________________
[Type text]
पर्युषणा स्था० ५११
पज्जोसवियाण परीतिसामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः ।
स्था | ०३१०|
पज्झंझमाण शब्दायमानम् जीवा. १८१| जम्बू० २४१ पज्झ- पार्यः प्रतिपितामरः । व्यव० १७१ अ । पज्झाय- प्रध्यातं-प्रियजनविषयमतिचिन्तितम्। अनुयो०
१३९|
पज्झोय- प्रद्योतः-अवन्तीपतिः । व्यव० १४९ आ । पञ्चत्वं मरणम् । नन्दी. १५९1 पञ्चमुष्टिः पञ्चाष्टा उत्त० ४९२ | पञ्चाग्नितपः- कायकष्टतपः । आचा० १७७ | पञ्चाल - देशविशेषः । उत्त० ३७७ । पञ्जरभग्नः सुखमिह वसितुमिति स इत्यंभूतः पञ्जरभग्नः ज्ञातव्यो न प्रतीच्छनीयः । व्यव० ५४ अ । पञ्जरुम्मिलिया- पञ्जरोन्मीलिता-पञ्जरबहिष्कृता ।
सम० १३९ |
पञ्जिका- अर्थे प्रकारः । सम० १११ |
पटक- पिशाचभेदविशेषः । प्रज्ञा० ७० |
पटल पात्रावरणम् ओघ० २१३ तक्रखरण्टिलचीवरादि। दशचै० ४०१
पटलकम् वस्त्रम्। उत्तः पात
पटलग- कच्चोलकः । निशी० ९१ अ ।
आगम- सागर-कोषः ( भाग :- ३)
पटुकार- प्रत्यवतारः । बृह० २६५ अ । पटोली- वल्लीविशेषः । आचा० ५७|
पट्ट- वस्त्रपट्टः । उत्त० ६०६ | पट्टसूत्रमयम् । प्रश्न० ७१ | ललाटाभरणम्। विपा० ७० | जीवा० ३६९ | पट्टः स्था० ३३८] शिलापट्टकादि। जीवा २७४ चोलपहं निशी. १९१ अ। पट्टः-एकः शाटकः । ज्ञाता० १५ पट्टकचोलपट्टकम् | ओघ १७५ वस्त्रम्। उत्त० ६०६ | योगप दृकः - चिलिमिली ओघ० २१८१ पट्ट-पट्टसूत्रनिष्पन्नम्। जम्बू• १०७ पट्टसूत्रजं, जांगमिकवस्त्रभेदः । बृह० २०१ अ। छुरिकापट्टिकावत् पट्टो । निशी० १७९ आ । चउरंगुलो सुवण्णमओ पट्टो निशी. २५४ आ गंधपट्टः । बृह• ६८ अ तिरीडरुक्खस्स तया निशी० १२६अ। वल्कलक्षणः । बृह० २०१ अ पट्टसूत्रनिष्पन्नम्। आचा०
३९४ |
मुनि दीपरत्नसागरजी रचित
पट्टइल्ला- श्रेणिविशेषः । जम्बू० १९३ । पट्टकार वस्त्रकारः । अनुयो० १४९१ पट्टजुयलं । आचा० ४२३ पट्टण पत्तनम्। सूत्र० ३०९ पत्तनं
[Type text )
जलपथयुक्तंस्थलपथ-युक्तं, रत्नभूमिर्वा प्रश्न. ५२ जलपथस्थलपथयोरेकतर युक्तम्। प्रश्न• ६९। जलस्थलपथयोरन्यतरयुक्तम प्रश्न. ९२ पत्तनम्। औप० ७४ ॥ पट्टनं - पत्तनं वा । जीवा० ४० पट्टनंयन्नौभिरेव गम्यम्। जीवा० २७९ । पत्तनं जलपथस्थलपथयोरेकतयुक्तम्। ज्ञाता० १४०| यच्छकटैघटकैर्नीभिश्चगम्यं पट्टनं यन्नाभिरेव गम्यं तत् पट्टनं पत्तनम्। प्रज्ञा० ४८ पतन्ति तस्मिन् समस्तदिग्भ्यो जना इति पत्तनम् । उत्त० ६०५ | पत्तनं-नानादेशागतपण्यस्थानम् । अनुयो० १४१ पट्टनंभरेव गम्यं पट्टनम् । जीवा० ४० | पत्तनंपर्याहारप्रवेशस्तत्पत्तनम्। स्था० २९४। पट्टनंजलस्थल- निर्गमप्रवेशः राज० १९४१ पत्तनंरत्नयोनिः जम्बू. २५०० स्था० ८६| यन्नौभिरेव गम्यम् । जीवा० ४०|
पट्टणमारी मारीविशेषः। भग- १९७
पट्टदुगं पट्टद्विकं-संस्तारकोत्तरपट्टरूपं पर्याप्तिका संनाहपट्ट रूपं वा बृह• २५३ आ० संथरोत्तरपट्टो य निशी १८९ अ
पट्टनं यन्नौभिरेव गम्यं तत्पट्टनम् । प्रज्ञा० ४८ | पट्टबद्धय- बद्धपट्टः । आव० ३०० | पट्टशालारूपो मण्डपविशेषः स्था- २३२ पट्टसाइय- वस्त्रं तस्य युगलरूपो यः पट्टशाङ्ककः । सूर्य० २९३॥ पट्टसाटिका। अनुयो० १७५१ पट्टसूत्र- पतङ्गकीटलालासमुत्पन्नम्। अनुयो० ३५॥ यत् हंसाद्यण्डकेभ्यो जायते तदण्डजं क्वचित् पट्टसूत्रम्। उत्त० ५७१ । कीटज-यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रम् । उत्त० ५७१ । पट्टागा- पट्टकाराः पट्टकूलकुविन्दाः शीलगर्वभेदः प्रज्ञा०
५६।
पट्टिका | नन्दी० १८८
पट्टिया पट्टिका वंशानामुपरि कम्बास्थानीया जीवा. ८० पट्टिका वंशानामुपरि कम्बास्थानीया । जम्बू० २३|
[166]
"आगम- सागर- कोषः " [३]