________________
[Type text]
आचा० १७३ | परशब्दविषयेनामादिः षड़विधो निक्षेपः । आचा० ४१५ आरवाची निशी. १२९ आ पर तीर्थकृत, सर्वजः । आचा० २०| परं स्वर्गम्। आचा० १७३१ परंदर्शनमोहनीयचारित्रमोहनीयक्षयं, घातिभवोपग्राहिकर्म्मणां वा क्षयम्। आचा० १७३ । परं परलोकः प्रव्रज्यापर्यायः। मोक्षो वा। सूत्र० ५६ । परं परलोकाख्यं नारकादिकं वा। सूत्र० १५२। परं प्रकृष्टः । भग० ७४६ । परं- अग्रतः । उत्त० ६५९ | स्वामी । व्यव० १७२अ । परइड्ढी– परमर्द्धिः-अष्टमवासुदेवनिदानकारणम् । आव ०
१६६ |
आगम- सागर-कोषः ( भाग :- ३)
परए- परकं अतिक्रमः । उत्त० ६५४ |
परक- भाजनविधिविशेष: जीवा. २६६ 1
परकड - परेण गृहिणाऽऽत्मार्थं परार्थ वा कृतं- निर्वर्तितं परकृतम्। उत्त• ६०/
परकडपरनिट्ठिय– परार्थं कृतं-आरब्धं परार्थं च निष्ठितं अन्तं गतं परकृतपरनिष्ठितम्। दशवॅ- ६७। परकिरिआ परस्मै- स्त्र्यादिपदार्थाय क्रिया परक्रिया विषयोपभोगद्वारेण परोपकारकरणं, परेण वाऽऽत्मनः सम्बाधनादिका क्रिया परक्रिया सूत्र. १२० | परक्कंत पराक्रान्तः पराक्रमस्तपःप्रभृतिकम्। भग०
१६३ |
परक्कम– पराक्रमः-पुरुषकारः । स्था० २३। पराक्रमः। स्था० ११६। पराक्रमः स एव निष्पादितविषयो बलवीर्ययोर्व्यापारणम्। स्था॰ ३०४ | पराक्रमः शरीरसामर्थ्यात्मकः। उत्त॰ ३४९। पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणः। उत्त० ५७१। पराक्रमं जीववी-र्योल्लासरूपमुत्साहम् । उत्त० ३११। पराक्रम्यआसेव्य दशवै २३३ पराक्रमः उत्साहातिरेकः स्था० ४४१। पराक्रमः - मार्गान्तरः । आचा० ३३८ । पराक्रमःनिष्पादि-तस्वविषयः । ज्ञाता० १३५ | प्रक्रम्यतेऽनेनेतिप्रक्रमः मार्गः । आचा० ३३७ । पराक्रमः स एव साधिताभिमतप्रयोजनः शत्रुवित्रासनम्। जम्बू. 9301 पराक्रमः-शत्रुवित्रासन-शक्तिः । जम्बू० १८२| पराक्रमः । सूर्य- २८६ पराक्रमः साधिताभिमतप्रयोजनः शत्रुनिराकरणं वा भग० ५७। पराक्रमः
निष्पादितस्वप्रयोजनः । भग. ३२३ पराक्रम:अन्यमार्गः। दश० १६४ पराक्रमः प्रवृत्तिबलम् ।
मुनि दीपरत्नसागरजी रचित
[Type text]
दशवै० २७९ । पराक्रमः - सामर्थ्यम् । सूत्र० २७३ | साधिताभिमतफलः:- पुरुषकारः पराक्रमः । प्रश्न० ७३ | पराक्रमः-विक्रमः। जीवा० २७० पराक्रमः - चेष्टा । आव ० १८१| निष्पादितस्वविषयः पराक्रमः । प्रज्ञा० ४६३ | पराक्रमः कषायजयः । आव० ३६१ |
परक्कम - पराक्रमते चेष्टते । दशवै० १०६ । परक्कमणं विवक्षितदेशगमनं पराक्रमणम् सूत्र- २७३१ परक्कममाण- उल्ललयद् । निर० ३४ | परक्कमितव्वं पराक्रमितव्यं शक्तिक्षयेऽपि तत्पालने पराक्रमः - उत्साहातिरेको विधेय इति । स्था० ४४१ । परक्रियासप्तैककः- षष्ठं सप्तिकाऽध्ययनम् । स्था० ३८७ |
परग - वंशनिष्पन्नं छब्बकादि। आचा० ३५७ | परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते। आचा• ३७२२ सूत्र ३०७, ३०९।
परग्घ- परार्धं-उत्तमार्धं, महार्घम् । दशवै० २२१| परचक्कराया- परचक्रराजा- अपरसैन्यनृपतिः।
ज्ञाता ०१५१ |
परचक्र - दुरितविशेषः । भगटा
परज्झ पारवश्यम्। भग- ३१४ देशीपदत्वात् परवशः राग-द्वेषग्रहग्रस्तमानसतया न स्वतन्त्रः । उत्तः २२८८ परतन्त्रता । स्था० ५०५ परवशीकृतः । बृह० १२३ अ पराधीनः महाप्र० । पराक्रमः । मरण० । परज्झा प्रारब्ध ।
मरण० ।
परट्ठाणंतरं परमाणोर्यत्परस्थानेद्व्यणुकादावन्तर्भूतस्थान न्तरं चलनव्यवधानं तत्परस्थानान्तरम्। भग०८८६|
परद्वाण परस्थानं-छब्बकादिकम्। पिण्ड० ८९| परट्ठाणवड्ढी- विसरिसं जहा मासलहुयाउ दोमासियं, दुमासातो तेमासितं एवं सव्वा विसरसा परट्ठाणवड्ढी । निशी० २३४ आ
परट्ठाणसन्निगासेणं - विजातीययोगमा श्रीत्येत्यर्थः । भग०९०१।
परततियवावड- परतप्तिव्यावृत्तः
परकृत्यचिन्तनाक्षणिकः प्रश्नः ३८
परत - परत्र । उत्त० ५४० |
परतर- पच्छित्तकरणे समत्यं णत्थि, वेयावच्चकरण
[193]
"आगम- सागर- कोषः " [3]