________________
[Type text]
१२० प्रमादो विकथारूपोऽस्थ
गिततैलभाजनधरणादिरूपो वा उपा० ५
प्रमादोऽज्ञानादि स्था० १३५१ प्रमादः अज्ञानम् ओघ० ४७। प्रमादः विषयकषायाभिष्वंगरूपः शरीराधिष्ठानः । आचा० १२८ पमादः कार्यशैथिल्यम्। आचा० १५०१ प्रमत्तत्वं आभोग-शून्यता हिताप्रवृत्ती स्था० २६० प्रमादः-शैथिल्यमाज्ञाऽतिक्रमो वा । स्था० ३६१ । प्रमादःधर्म प्रत्त्यनुद्यमात्कमः उत्तः ३३६ प्रमादः - अज्ञानम् | ओघ० ४७ |
पमायड़ प्रमाद्यति प्रमादं करोति । ३४६२ पमायण- प्रमादयेत्-विषयादिप्रमादवशगो भूयात् । आचा० २०४ |
पमायठाण- प्रमादस्थानं उत्तराध्ययनेषु द्वात्रिंशत्तममध्ययनम् । उत्त० ९। पमायठाणाइं– उत्तराध्ययनस्य द्वात्रिंशत्तममध्ययनम् | सम० ६४ |
पमायति प्रमादयति परित्यजति आव० ५३४१ पमायपर प्रमादपरः प्रमादनिष्ठः । आव० ५८८ ।
पमायप्पमाय
आगम - सागर-कोषः (भाग:- ३)
प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादक-मध्ययनं प्रमादाप्रमादम् । नन्दी० २०४ | यस्मादस्मिन्नध्ययने प्रमादोऽप्रमादश्च पञ्चविधो वर्ण्यते तस्मादेतत्
प्रमादाप्रमादम् । उत्त० १९१ ।
पमायबहुलो– प्रमादबहुलः । आव० ३३०
पमार- प्रमारं-मरणक्रियाप्रारम्भम् । भग० ६९१| प्रमारोमूछविशेषो मारणस्थानं वा स्था• ३०५| पमुइय- प्रमुदितः-हृष्टः। ज्ञाता० ४०| प्रमुदितः । ज्ञाता
१।
पमुक्ख प्रमोक्षः प्रतिवचनम्। उत्त० ५२४१ पमुच्यते प्रमुच्यते । प्रश्न० ६०%
पमुह- प्रमुखं द्वारम् । प्रज्ञा० २८१ पञ्चाशत्तममहाग्रहः । स्था॰ ७९। प्रमुखः-एकोनपञ्चाशत्तममाहागृहः। जम्बू० ५३५। प्रमुखं-गृहद्वारम्। बृह० ६२ अ । प्रमुखं-प्रवेशनिर्गममुखम् । बृह. १४८ आ
पमेइल- प्रमेदुर-प्रकर्षेण मेदः सम्पन्नः। दशवै० २१७ | पमेदिल - अतीव मेदो जस्स सो। दशवै० ११० |
मेह रोगो संततकायियं ज्झरतं अच्छति । निशी० ११७
मुनि दीपरत्नसागरजी रचित
[Type text]
अ।
पमोअ- प्रमोदः-उत्सवः । जम्बू० २७६ | प्रमोदः-संयोगजो हर्षः आव० ७२१। प्रमोदः प्रमोदोत्पादकत्वात् । अहिंसाया एकत्रिंशत्तमं नाम प्रश्न. ९९|
पमोक्ख प्रमोक्षं उत्तरम्। उत्तः १५७। प्रमोक्षं उत्तरम्। भग० ११४॥ यः प्रकर्षेण मोक्षयति-मोचयतीति प्रमोक्षःआत्मनो दुःखापगमहेतुः । उत्त० ६२१| प्रमोक्षः अपगमः । उत्त० ६२१ | पमोद-प्रमोद :- महोत्सवः । अन्त० १९|
पम्ह- पक्ष्मः कर्पासरुतादि। स्था० २०३ | पक्ष्मं - ब -बहुलत्वम् । भग० १२१ नवसागरोपमस्थितिको देवः । सम १५] पद्मं पद्मगर्भः। विपा• ३४ पक्ष्म-बहुलत्वम् । औप८३ पद्मं पद्मकेसराणि सूर्य० 1 पद्मम्। भग० १२१ पद्म पक्ष्मकेशरम् । भग. ९२१ अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्त तद्वद् गौर इति । जम्बू १५ पक्ष्मविजय जम्बू. 3961 पक्ष्म अनुयो० १७६६ पम्हकंत - नवसागरोपमस्थितिको देवः । सम० १५| पम्हकूड - नवसागरोपमस्थितिकदेवः । सम० १५| पद्मकूटः नीलवन्तवक्षस्कारपर्वते कूटः । जम्बू० ३४६ ॥ पक्ष्मकूटः- विद्युत्प्रभवक्षस्कारे कूटः । जम्बू• 3441 पम्हगंध- पद्मसमगन्धः, भारते वर्षे मनुष्यभेदः । भग०
२७६। पद्मगन्धाः । जम्बू० १२८
पम्हगावई - पक्ष्मकावती विजयः । जम्बू० ३५७ पम्हज्झय - नवसागरोपमस्थितिकदेवानां विमानम् ।
सम०१५ |
पहड्डा- विस्मृता । बृह १४ आ
पम्हप्पन - नवसागरोपमस्थितिकदेवानां विमानम् । समः
१५ |
पम्हलसुकुमाला - पक्ष्मवती सुकुमालाचेत्यर्थः । भग ४७७ पक्ष्मला च सा सुकुमारा च पश्मलसुकुमारा । जीवा० २५31
पम्हला पक्षमला, पक्ष्मवती। जम्बू• २७५॥ पम्हलेस नवसागरोपमस्थितिकदेवानां विमानम्। सम
१५| पम्हवण्णं- नवसागरोपमस्थितिकदेवानां विमानम् । सम० १५ |
पम्हसिग नवसागरोपमस्थितिकदेवानां विमानम् । सम
[189]
"आगम- सागर- कोषः " [३]