
प्रश्न. ४७ पञ्चमं पापस्थानकम्। ज्ञाता०७५ परिक्षिप्तः-व्याप्तः। जम्बु० ३७। परिक्षिप्तः
परिग्रहः-अङ्गीकारः। जम्बू. १२७। परिग्रहः-परिवारः। विस्तारितः। जम्बू. ३७ अन्त०७ परिक्षिप्तं-वेष्टितम् प्रश्न. ४७ परिगृह्यत इति परिग्रहः-शरीरोपध्यादिः, | ज्ञाता०२२२१
परिग्रहणं वा परिग्रहः-स्वीकारः, परिग्रहस्य प्रथमं नाम।
मुनि दीपरत्नसागरजी रचित
[198]
"आगम-सागर-कोषः" [३]