________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
३६।
प्रश्न.१३५
परमहंस- परमहंसः परिव्राजकः। औप.९१। परमग्गसूर-परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः परमा-महास्थितयो महाकर्मतरा। भग०७६१। शूरः। दशवै० २५४१
परमाणु-परमाश्च तेऽणवश्च परमाणवो परमट्ठ-परमार्थः-मोक्षः। उत्त०४८७)
निर्विभागद्रव्यरूपाः स्कन्धत्वपरिमाणरहिताः केवलाः परमट्ठपए-परमार्थपदं-सम्यग्दर्शनादि। उत्त०४८७ परमाणवः। प्रज्ञा०१० परमट्ठभेदक-परमार्थभेदकं-मोक्षप्रतिघातकम्। प्रश्न. परमाणुपुग्गला- परमाणुपुद्गलाः
स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः। जीवा०७। परमण्णं- परमान्नं-पायसलक्षणम्। आव. १४४।
अनुयो० १६० परमान्न-पायसम्। जीवा. २६८।
परमान्न-पायसम्। जम्बू. १०४। परमत्थ- परमार्थः-जीवादिः। उत्त. १६६। परमार्थ-हेयो- परमाराम-परमारामः-परमश्चासावारामश्चपादेयवचनैदम्पर्यम्। प्रश्न. १२००
ज्ञाततत्त्वमपि जनं परमत्थसंथव-परमाश्च-तात्त्विकाश्च तेऽर्थाश्च हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकै जीवादयस्ते परमार्थाः-तेषु संस्तवः-परिचयः, तात्पर्येण र्मोहयतीत्यर्थः। आचा० २१८ बहमानपुरस्सरं जीवादिपदार्थावगमायाभ्यासः। प्रज्ञा० परमावता-सप्तापतीगङ्गास्वरूपा। भग०६७४। ५६|
परमाहम्मिअ-परमाधार्मिकः-असुरविशेषः। सम० २९। परमद्दा- पडिमइंति जे ते परमद्दा शयनकाले परिपिट्टति। परमाहम्मिय-परमाधार्मिकः-नारकाणां दुःखोत्पादकःनिशी. २७७ ॥
असुरकुमारविशेषः। प्रश्न. १४३। परमधर्मः-परमं सुखं परमनिउण-परमनिपुणः, तत्र मोक्षाङ्गत्वात्
तद्धर्मा-सुखधर्मा-सुखाभिलाषी। दशवै० १४२। अव्यंसकत्वाच्च। आव०६१।
परमाहोहिओ-परम आधोवधिकादयः स परमन्न-परमान्न क्षैरेयि। भग०६६४।
परमाऽधोपधिकः। स च परमपय-परपदम्। ज्ञाता० ५५
समस्तरूपिद्रव्यासङ्ख्यातलोकमात्रालोकखण्डासपरमसब्भाव-परमसद्भावः-अत्यंतसत्यता
ख्यातावसर्पिणीविषयावधिज्ञानः। भग०६७। वस्तूनामैदम्पर्यम्। सम० १११]
परमोहि-परमावधिः प्रभूतावधिः। व्यव० १०६ आ। परमसाहू- परमसाधुः-नैष्ठिकमुनिः। प्रश्न. ११४१ परलाभ- परलाभः परस्माद द्रव्यागमः अधर्मद्वारस्य परमसुक्कज्झाणं- परमशुक्लध्यानं
पञ्चमं नाम। प्रश्न. ४३ शुक्लध्यानचतुर्थभेदरू-पम्। प्रश्न० १३५
परलिङ्ग-कुतीर्थिकलिङ्गम् गृहस्थलिङ्गम्। भग. परमसुक्का- शुक्लध्यानतृतीयभेदावसरे या लेश्या सा ८९५ पर-शक्ली, साऽपीतरजीवशक्ललेश्यापेक्षया स्नातकस्य | परलोइया- हयगयादी। निशी. ७१ आ। परम-शुक्ला । भग० ९०२।
परलोकभयं- परभवात् यत् प्राप्यते। आव० ४७२। परमसुह- परमसुखं आत्यन्तिकसुखं-निःश्रेयः। जम्बू० विजाती-यात्तिर्यमनुष्यादिकस्य भयम्। प्रश्न० १४३। १५३
परलोग-प्रधानलोकः परलोकः-मोक्षः। आव० ५३१| परमसोमणस्सिए- परमं सौमनस्यं-सुमनस्कता संजातं परलोकः-देवलोकः। आव० ८४०१ यस्य स परमसौमनस्यितस्तद्धाऽस्यास्तीति
परलोगभत-विजातीयात्-तिर्यग्देवादेः परमसौमनस्यिकः। भग० ११९। शोभनं मनो यस्यासौ सकाशान्मनुष्यादीनां यद्भयं तत् परलोकभयम्। स्था० सुमनास्तस्य भावः। सौमनस्य परमं च तत् सौमनस्यं ३८९। च परमसौमनस्यं तत्संजा-तमस्मिन्निति
परलोगभय-परलोकभयं-यद्धिजातीयात्। सम० १३ परमसौमनस्यितः। जीवा० ३४३।
परलोकमयं विजातीयात्तिर्यग्देवादेः सकाशाद् यद्
मुनि दीपरत्नसागरजी रचित
[195]
"आगम-सागर-कोषः" [३]