________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पट्टिका। जीवा० २५९।
पड- पदः-स्थानः पक्षः। स्था० ३९। पटं-प्रतीतम्। अनुयो० पट्टिशः- प्रहरणविशेषः। उत्त०४६०
१५४१ पट्टशाटकः। प्रश्न०७१। पट्टः। जम्बू. १६१| पट्टिस- पट्टसः- प्रहरणविशेषः। प्रश्न. २११ पट्टिशः-अस्त्र- | पडकारक- पटकारकः-तन्तुवायः। प्रश्न ३०| विशेषः। ४८१
पडणं-पतनं-तिष्ठत एव गच्छतो वा यल्लुठनम्। प्रज्ञा० पहंती- प्रतिष्ठन्ती। आव० ८२२
२९। निपतितं हिंसाबुद्ध्या रिपुमोचनम्। जं० पह० पट्ठ-स्पृष्टं-विदारितम्। भग० १२० प्रष्ठः वागमी। जम्बू० १२५। पतनं-कालधर्मनयनम्। जम्बू० १२५। पतन-मरणं ३८८ स्पष्टं-व्यक्तम्। उपा० ३९| पृष्ठं पर्याणस्थानम्। राजामात्यसेनापतिग्रामभोगिकादीनाम्। स्था० ४७७। जम्बू. २३५ स्पष्टं-असंदिग्धम्। उत्त. २४१। स्पष्टम्। पतनम्। भग०४६९।। भग०६८४१
पडणी- प्रत्यनीका। गच्छा पद्ववए- प्रस्थापकः-विविधकार्येष प्रवर्तकः। ज्ञाता०६३। पडणीय- प्रत्यनीकः शासनादेः। ओघ. ९३। पट्ठवओ- प्रस्थापकः-अवधिज्ञानप्रारम्भकः। आव० ३३। पडमंडव- पटमण्डपः। आव० ४३४। पटमंडपं दिव्यपटकृपट्ठवणओ- प्रस्थापकः-प्रारम्भकः। आव० ८४२॥ तमण्डपं पटमण्डपलक्षितं प्रासादम्। निशी. २२३ अ। पट्ठवणा- दाणं। निशी०१२२ आ। प्रस्थापना कल्पना। पडलं- उदयविकारेण य दव्वचक्खिंदियस्संतरणं पडलं। जीवा. १९।
निशी. ३०२ आ। पटलः-समूहः। ज्ञाता० १७३। पटलंपट्टविति- प्रस्थापयाति-प्रतिलेखयति। आव०७५६। भिक्षावसरे पात्रप्रच्छादकं वस्त्रखण्डम्। प्रश्न. १५६। पट्टविओ- प्रस्थापितः। ओघ० १०६|
पटलं-वृन्दम्। आव०७८८1 पटलम्। आव०८३७) पट्टवितिका- जं वहति पच्छित्त सा पट्टवितिका। निशी० पडलाइं-पटलकानि भिक्षायां पात्रोपरिस्थाप्यानि। बह० १३९ आ।
२३७ । पट्टवितिया- आरोपितं प्रायश्चितं वहति सा
पडविज्जा- विज्जाविसेसो। निशी०१६अ। पटविदया। प्रस्थापितिका। व्यव० १२४ आ।
आव. २९५ पट्टवियं- प्रस्थापितं
पडसाडग- पटशाट्टकः-उत्तरीयं उपरिकायवस्त्रम्। प्रश्न मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्या
७१। पटशाट्टकं-उत्तरीयं परिधानम्। जम्बू० २४७ प्तसुभगादेययशःकीर्तिनामसहोदयत्वेन
पडसाडियं-पटशाट्टिका। अन्यो० १७५) व्यवस्थापितम्। प्रज्ञा०४०३। प्रस्थापितः-प्रवर्तितः। पडह- पटहः। जीवा० १०५, २४५, २६६। पटहः। जम्बू. निशी. १३९।
१०१। पटहः-पटहकः। प्रश्न० ४८ पटहः-आतोद्यः। पडवेज्जा- प्रस्थापयेत्-प्रवर्तयेत्। भग० ३८५
नन्दी०८८ पटहः। भग. २१७। पटहः-आतोदयविशेषः। पट्ठवेति- प्रस्थापयति-कर्तुं आरभत इति। स्था० ३००/ प्रज्ञा० ५४२ प्रस्थापयतिवोदमारभते। स्था० ३२५
पडहओ-पटहकः-| आव०४२० पट्ठसंठिआ- पृष्ठसंस्थिता-प्रधानसंस्थाना। जम्बू. ११४॥ | पडहग- पटहकः-विमध्यमावधिसंस्थानदृष्टान्तः। आव. पट्ठि- पृष्टिः । आव० १९२१ पृष्टम्। उत्त० ५३७)
४१ पहिअओ- प्रस्थितः-संप्रस्थितद्वितीयाः। आव० १०० पडहसंठिय- पटहसंस्थितः आवलिकाबाह्यस्य पहिआवाहो- पीठमर्दवाहकः। आव. २०४।
रत्नप्रभानरके संस्थानम्। जीवा० १०४। पहिओ- प्रस्थितः। दशवै. १११
पडागसंठिय- पताकासंस्थितः, अश्लेषानक्षत्रसस्थानम्। पहित- प्रस्थितः। प्रज्ञा० ३२७।
सूर्य. १३० पट्ठिमंसं-पृष्ठिमांसं-परोक्षस्य दूषणाविष्करणम्। प्रश्न. पडागसमाण- यस्य नवस्थितो बोधी विचित्रदेशनावायना
सर्वतोऽपह्रियमाणत्वादुपताकेव स पताकासमानः। पहिवंस- बलहरणं पृष्टवंशो। बृह० ५४ अ।
स्था०२४३
४१।
मुनि दीपरत्नसागरजी रचित
[167]
"आगम-सागर-कोषः" [३]