________________
[Type text]
आगम- सागर-कोषः ( भाग :- ३)
व्यव० २४०|
भा- प्रभा-यानादिदीप्तिः । भग० १३२ | प्रभायानादिदीप्तिः । औप० ५०| प्रभा बाहुल्यम् । जीवा० ८९|
।
भावनावासगता प्रभा । जीवा० १६२ | प्रभा-आकारः । जम्बू० १०० । प्रभास्वभावः । प्रज्ञा० ४३ | प्रभा-प्रकाशः । सूर्य० ७८। प्रभा भावनावासगता। प्रज्ञा० ८८। प्रभाआकारः । प्रज्ञा० ३६५ | प्रभा-स्वरूपम् । प्रज्ञा० ५३२ | प्रभाप्रभावः माहात्म्यः। स्था॰ ४२१ । प्रभा-प्रभावः । उपा० २६ । प्रभा-उद्गमन-समये यद् द्युतिस्फुरणम्। ज्ञाता० १७०। प्रभा चन्द्रादि-दीपितः । उत्त० ५६१।
पभाइ प्रभाति। आव० २१८८
पभावई मुनिसुव्रतस्वामिमाता सम० १५१। प्रभावति । मल्लिमाता आव० १६०| बलनरपतिराजी भग० ५३५१ प्रभावती- उदायनराज्ञी। उत्त० ९६ । प्रभावतीशिक्षायोग ष्टान्ते हैहयकुलसंभूतवैशालिकचेटकप्रथमा पुत्री। आव० ६७६ ।
पभावणा- प्रभावना-तथा तथा स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्तमानात्मिका । उत्त० ५६७ प्रभावनाधर्मकथादिभिस्तीर्थ ख्यापना। दशवें० १०३ प्रभावनाधर्मकथादिभिस्तीर्थप्रख्यापना। प्रज्ञा० ५६| पभावती- प्रभावती- उदायनराजपत्नी । आव० २९८ ॥ उदायनस्य राजी। निशी ३४६ आ उदायननरपते राजी भग० ६१८१ कुम्भकराजपत्निः ज्ञाता० १२४ प्रभावती । निर०९ |
पभावेड़- प्रभावयति प्रकाशयति । उत्तः पटपा पभासंता व्याख्यानेन प्रभासमानः आव ४४८ पभासंति- प्रभासयन्ति तथाविधवस्तुदाहकत्वेन प्रभाव लभन्ते । भग- ३२७
पभास- जम्बूभरते तृतीयं तीर्थम् स्था० १२२ सम० ९३ ॥ द्वाविंशतिसागरोपमस्थितिकः देवः । सम० ४१| प्रभासंदेवोद्योते तीर्थम्। आव० ७०९ | प्रभासः
एकादशमगणधरः । आव० २४० |
पभासा प्रभासा तन्निबन्धत्वात् अहिंसाया एकोनषष्ठितमं नाम । प्रश्न० ९९| पभासेड़ प्रभासयति
अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोति । भग० ७८
मुनि दीपरत्नसागरजी रचित
[Type text]
प्रभासयति-अतितापयोगाद् विशेषतोऽपनीतशीतं करोति। जम्बू॰ ४६।
पभासेमाण- प्रभासयन् शोभयन् । औप० ५०| प्रभासयमानः सूक्ष्मवस्तूपदर्शनतः स्था० ४२१ ॥
पभु-प्रभु राजा बृह० ९० आ ।
पभू- धणितो निशी ४३ अ राया। निशी. १७४ आ प्रभुः सक्तः । भग. १७६|
पभूय- प्रभूतं उद्भूतम्। औप० ४६ । पभूयदंसी- प्रभूतं
प्रमादविपाकादिकमतीतानागतवर्त्तमानं च
कर्म्मविपाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी आचा०
२१८|
पभुंजिओ- प्रभुक्तः भोक्तुं प्रवृत्तः बृह० गा० ६०७१। पमइलदुम्बला- प्रमलितदुर्बला स्नानभोजनत्यागात् ।
ज्ञाता० ३३ |
पमज्जणा प्रमार्जना-रजोहरणादिक्रिया प्रश्न. १५६ | मुह-प -पोत्तियरयहरणगोच्छगेहिं पमज्जणा। निशी० १८१ अ बीयकणुगादीणं सकृत् अवणयणे आमज्जणा पुणो पुणो पमज्जणा पुणो पुणो करैतस्स पमज्जणा। निशी. १९० अ । प्रमार्जना-रजोहरणादिव्यापाररूपा । प्रश्न० ११२ ॥
मज्जतिरयहरणेण पमज्जणं, पुणो पुणो पमज्जति । निशी० १८७ अ
मज्जित - प्रमृज्यात् कर्दमादि शोधयेत् । आव. ३३८८ । पमज्जिय- प्रमृज्यात्-शोघयेत्। आव० ३३८। पमज्जेमान प्रमार्जयन् शनैर्भूषयन्। स्था• ३२९| पमत्त - प्रमत्तः पञ्चमनिद्राप्रमादवान्। स्था० १६४ | प्रमत्तः-अनुपयुक्तः। उत्तः ४३४ । प्रमत्तः सुखी । आचा०] १८३ प्रमत्तः प्रमत्तसंयतयामः । भूतग्रामस्यषष्ठं गुणस्थानम् आव० ६५०। प्रमत्तःपराभिमुखः ओघ० १७६ । प्रमादयन्ति स्म - मोहनीयादिकर्मोदयप्रभावतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म प्रमत्तः । प्रज्ञा- ४२४ प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशं गतः। दशकै ११५ प्रमत्तः प्रमादवान् । ज्ञाता० ७९१ प्रमत्तः असंयतः परतीर्थिको वा आचा० १८१। प्रमत्तः पञ्चविधप्रमादयोगात्। ज्ञाता० १११।
[187]
"आगम- सागर- कोषः " [३]