________________
[Type text]
त्नवान्। पदतवाः- तथाविधानुस्मर्यमाणसूत्रालापकात् । उत्त० ५८१ प्रकृष्टसंयमयुक्तत्वात् प्रयताम्। स्था॰ २४७| प्रयत्नो-आदरः गृह २३अ प्रयत्नःयथागमादरः । पिण्ड १४७ प्रदत्ता-गुरुभिरनुज्ञाता । अनुत्त प्रदत्तः अनुज्ञातो गुरुभिः प्रयतो वाप्रयत्नवान् प्रमादरहित इत्यर्थः । भग० १२५ | पयत्तकड— प्रयत्नकृतम्। आचा० ३९०।
पयबद्ध यदेकाक्षरादि यथा ते ते इत्यादि। जम्बू० ३९॥ पयय- प्रयतः-प्रयत्नः । ओघ० १९९ । प्रयत्नः - सद्भावः । ओघ १७९१
-
आगम- सागर-कोषः ( भाग :- ३)
पयया- प्रयता-प्रकृष्टयत्नवतः । अनुत्त० ३ | पयरंगुले - सूची सूच्यैव गुणिता प्रतराङ्गुलम् । अनुयो० १५८| प्रतराङ्गुलम्। अनुयो० १७३१
पयर प्रतरं भूषणविधिविशेषः । जीवा २६९। प्रतरम् । अनुयो० १५६। प्रतरम् । अनुयो० १७३ श्रेणिरेव श्रेण्या गुणित प्रतरः । उत्त० ६०१ । प्रतरः प्रस्तरः । जम्बू० २९८८ नन्दी० ११०| श्रेणिरेव श्रेण्या गुणिता प्रतरः । उत्त० ६०१ । प्रतरः- आभरणविशेषः । औप. ५३ प्रतरःएकप्रादेशिक-श्रेणिरूपः । प्रज्ञा० २७९१
पयरइ- प्रचरति । आव० ८१४।
-
५५|
पयरग प्रतरकं वृत्तप्रतलः आभरणविशेषः । औप० पा प्रतरकं सुवर्णपत्रकम्। जीवा १८१। प्रतरकं आभरणविशेषः। प्रश्र्न० ७५। प्रतरकः- पत्रकः । जम्बू० २४ | प्रतरकंस्वर्णादिमयं आभरणविशेषः । ज्ञाता० १४ | प्रतरकंप्रतरप्र-वृत्तरूपं आभरणम्। ज्ञाता० ३५। पयरच्छय- प्रतरच्छोदः- तरिकाछेदः । औप० १८७ । पयरण- प्रतरणं प्रथमदातव्यभिक्षा। बृह० १८७ आ । भिक्खं । निशी० १५५आ।
पयरतव श्रेण्या गुणिता श्रेणिः प्रतरः उच्यते,
तद्रुपलक्षितं षोडशपदात्मकं तपः प्रतरतपः। उत्त० ६०१ | पयरवट्ट - वाहल्यतो हीनं प्रतरवृत्तं मण्डकवत् । भग०
८६ १ |
पयराभेद- प्रतरभेदः । प्रज्ञा० २६७ |
पयलइ - छिन्तरुहावनस्पतिः । भग० ८०४ |
पयला - प्रचला ऊर्ध्वस्थितनिद्राकरणलक्षणा। भग० २१० प्रचला या उदुर्ध्व स्थितस्यापि वा पुनश्चैतन्यमस्फुटोकुर्वतो समुपजायते निद्रा सा
मुनि दीपरत्नसागरजी रचित
[Type text]
प्रचला । जीवा० १२३ । उपविष्ट ऊर्ध्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला स्था० ४६७। प्रचला निषण्णस्य सुप्तजागरावस्था बृह• २०७ आ उपविष्टः-ऊर्ध्वस्थितो वा प्रचलयति घूर्णयति यस्यां स्वापावस्थायां सा प्रचला। प्रज्ञा० ४६७ । पयलाइआ भुजपरिसर्पविशेषः । प्रज्ञा० ४६ ॥ पयलाएज्ज- प्रचलायेत्-प्रचलांउर्ध्वस्थितनिद्राकरणलक्षणां - कुर्यात्। भग० २१८ पयलापयला- प्रचलातोऽतिशायिनी प्रचलाप्रचला। प्रज्ञा० ४६७ |
पयलायड़ प्रचलयति निद्रां गच्छति। आक० ७९८८ पयलाया भुजपरिसर्पः तिर्यग्योनिकः । जीवा ४० पयलिय- प्रचलितम्, प्रवलिकं प्रजातवलीकम् । ज्ञाता० १३३|
पयलिज्ज - प्रचलेत् कम्पेत्। आचा० ३३७ पयल्ले - चतुपञ्चाशत्तममहाग्रहः । स्था० ७९ पयविभाग- पदविभागः सामाचारी आव० २पत पयस पायसम् । आव० १८८ ।
पयसमं पदसमं यद् गेयपदं नाभिकादिकमन्यतरबन्धेन बदं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत् पद समम् । स्था० ३९६ ।
पया - प्रजाः- जन्तवः । आचा० २०३ | प्रजा- स्त्री । आचा० १६३। प्रजाः-पृथिव्यादयो जन्तवः स्त्रियो वा । सूत्र. १८९। प्रजा जनसमूहरूपा, प्रजायत इति वा प्राणी ।
उत्त० १८२
पयाज्जसि प्रजनिस्यति। विपा० ७७| पयाग- प्रयागं तीर्थविशेषः । आव० ६८९ | पयाण प्रतननं प्रतानो विस्तारस्तदुपः स्वप्नो यथा तथ्यः तदन्यो वा प्रतान इत्युच्यते। पञ्चस्वप्ने द्वितीयः । भग० ७०९ |
पयाणीक— पदात्यनीकः चतुर्थी सेना जीवा० २१७ पयाणुसारिबुद्धि - पदानुसारिबुद्धिः । प्रज्ञा० ४२४ | पयाणुसारी- पदेन-सूत्रावयवेनैकेनोपलब्धेन तदनुकूला पदशतान्यनुसरन्ति- अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । औप० २८
पयायामि- प्रजनयामि । ज्ञाता० ८१ ।
पवार-प्रचार अटनम् ओघ० १६१| प्रचारम् ओघ० १५० |
[191]
*आगम- सागर - कोषः " [3]