________________
[Type text]
पडागा- पताका-ध्वजादन्या । भग० ३१९ | पताकामत्स्यविशेषः । जीवा० ३६ । पताका चक्रादिलच्छनोपेतादितरा । भग० ४७६ । पताका-ध्वजेतररूपा । जम्बू० १८८। पताका । सूर्य० २६३। मत्स्यविशेषः। प्रज्ञा० ४४। पताकागरुडादिवर्जिता ध्वजा विपा० ४६| पडागाइपडागा- पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिनीदीर्धत्वेन विस्तारेण च पताका पताकातिपताका । जीवा० १९१| मत्स्यविशेषः । जीवा० ३६ । पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपाका जम्बू. माम ४४| पडागासंठाणसंठिता- पताकासंस्थानसंस्थिता - वायुकाय
आगम- सागर-कोषः ( भाग :- ३)
संस्थानम् प्रज्ञा- ४११५
।
पडालि लघुतरा आव० २६२२ पडालिया पडालिका यत्र मध्याहने सार्थिकाः तिष्ठन्ति यत्र वा वसन्ति तत्र वा वसन्ति तत्र वस्त्रादिभयं वनं कुर्वन्ति ता वा अस्य दिने दिन उपलभ्यन्ते तदा स एवैकः सागारिकः शय्यातरो भवति । राढागतेषु तु अवज्ञया यत्र तत्र गतेषु तु साधुषु यत्र रात्रौ वसन्ति तद्दिवसं स शय्यातरः । इयमत्र भावना यस्य न नियमेन सडो वा पडालिका वा । व्यव० २७८ आ । पडाली- पडालिका-एकस्मिन् पार्श्वे वृक्षयुगलं समश्रेण्या व्यवस्थितं चतुर्ष्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थितः । बृह० १८३ आ पडाली गृहाच्छादनम्। व्यव० २७६ अ । पडिंसुआ प्रतिश्रुतः प्रतिशब्दः । जम्बू. १४४॥
।
- प्रति प्रतीपं प्रतिकूलं वा आव० ५५१ प्रति प्रतिबिम्बं प्रधानं वा उत्त० ५११ प्रतिः सादृश्ये उत्त• ५८९ ॥ पडिअरड़ प्रतिजागर्ति। ओघ०८४
डिअरण- प्रतिपालन-निरूपणं आलोचनम् । ओघ० ४४ । पडिअरिअ आराध्य दशकै २५५१ पडिआइखे- प्रत्याचक्षीतः प्रतिषेधयेत्। दशवै० १६९ | आय - प्रत्यापिबति-सेवते । दशवै० २६५| पडिएक्कं- पृथक्। ज्ञाता० २०६ | पडिओ सव्वगत्तेण भूमीए निशी० ४९ अ पडिओसरइ- प्रत्यवसर्पति आ० ५४1 पडिकप्पावेति सज्जयति जाता० १३८८
मुनि दीपरत्नसागरजी रचित
[Type text]
रुद्धम्। ओघ० २१५| प्रतिकुष्ठं- निराकृतम्। पिण्ड० ८४ निराकृतम् । पिण्ड० ११०। प्रतिकृष्टः निषिद्धः । प्रश्न १२७| प्रतिकुष्टः प्रतिषिद्धः। ओघ० १४५१ प्रतिकुष्टःप्रतिषिद्धः । ओ० २१० प्रतिकुष्टं छिंम्पकादिगृहं सूतको पगृहं वा ओघ० १५७१
पडिकुविय प्रतिकूजितं प्रतिभाषितम् । निर० ३३ पडिकूल- प्रतिकूलः- नानुकूलोऽनभिमतः । आचा० ३६४| प्रतिकूलः-विपरीतवृत्तिः । स्था० २४४| पडिक्कंत- प्रतिक्रान्तम् । दशवै० ४९ । प्रतिक्रमणंप्रतिक्रान्तं, प्रज्ञापकात् प्रतीपं क्रमणम्। दशकै १४११ पडिक्कओ प्रतिक्रिया आधारः आव० ३०४ पडिक्कमए- प्रतिक्रामति-निवर्त्तते। पिण्ड० ७६ । पडिक्कमण- प्रतिक्रमणं प्रतीपं पश्चाद् अभिमुखं क्रमणंप्रतिक्रमणं आगमनमित्यर्थः । आचा० २९२१ प्रतिक्रमणंप्रतीपं क्रमणं शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनम्, निवर्त्तनंपुनरकरणमित्यर्थः । स्था० ३५०। प्रति-क्रमणं-मिथ्यादुष्कृतदानम् । स्था० १३७ | प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्त्तनम्। आव० ५४१| मिच्छादुक्कडं। निशी ९१ अ आलोचनादिषु द्वितीयः स्था० २००१ प्रतिक्रमणं मिथ्यादुष्कृतम्। भग० १२० प्रतिक्रमणंमिथ्यादुष्कृतम् । स्था० १६० प्रतिक्रमणस्य प्रथमं नाम | आव० ५५२ प्रतिक्रमणं-दोषात् प्रतिनिवर्त्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानम्, तदहं प्रायश्चित्तम् । व्यव० १४अ । पडिक्कमणारिह- प्रतिक्रमणार्ह मिथ्यादुष्कृतम् । औप. ४१) मिथ्यादुष्कृतं दशविधप्रायश्चित्ते द्वितीयः ।
भग० ९२०
पडिक्कमति - मनोवचनकायलक्षणेन करणेन प्रतिक्रामति निन्दनेन विरमति । भग० ३७० |
पडिक्कममान- प्रतिक्रामन्- निवर्त्तमानः । आचा० २१७ | पडिक्कमामि प्रतिक्रमामि अपुनःकरणतया निवर्त्तयामि आव० १४८
पडिक्कमाहि- प्रतिक्रमणं मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा ज्ञाता० २०६३
पडिक्कमे प्रतिक्रामेत् कायोत्सर्ग कुर्यात्। दश- २७९॥
पडिकप्पेह सन्नद्धं कुरुतः। भग. ३१७१
पडिकुड प्रतिक्रुष्ठं प्रतिसिद्धम् आव० ४७१ प्रतिकृष्ठंवि पडिक्कमेज्जा- नियत्तेज्जा दशकै टपा
[168]
* आगम- सागर - कोष : " [३]