________________
[Type text]
पत्ता - प्रमत्ता विषयैः । आचा० १८३ | पमत्तायरिए - प्रमादो-मद्यादिस्तेनाचरितः प्रमादाचरितः आव० ८३०| पमदवणं प्रमदावनम्। आव. ४२५१ पमद्द - प्रमर्दं - नक्षत्रविमानानि विभिद्य मध्ये गमनरूपम् | जम्बू० ४९१| प्रमर्द्दः- चन्द्रेण स्पृश्यमानता । स्था॰ ४४२| प्रमर्द्दम् । सूर्य० १३७ पमद्दण- प्रमर्दनं-कठिनस्यापि वस्तुनश्चूर्णनकरणम् । जीवा० १२२ प्रमर्द्दनं कठिनस्यापि वस्तुनश्चूर्णनम् । जम्बू. ३८८
पमयकम्मं प्रमदाकर्म
आगम- सागर-कोषः ( भाग :- ३)
खंडनपेषणदलनपचनपरिवेषणादि। बृह० ९७ अ । पमयवण- गृहोद्यानम् । ज्ञाता० १४४१ तेतलिपुरनगरे उद्यानम् । ज्ञाता० १८४ |
पमया - प्रमदा- स्त्री । प्रश्न० ८३ | पमाणगुल- प्रमाणाइगुलं उत्सेधाङ्गुलाद् साहस्रगुणम् । प्रज्ञा॰ २९९। सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातम्। परमप्र-कर्षरूपं प्रमाणं प्रातमङ्गलं वा । युगादिदेवस्य भरतस्य वा अङ्गुलं वा प्रमाणाङ्गुलम् । अनुयो० १७१ | प्रमाणाङ्गुलम्। अनुयो० १५६ । पमाण- प्रमाणं स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता। औप० १३) प्रमाणं प्रमाणराशिः । सूर्य १५८१ प्रमाणं नीतिर्बलं च। आव॰ ४६३। प्रमाणं- आदेयम् । आव० ५३४ | प्रमाणंयुक्तिः । सूत्र- ३४० प्रमाणआत्माङ्गुलेनाष्टोत्तरशताङ्गुलो-च्छ्रयता। प्रश्र्न० ७४। प्रमाणं- अन्तरमानम् । जम्बू० ३२९| प्रमाणकालःअद्धाकालविशेषो दिवसादिलक्षणः आव० २५७| प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणं असतिप्रसृत्यादि, इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रति-नियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत्प्रमाणं-यथोक्तमेव, धान्यद्रव्यादेरेव प्रमितिःपरिच्छेदः स्वरूपाव-गमः प्रमाणम् । अनुयो० १५२| प्रमाणं-शास्त्रीय उपक्रमः । आव० ३। प्रमाणं प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः । भग० २४७॥ प्रमाणशब्देन विष्कम्भायाम। जम्बू० ३२१| प्रमाणंआत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्यता स्था० ४६१। प्रमाण-भक्तपानाभ्यवहारोपध्यादेर्मानम् सम० १०७ |
मुनि दीपरत्नसागरजी रचित
-
[Type text]
प्रमाणं-वस्तुतत्त्वपरिच्छेदनम् । सम० ११५ | प्रमाणंस्वा-इगुलेनाष्टोत्तरशतोच्छ्रयता ज्ञाता० ११। पमाणकसिणं- दयादिपटं धर्म बृह० २२२आ। अधिकविस्तारायामं वस्त्रम्। बृह० २२६ अ पमाणकसिणा दोमादितलीजिए उवहणाए एसा
पाणतो कसिणा पमाणकसिया । निशी० १३६ आ । पमाणकाल - प्रमाणकालः- अद्धाकालविशेषो दिवसादिलक्षणः । दशवै० ९। प्रमाणकालः- अद्धाकालः विशेषभूतो दिवसादि प्रमीयते परिच्छिद्यते येन वर्षशतादि तत् प्रमाणं स चासौ कालश्चेति प्रमाणकालः प्रमाणं वा परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थी वा कालः प्रमाणकाल :- अद्धाकालस्य विशेषो दिवसादिलक्षणः । भग० ५३३३
पमाणत्थो - प्रमाणस्थः मान्यः । व्यव० २० आ पमाणदोस
द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः
प्रमाणदोषः । आचा० ३५१ ।
पमाणपत्ता- द्वात्रिंशता कवलैः प्राप्तप्रमाणो भव साधुर्न न्युनोदरः । औप० ३८ प्रमाणप्राप्ता आव० २२७ पमाणप्पत्त प्रमाणं मानं तत् परिमाणं मानं येषां ते तथा प्रमाणप्राप्तः । भग० २९२
पमाणवं पुरिसो- बारसंगुलपमाणाई समुहाई
णवसमुस्सितो पमाणवं पुरिसो निशी० ८५आ पमाणसंवच्छर प्रमाणं परिमाणं दिवसादिनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः। स्था॰ ३४४ | युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंवत्सरः । सूर्य० १५३| पमाणाइकंत- प्रमाणातिक्रान्तःबुभुक्षापिपासामात्रानुचितः ज्ञाता० १११। प्रमाणातिक्रान्तः-प्रमाणातिक्रान्तः- द्वात्रिंशत् कवललक्षणमतिक्रान्तः भग० १९२१
पमाद - प्रमादः - मद्यविकथादिः । भग० ९१९ । अणाभोगो सहस्सकारो निशी० ९९आ।
पमाय- प्रमादः परिहासविकथादिः कन्दर्पादिः । स्था. ४८४ प्रमादः तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् । असंप्राप्तकाम भेदः। दशवं. १९४१ प्रमाद:विषयक्रीडाभिष्वङ्गरूपः श्रेयस्यनुमात्मकः । आचा
[188]
-
"आगम- सागर- कोषः " [३]