________________
[Type text]
३७। प्राप्य अभ्युपगम्य आश्रित्य दशवें० ७०| प्राप्यंपरिहर्तुं शक्यम्। बृह॰ २६अ। पप्पडग- समसरियाए उभयतडेसु पाणिएण जा रेल्लिया भूमी सातंमि पाणिए ओहट्टमाणे तरिया बद्धा होउं उण्हेण छित्ता पप्पडी भवति । निशी ३९ आ पप्पडमोअय- पर्यटमोदकः खाद्यविशेषः । जम्बू० ११८ | पप्पडमोदय- पर्यटमोदकः । प्रज्ञा० ३६४ | पप्पडमोयय- पर्यटमोदकः । जीवा० २७८
पप्पडिय- पर्यटिका शालिपपटिका । पिण्ड० १५४ | पप्पु– उप्लुतं-व्याप्तम्। अनुयो० १३९ ।
पप्पुय– प्रप्लुतं। ज्ञाता० १३२| प्रप्लुतं-प्रह्नुतम्। प्रश्र्न॰
१९|
पप्पोत्ति प्राप्नोति । उत्त० ४०१
आगम-सागर- कोषः (भाग:- ३)
पप्फुत प्रप्लुतः । अन्तवा पम्फुय प्रप्लुतः प्रवर्तितानन्दः । भग० ४६० | पप्फुल्लं प्रफुल्लं विकसितम् । जीवा. १७६ ॥ पप्फोडणं प्रस्फोटनं प्रकर्षेण धूननम् ओघ० ११० १ प्रस्फोटनं-आस्फोटनम् । प्रन० १५६ | प्रस्फोटनंआस्फोटनम् प्रश्न० ११२
पप्फोडणा- प्रस्फोटना-प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य झाटना। उत्त० १४१। प्रस्फोटना-प्रकर्षेण धूननम् । स्था० ३६१| उक्खोडगप्पदाणं पप्फोडणा । निशी० १८१ अ । पप्फोडे– प्रस्फोटयेत्-प्रस्फोटनां कुर्यात्। उत्त० ५४० प्रस्फोटयेत्। ओघ० १०८ |
पप्फोडमाणे प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन उर्णिकपादपोञ्छनेन वा प्रस्फोटनं कारयन् स्काटयन्नित्यर्थः । स्था० ३२९॥ पफुसियपविरलं- विरलशीकरं-फुसारम् । आव १२२॥ पबंध- प्रबन्धः-विकथादिषु वाऽविच्छेदेन प्रवर्त्तनम्। उत्त॰ ३४६। प्रबन्धं-अविच्छेदात्मकम् । उत्त० ३४६ । पबाह- प्रबाधा प्रकृष्टा बाधा ज्ञाता० ९७ | पबुद्धा प्रबुद्धा- उत्फुल्ला। जम्बू• ३३६| पब्भार- प्राग्भार असतो मुखमवनतत्त्वम् भग० १७४ प्राग्भारः - ईषदवनतः । भग० २३८ । प्राग्भारः - जन्तोरष्टमीदशा दशकै ८ प्राग्भार:ईषदवनतपर्वतभागः ज्ञाता० ६३ प्राग्भारः ईषत् कुब्जः । प्रज्ञा० ७१ प्राग्भारः- पुद्गलनिचयः । स्था०
मुनि दीपरत्नसागरजी रचित
[Type text]
१२५ प्राग्भार-उच्छ्रयादिलक्षणः स्था० २५१। प्राग्भारयत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनिर्गतं तत्प्राग्भारम् । नन्दी० २२८ प्राग्भार- ईषदवनतम् । स्था० ५२०| ज्ञाता० ६६। प्राग्भारः - ईषदवनतः । ज्ञाता० ९९| पारगती या तु द्रव्यान्तराक्रान्तस्य सा
प्राग्भारगतिर्यथा नावादेरधोगतिः । स्था० ४३४ | पब्भारा– प्राग्भाराः -ईषन्नताः पर्वताः । अनुयो० १७१| प्राग्भारं - ईषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा - अष्टमीदशा । स्था० ५२० | दशदशायाममष्टमीदशा निशी २८ आ । पशंकर- चतुर्थलोकान्तिकविमानः स्था० ४३२१ प्रभकरं चतुर्यलोकान्तिकविमानम् । भग० २७१। प्रभड़कर एकोनसप्ततीतममहाग्रहः । जम्बूपरण एकोनसप्ततितममहाग्रहः । स्था• ७९१ प्रभकर:त्रीणिसागरोपमस्थिकः देवः समः ८
अष्टसागरोपमस्थिकः देवः । सम० १४।
पशंकरा - चन्द्रस्य चतुर्थी अग्रमहीषी स्था० २०४१ धर्मकथाया अष्टमवर्गस्य चतुर्थमध्ययनम् । ज्ञाता० २५रा धर्म-कथायाः सप्तमवर्गस्य चतुर्थमध्ययनम् । जाता २५१ सूर्यस्य चतुर्थ्याग्रमहिषी स्था० २०४१ सूर्यस्य चतुर्थ्याऽयमहिषी। भग० ५०५। प्रभकरा चन्द्रस्य ज्योतिषेन्द्रस्य तुरीयाग्रमहिषी जीवा० ३८४ प्रभकरा. वच्छवतीविजयस्य राजधानी । जम्बू० ३५२ | प्रभङ्कराचन्द्रस्य चतुर्थी अग्र-महिषी । जम्बू० ५३२ | स्था० ८० पभंगुर - प्रभङ्गुरः स्वत एव भङ्गशीलः । आचा० २३८ पभंजण प्रभञ्जनः उत्तरनिकाये नवम इन्द्रः। भग
१५७| वातकुमारेन्द्रः। स्था० ८५। चतुर्थो वायुकुमारः । स्था. १९८१ चतुर्थी महर्द्धिकदेवः स्था० २२६॥ प्रभञ्जनः वायुकुमाराणामधिपतिः । प्रज्ञा० ९४१ प्रभञ्जनः । जीवा० ३०६ |
पत्र- हरिकान्तस्य प्रथमो लोकपालः स्था० १९७१ पभकंते- हरिकान्तस्य तृतीयो लोकपालः । स्था० १९७ पभणियं प्रभणितं भणनारम्भः । विपा० ७६ | पभयाल- प्रभवालः। तरुविशेषः। जम्बू॰ ९८। पभव- प्रभवः-उत्पत्तिस्थानम्। आचा० १३ । प्रभवःउत्पादः । प्रज्ञा० २५६ । सत्पुरुषः, कल्पविधि-निषेवकः । बृह० २३०| निशी० ३९ आ निशी० ९६अ। चौरविशेषः ।
[186]
"आगम- सागर- कोष" [३]