________________
[Type text]
पयारधम्म चक्षुरादीन्द्रियवशतारूपादिषु प्रवृत्तिः प्रचारधर्मः। दश- २१॥
पयारेड़- प्रतारयति । दश० ५१|
पयावह प्रथमवासुदेवपिता सम• १५२१ प्रजापतिः-पोतनपुरे राजा । आव० १७४ | प्रजापतिः- त्रिपृष्ठवासुदेवपिता । आव० १६३। प्रजापतिः। दशवै० ६६ । प्रजापत्यः । सूर्य० १४६। प्रजापतिः-लोकप्रभुः । प्रश्र्न० ३३ ।
पयावण- प्रतापनं शीतापनोदाय । आचा० ५०| प्रतापनंउत्तेजनम् बृह० १४२ आ
पयावणा प्रतापना अग्निप्रज्वलना ओघ १२४ पयाविज्जा प्रतापनं निरन्तरं बहु तापनम्। दश० १५३१ पयासयर - प्रकाशकरः प्रभासकरो वा । आव० ५१०। पयाहिणजलं प्रदक्षिणजलं सामायिकदानस्य स्थानम् ।
आगम - सागर - कोषः (भाग:- ३)
आव० ४७० |
पयाहिणावत्तमंडल- प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्तन मण्डल परिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवत्त येषां मण्डलानां तानि प्रदक्षिणावर्त्तानि मण्डलानि येषां ते तथा सूर्य० २७६१ प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्तेमण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवत्त यस्य मण्डलस्य तत् तच्च मण्डलं मेरुं प्रति यस्य स प्रदक्षिणावर्त्तमण्डलः । जीवा० ३३७ | पयोग- प्रयोगः- परप्रतारणव्यापारः । आचा० १९७ । पयोगकम्मं प्रयोगकर्म
वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मनः प्रकर्षेण युज्यते इति प्रयोगः आचा० ९४
पयोगपरिणता - प्रयोगपरिणता - जीवव्यापारेण
तथाविधपरिणतिमुपनीता। स्था० १५११
पयोगविससापरिणय- प्रयोगेण जीवव्यापारेण विश्वसया च स्वभावेन परिणत अवस्थान्तरमापन्नः । ज्ञाता० १७४ |
पयोस- प्रद्वेषः मात्सर्यः स्था० ४८४ परंआभियोजितुकामा परमभियोक्तुकामःअभिभवित्तुकामः । ज्ञात० १९९|
परंगण नृत्यद् । निर० उम
मुनि दीपरत्नसागरजी रचित
[Type text]
परंगामण भूमौ सर्पणम्। भग० १४५ परंधया- पर्यन्ता व्यक- २२७| परंति- सर्वतो भ्रमन्ति प्रश्न० ५३॥ परंदम- परान् अन्यान् दमयति-यत्कृत्याभिमतकृत्येषु प्रवर्तयति इति परन्दमः । उत्तः २७५१
परंपर- दृष्टिवादे सूत्रस्य भेदः । सम० १२८ । परम्परंव्यवहितम्। भग० २१५ | परे च परे चेति विप्सायां परम्पर- शब्दनिष्पतिः। प्रज्ञा० १८ परम्परकंविकारपरम्परा । पिण्ड० २०१
परंपरगए- परम्परया-मिथ्यादृष्ट्यादिगुणस्थानकानां वा मनुष्यादिगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं
प्राप्तः परम्परागतः । भग० १११ | परंपरगढिया - परम्परैः व्यवहितैः सह ग्रथिता
परम्परग्रथिता । भग० २१५ |
परंपरघाए- परम्परा निरन्तरता तत्प्रधानो घातः ताडनः परम्पराघातः उपर्युपरिघातः । भग०२५१ । परंपरबंध- येषां तु बन्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्धः । भग० ७९१ |
[192]
-
परंपरय- परम्परकम्। आव० ५२०१
परंपरवल्ली मातापित्रोर्मात्रादिषट्करूपा गृह. ४२ आ परंपरसिद्धा परे च परे चेति वीप्सायां पृषोदरादय इति परम्पराशब्दनिष्पत्ति, परम्परे च ते सिद्धाश्र्च परम्परसिद्धाः । अनुयो० ११३
परंपरा - परम्परा - ज्ञानदर्शनचारित्ररूपा मिथ्यादृष्ट्यादिभेद- भिन्ना । प्रज्ञा० ११२ | परंपराफासो परम्परास्पर्शः आव. ३२४ परंपरोगाढ- परम्परावगाढः यदात्मप्रदेशान्तर्वत्तीनि तदवगादसम्बन्धात् परम्परावगाढम् । भग० २१॥ परंपरोववण्णगा- परम्परोपपन्नकः परम्परया उपपन्नकः उत्पत्यनन्तरं द्वित्र्यादिसमयवर्ती । प्रज्ञा० ३०४|
परंभर- परं बिभर्तीति परम्भरः । स्था० २४८ | परंमुहो- पराङ्मुखः । आव० २२० पराङ्मुखः । आव० ४२७ पर पर तीर्थकृत् । आचा० २२८८ पर शत्रु आव• ६० परः- मोक्षः | आव० ३२९| पर चोदकः ओघ० १०८१ परंदेशविरताद्ययोगिकेवलिपर्यन्तं गुणस्थानकम्। आचा० १७३ | संयमः । आचा०] १७३ | सम्यग्दृष्टिगुणस्थानः ।
*आगम - सागर- कोषः " [३]