________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पडिक्कामण- प्रतिक्रामणं यदयसौ ग्लानः परिक्रामति
तस्मा-त्स्थानान्निवतनम्। ओघ०४५। पडिक्खंत- प्रतिक्षमाणः। आव० ६४० पडिक्खलण-धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रति-स्खलनम्। प्रज्ञा० १०८ प्रतिस्खलनम्। औप. ११६| पडिक्खित-परिक्षिप्तो-विस्तारितः। अन्त०७ पडिगओ- प्रतिगतः। आव. १९९। पडिगच्छह- प्रतिगच्छामो-निवर्तामहे। उत्त० २५५) पडिगमणं- उणिक्खमणं। निशी० १०९ । पडिग्गह- पतगृहः-पात्रम्। आचा० २४०। पतग्रहः काष्ठ-च्छब्बकादि। आचा० ३५५ पतद्ग्रहः। आचा० ३४६। प्रतिग्रहम्। आव० ७९३। प्रतिग्रहम्। अनुयो० २५३। प्रतिग्रहम्। भग० १३६। प्रतिग्रहः-पतग्रहो वा पात्रम्।
औप० १००| पतद्ग्रहः पात्रम्। प्रश्न. १५६। पडिग्गहति- गृह्णाति। निशी० ७४ आ। पडिग्गहधरो- पतग्रहधरः। आव० ३२४| पडिग्गामो- पडिवसभगामो अंतरपल्लिगा वा अण्णो वा पडि-ग्गामो भण्णति। निशी. १२१| पडिग्गाहित्तत- प्रतिग्रहीतुं आश्रयितुम। स्था० १३१| पडिग्घाओ- प्रतिघातः-विनाशः। उत्त० ३१८ पडिघात- प्रतिघातः-गतिस्खलनम्। स्था० १७१| पडिचंद-द्वितीयचन्द्रः। भग. १९६। प्रतिचन्द्रः-उत्पातादिसूचको द्वितीयश्चन्द्रः। जीवा० २८३। प्रतिचन्द्रःउत्पा-दादिसूचको द्वितीयश्चन्द्रः। अनुयो० १२१। पडिचरए- क्षेत्रप्रत्युपेक्षकान्। बृह० २३० आ। पडिचरगा- गामणगरसेणादियाण भंडिया पडिचरगा। निशी. ११। प्रतिचरका नाम हेरिकाः परराष्ट्रगवेषकाः। बृह० ८२आ। पडिचरति- मेहुणमासेवति। निशी० ३३ आ। पडिचरिओ- प्रतिचरितः। आव० ३९२ पडिचारं- प्रतिचारः-प्रतिकूलश्चारो-ग्रहाणां वक्रगमनादिस्त-त्परिज्ञानं, अथवा प्रतिचरण प्रतिचारो रोगिणः प्रतिकार-करणं तद्ज्ञानम्। जम्बू. १३९। पडिचोइओ-प्रतिचोदितः। आव०७९३। प्रतिचोदितः।
आव. २६२ पडिचोयणा- तन्मप्रतिकूला चोदना कर्तव्यप्रोत्साहना
प्रतिचोदना। भग०६७५ पडिचोयना- पुनः पुनः खलितस्य निष्ठरं शिक्षापणं
प्रतिचोदना। व्यव० ७२ आ। पडिच्छंद-प्रतिच्छन्दम्। आव० ४१६) पडिच्छइ- प्रतीच्छति-गृह्णाति। ओघ० ११२ पडिच्छग- सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते
प्रतीच्छकः। ओघ०६३ पडिच्छति- प्रतीच्छति। आव. २१७। प्रतीक्ष्यते। आव.
८५३ पडिच्छभाए- प्रतीक्ष्यभागः। आव० १५०| पडिच्छा- प्रतीच्छा प्रतिग्रहणम्। व्यव० ३४५आ। पडिच्छामि- अङ्गीकरोमि। आत०। पडिच्छामो- प्रतीक्षामहे। आव० ३४८१ पडिच्छायणं- प्रतिच्छादनं-आच्छादनम्। सूर्य. २९३। प्रतिच्छादनं- रजस्त्राणस्योपरि द्वितीयमाच्छादनम्। जीवा. २१०। प्रतिच्छादनं- आच्छादनम्। जीवा० २३२। पडिच्छिअं-प्रतीप्सितं-गृहीतम्। दशवै०१७७ पडिच्छिए- पुनः पुनरिष्टः भावतो वा प्रतिपन्नः। भग.
४६७ पडिच्छिगा- प्रातीच्छिकाः-अनुयोगाचार्यानुमान्याः अध्यय-नार्थं गच्छान्तरादागताः स्वाचार्यानुज्ञापुरस्सरमनुयोगाचार्य-प्रतीच्छया चरन्ति। नन्दी०५४। पडिच्छण्णे- प्रतिच्छादनं-आच्छादनम्। ज्ञाता०१५। प्रती
च्छन-वेलां प्रतिपालयति। ओघ०४९। पडिच्छिय-प्रतीप्सितं प्राप्तमिष्टम्। भग० १२११ प्रतीच्छितम्। आव०७९३। प्रत्यैषीत्-प्रतिपन्नवान्। उत्त०४६४। प्रतीष्टं -प्रतीप्सितं वा अभ्युपगतम्।
ज्ञाता०१० पडिच्छज्ज- परीक्षाकार्या। ओघ. १३२॥ पडिजग्गिउं- प्रतिजागर्यः। आव० ४८४। पडिजागरण- करणम्। व्यव० १९ अ। पडिजागरिज्जा- प्रतिजागृयात् उपचरेत्। दशवै. २५२। पडिजाणामि-व्युत्सृजामि। महाप्र०। पडिजिओ- प्रतिजितः। आव०४१७ पडिट्ठिय- प्रतिष्ठितं-सिद्धं सत्यं अविचार्यम्। दशवै. ३३। पडिणं-प्रतीची-पश्चिमादिक। दशवै. २०११
मुनि दीपरत्नसागरजी रचित
[169]
"आगम-सागर-कोषः" [३]