________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
भयम्। आव०६४५५
कुठारः। बृह० २३३ आ। परशुः-कुठारः। अनुयो० २२३। परलोगसंवेयणी-परलोकसंवेदनी, यथा देवा अपि ईर्ष्या- | परसुविज्जा -पशुविद्या। आव० ३९२२ विषादमदक्रोधलोभादिभिर्दुःखैरभिभूता किमङ्ग पुनः परस्पर- एकैकः। उत्त० ३८२। तिर्य-ग्नारकाः। दशवै. ११२। परलोगसंवेदनी
परस्सर- परस्परः-गण्डः। जीवा०। २८२ परस्परः-गण्डः। देवादिभवस्वभाव-कथनरूपा, देवा
प्रज्ञा० २५४। परासरः-सनखश्चतुष्पदविशेषः। जीवा० अपीर्ष्याविषादभयवियोगादिदुःखैरभिभूताः- किं
३८ शरभः। भग० ३०९। सनखपदश्चतुष्पदविशेषः। पुनस्तिर्यगादय इति। स्था० २१०
प्रज्ञा०४५ परलोगासंसप्पओग-परलोकाशंसाप्रयोगः
परस्सलोभाविल-परस्य-अन्यस्य देवलोकाभिला-षप्रयोगः। आव० ८३९।
सम्बन्धिरूपवद्वस्त्वति गम्यते लोभावलिःपरलोयावाय-परलोकावायः-नरकगमनादिः। आव. ५८९। लोभकलुषः, यद्वा परेषां स्वं-परस्वं, प्रक्रमाद् यद्रूपवस्त् परवडिय-परानीतं यदशनादि। आचा०४०३।
तस्मिन लोभो-गायं तेनाविलः परस्व-लोभाविलः। परवत्थ- परवस्त्रं-प्रधानं वस्त्र परस्य वा वस्त्रं परवस्त्रम्। उत्त०६३२। आचा० ३६
परहडं-परस्मात्सकाशाद् धृतं परहृतम्, अधर्मद्वारस्य परववएसे- परव्यपदेशः-आत्मव्यतिरिक्तव्यपदेशः। द्वितीयं नामा। प्रश्न०४३। आचा० १८३
परहत्थपाणाइवायकिरिया-परहस्तेनापि तथैव परविवाहकरण- परं-स्वापत्यव्यतिरिक्तमपत्यं तस्य परहस्तप्राणा-तिपातक्रिया। स्था०४१। कन्या-फललिप्सया स्नेहबन्धनेन वा विवाहकरणं परहुअ- परभृतः-कोकिलः। जम्बू० २००। परविवाहकरणम्। आव० ८२५१
परय-परभृतः-कोकिलः। ज्ञाता०२२२ परभृतःपरवेयावच्चकम्मपडिमा-परेषां आत्मव्यतिरिक्तानां कोकिलः। ज्ञाता० २११ वैयावृत्य-कर्माणि
परा-असिएण-दात्रेण। निशी० ३२४ अ। निशी० १३ आ। भक्तपानादिभिरुपष्टम्भक्रियास्तविषयाप्रतिमाः प्रधानां। आव० ८३७। तृणविशेषः। प्रश्न. १२८१ अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः। सम. ९५ पराइए-पुरुषसिंहवासुदेवनिदानकारणम्। आव० १६३। परशुरामः- मानहतः। भक्त०७। जमदग्निस्तः- पराकय- परसम्बन्धिनि। उत्त० ६६५ सप्तवारान् निःक्षत्रा पृथिवीकता। सूत्र. १७०, ३०८। पराक्कममाण-पराक्रममाणः-गच्छन्। आचा० ३३७) कृतवीर्यव्यापा-दकः। सूत्र. ३६५। अप्रतिष्ठाननरके पराक्कमिज्जा-पराक्रमते-गच्छेत्। आचा० ३७७। वेदनावेदकः। जीवा० १२११
पराक्रम- बलवीर्ययोर्व्यापारणमिति। स्था० ३८४। परसमय-परसमयः-साङ्ख्यशाक्यादिसिद्धान्तः। दशवै. | पराक्रान्त-आक्रान्तं-स्थानमेकाकिनो भवति। स्था० १११|
३८४ परसमयसूत्रं-यथा पचखंधे वयंतेगे। ब्रह. २०१ आ। पराघातनाम- यद्दयात् पनरोजस्वी दर्शनमात्रेण वाक् परसम्पत्-विभूतिः। आव० ५८७)
सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि परसरीरसंवेगणी-परसरीरं चेव असूई, अहवा परस्स त्रासमापादयति प्रति-वादिनश्च प्रतिभाविघातं करोति शरीरं वण्णेमाणो सोयारस्स संवेगमप्पाएई
तत्पराघातनाम। प्रज्ञा० ४७३। परशरीरसंवेजनी। संवे-जनीकभाषाया द्वितीयो भेदः। | पराघाय-पराघातः-गर्तापातादिसमुत्थः। आव० २७२ दशवै०११ परशरीरसंवेगनी-परशरीरं-मतशरीरं पराघातः-निसृष्टभाषाद्रव्यैस्तदन्येषां शरीरमेतदशुचिः। स्था० २१०
तथापरिणामापादन-क्रियावत् प्रेरणम्। दशवै. २०८ परसु- परशुः कुठारः। प्रश्न० २१। परशुः-शस्त्रविशेषः। । पराघायनाम- यतोऽगावयव एव विषात्मको आव० ६५१, ८३१। परशुः-कुठारः। उत्त० ४१३। परशुः - | दंष्ट्रात्वगादि परेणोपघातो भवति तत्पराघातनाम।
मुनि दीपरत्नसागरजी रचित
[196]
"आगम-सागर-कोषः" [३]