________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पन्नगभूत- पन्नगभूतः-सर्वकल्पेन आत्मना
पन्नवणा- प्रज्ञापनाविषयं प्रश्नमधिकृत्य प्रवृत्तत्वात्, करण्यभूतः। ज्ञाता० १९७|
प्रज्ञा-पनायाः प्रथमं पद प्रज्ञापना। प्रज्ञा०६) पन्नति-प्रज्ञप्तिः -स्वसमयपरसमयप्ररूपणा। व्यव० प्रज्ञापनाप्ररूपणा। प्रज्ञा० ५०९। २३५
यथावस्थितजीवादिपदार्थज्ञापनात् प्रज्ञापना। अनुयो. पन्नत्तं- प्रज्ञप्तं-उपादेयतया प्रकाशितम्। ज्ञाता० ३। ३८ प्रज्ञापना-भेदादयभिधानम्। स्था० १५९। प्रज्ञापनाप्रज्ञप्तं-तीर्थंकरनामकर्मोदयवर्तितया प्रायः
विशेषतः कथनम्। ज्ञाता०४९। कृतार्थेनाऽपि परोपकाराय प्रकाशितम्। सम० ५। पन्नवणी- प्रज्ञापनी-असत्यामषाभाषाभेदः। दशवै. २१० प्रज्ञप्तं-प्ररूपितम्। दशवै० २५५। प्रज्ञप्तः-देशितः। पन्नवयं- प्रज्ञापयतीति प्रज्ञापकः गुरुः। अनुयो० १७७ प्रज्ञा० ३९९। प्रज्ञप्तं-प्ररूपितं तीर्थकर-गणधरैः। पन्नविज्जंति- प्रज्ञाप्यन्ते-नामादिभेदाभिधानेन प्रज्ञाबुद्धिः तया आप्तं-प्राप्तं प्रज्ञातम्। प्राज्ञात्
प्ररूप्यन्ते, नामादिस्वरूपकथनेन प्ररूप्यन्ते। सम० तीर्थकरादाप्तं प्रज्ञाप्तं गणधरैरिति। प्राज्ञैः-गणधरैराप्तं | १०९। प्रज्ञाप्यन्ते नामादिभेदोपन्यासेन। नन्दी० २१२२ प्राज्ञा-प्तम्। स्था०६५
पन्नवित्ता- प्रज्ञाप्य-बोधयित्वा। स्था० ११९। पन्नत्ति- प्रज्ञाप्यन्ते प्ररूप्यन्ते भगवता सुधर्मास्वामिना पन्नवियं- प्रज्ञापितं-सामान्यतो विनेयेभ्यः कथितम। जम्बू-नामानमभियस्याम्। प्रज्ञायाः-तद्धेत्भूतबोधस्य प्रश्न. ११३ व्याख्यास्र्वा प्रज्ञाया आप्तिः-प्राप्तिः आत्तिर्वा-आदानं | पन्नवेति- प्रज्ञापयन्ति-उत्पत्तिभिर्बोधयन्ति। स्था० यस्याः सका-शादसौ प्रज्ञाप्तिः प्रज्ञात्तिर्वा। प्रज्ञादवा
१३६। भगवतः सकाशादा-प्तिरात्तिर्वा गणधरस्य यस्याः सा | पन्नवेइ- प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति। तथा। प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते वा यस्याम्। स्था० ५०३। प्रज्ञापयन्ति-प्रतिबोधयति शिष्यीकरोति। प्रज्ञप्तिः-अर्थप्रज्ञप्ति-अर्थप्ररूपणा प्रज्ञप्तिः- प्रज्ञाप्तिः। भग०७११। भग. राप्रज्ञप्तिः-संशयापन्नस्य श्रोत्-र्मधरवचनैः पन्नवेज्ज- प्रज्ञापयेत्-भेदभणनतो बोधयेद। भग०४३६) प्रज्ञापनम्। स्था० २१११
पन्ना-प्रज्ञा-बुद्धिरीप्सितार्थसम्पादनविषया पन्नत्तिअक्खेव- संशयापन्नस्य श्रोतुर्मधुरवचनैः कुटुम्बकाभिबु-द्धिविषया वा तद्योगादृशापि प्रज्ञा प्रज्ञापनम्। स्था० २११।
प्रकर्षेण जानातीति प्रज्ञा दशदशाष पञ्चमी दशा। स्था० पन्नत्तिधर- प्रज्ञप्तिधरः-भगवतीवेत्ता। आव० ५३२ ५२९। प्रज्ञा-सूक्ष्मार्थविषया मतिः। भग०७६३। पन्नत्ती-प्रज्ञप्तिः-एतदभिधाना काचिदविद्या। सूर्य. दशदशायां पञ्चमी दशा। निशी. २८ आ। प्रज्ञा-जन्तोः ३०३। प्रज्ञप्ती-प्रज्ञापना। बृह. २६० आ। प्रज्ञप्तिः- पञ्चमी-दशा। दशवै०८ प्रज्ञापनं प्रज्ञासंशया-पन्नस्य मधुरवचनैः प्रज्ञापना। दशवै० ११०| विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितस्वसमयप-रसमयपरूपणा। व्यव० २३५।
धर्मालोचनरूपा संवित्। नन्दी. १८७) पन्नत्ते एगा- प्रज्ञप्ते-प्ररूप्ते-प्ररूपिते सत्यका गर्दा पन्नाण-प्रज्ञानं-श्रुतज्ञानम्। आचा० २४९। भवति, गर्हाया भेदः। स्था०२१५
एवम्भूतश्चासौ-प्रकर्षेण ज्ञायते ज्ञेयं येन तद् प्रज्ञानम्। पन्नव- प्रज्ञावान् प्राज्ञो-बृद्धिमान्। दशवै०२१३।
आचा० १५४१ पन्नवग- प्रज्ञापतीति प्रज्ञापकः-मलकर्ता। दशवै०११४१ पन्नाणम्-प्रज्ञानवान्-ज्ञानी। आचा० २४९। प्रज्ञापकः-गुरु। नन्दी० १७९
पन्नाणमंता- प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वता पन्नवगदिसा- प्रज्ञापकस्य-आचार्यादेर्दिक् प्रज्ञापकदिक्- सश्रुतिका। आचा० २३३। पन्नवगदिसा। स्था० १३३|
पन्नायंति-प्रज्ञायेते-अवबुध्येते। भग० ९१| पन्नवगपुव्व- प्रज्ञापकपूर्वकं-प्रज्ञापनं(क) प्रतीत्य पूर्वा | पन्नुन्न- वलकलतनुनिष्पन्नम्। आचा० ३९४। दिक् यदभिमुख एवासौ सैव पूर्वा। दशवै०८५ | पप्प-प्राप्य-विज्ञाय। ओघ० ३७। प्राप्य-विज्ञाय। ओघ०
मुनि दीपरत्नसागरजी रचित
[185]
"आगम-सागर-कोषः" [३]