________________
[Type text]
आगम- सागर-कोषः ( भाग :- ३)
१०४ |
पज्जवपेयालणा पर्यवपेयालना पर्यायप्रमाणकरणंपर्याय-संहति विवक्षा वा पिण्ड २६ पज्जवभंगसुहुमता परमाण्वादीसु वण्णगंधरसफासेसु एग गुणकालगादि पज्जवभंगसुहूमता निशी० ६७ आ । पज्जवयात पर्यवजातं जातविशेषं स्फुटतया
भविष्यतीति। स्था० ३५०%
पज्जवलाभ- पर्यवलाभः पर्यवप्राप्तिः । आव० ४२ पज्जवलीढ- अतिजीर्णतया कुत्सिते वर्णान्तरयुक्ते
स्फुटिते वा बृह० ९२ अ
पज्जवसंखा- पर्यवसङ्ख्या अनुयो० १३३॥ पज्जवसाण पर्यवसानं संसरणपर्यन्तः स्था० ३४६ | पर्यवसानं निष्ठाफलम्। प्रश्नः १३६ पर्यवसानम् । सूर्य. १२१
पज्जवसिया पर्यवसिता निष्ठां गता । प्रजा० २५६। पज्जवा- पर्यवः-बुद्धिकृता निर्विभागा भागाः, एकगुणश्र्वेत-त्वादयः। जम्बू० १२८| पर्यवाःद्रव्यगुणाश्रिताः। उत्त• ५५७ पर्यवाःपञ्चधनुः शतसप्तहस्तमानादिका विशेषाः । जम्बू० ७01 पर्यवा: प्रज्ञाकृताः अविभागाः पलिच्छेदाः । भग. १४९| पर्यायाः स्वपरभेदभिन्ना अक्षरार्थ पर्यायाः । सम० १०९ | पर्यवा: शब्दपर्यवार्थपर्यवरूपाः । उत्त० ७१३ पज्जवाग्गं- पर्यायाग्रं सर्वाग्रम्। आचा० ३१९ | पज्जाअ- पर्यायः-अभिप्रायः । सूत्र० २५३ | पर्यायः-निरूक्तं तात्पर्यार्थः । सूत्र० २६२ पर्याय अवस्थाविशेषः सूत्र २७८। पर्यायः-परिपाटी । सूत्र० ४१३ । पज्जाण पायनं-लोहकारेणातापितम् । ज्ञाता० ११६ | पज्जाय पव्वज्जा । निशी० १८३ अ पज्जाया- उदबद्धिया दव्वखेत्तकालभाव, एत्थ परिसमंता आसविज्जति परित्यजन्तीत्यर्थः निशी ३३६ आ
पज्जिए- प्रार्जिका । दशवै० २१६ ।
पज्जित - पायितः । उत्त० ४६१।
पज्जित्ता- अज्जियाए माया । दशवै० १०९ |
पज्जिया पायिता । आव. ४०२१
पज्जुण्ण- द्वारावत्त्यां कुमारः । ज्ञाता० २०७ | प्रद्युम्नः ।
आव० ९४ |
पज्जुत्तं- पौद्गलिकं भोजनम्। बृह० ५८ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
पज्जुन्न- प्रद्युम्नः- अध्यष्ठकुमारमुख्यः । अन्तः श चतुर्विधमेघेसु द्वितीयः स्था० २७०| प्रद्युम्नःअन्तकृद्दशानां चतुर्थवर्गस्य षष्ठममध्ययनम् । अन्तः १४| प्रद्युम्नः यदोर-पत्यः । प्रश्र्न० ७३ | ज्ञाता० २१३ | द्वारामत्यां कुमारविशेषः । ज्ञाता० १०० पज्जुन्नसेण- प्रद्युम्नसेनः । उत्त० ३७९॥ पज्जुवासण- पर्युपासनं सेवा । अग० ११५| पज्जुवासणया पर्युपासनं सेवा एतद्भावस्तत्ता तया । ज्ञाता० ४४, ४५|
पज्जुवासणा- पर्युपासना-सेवा । स्था० १५६ । पज्जुवासमाण- पर्युपासीनः सेवमानः । भग० १४ पज्जुवासेमाण- पर्युपासीनः सेवनामः सूर्य० ६ पज्जुसणा- उदुबद्धिया वाससमीवातो जम्हा पगरिसेण ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा निशी ३३६ आ वासावासो । । पदमसमोसरणं । निशी ३३६ आ
पज्जुसियं- परियासिय णाम रातो पज्जुसियं । निशी० ५०
आ।
पज्जेति पाययति । विपा० ७२१
पज्जोय प्रद्योतः संवेगोदाहरणे उज्जयिनीनरेशः । आव ०७०९ | प्रद्योतः । आव० ६४१ पारिणामिकी बुद्धौ प्रद्योतः । आव० ४२८ उज्जेणीए राया । निशी० ३४८ आ । प्रद्योतः क्षूरावमानी (शूर इव) । सूत्र० १०३ | प्रद्योतः अभयकुमाराहतो राजा दश० ५३ प्रद्योतः
उत्त० ९६ ।
पज्जोयगत प्रयोतनं प्रयोतः प्रद्योतकत्वं
विशिष्टज्ञान शक्तिस्तत्करणशीला जीवा० २५५१ पज्जोसवणा- परियागववत्थणा निशी. ३३६ आ
[165]
अण्णेय दव्वादिया वरिसकालपायोग्गा घेत्तुं आयरिज्जति तम्हा पज्जोसवणा । पागयत्ति सव्वलोगपसिद्धेण पागत-भिधाणेण पज्जोसवणा । निशी ३३६ आ पर्याया ऋतुबद्धिकाःद्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते - उज्झयन्ते यस्यां सा निरुक्तविधिना पर्यासवना, अथवा परीति सर्वतः। क्रोधादिभावेभ्यः उपशाम्यते यस्यां सा पर्युपशमना। अवा परि-सर्वथा एकक्षेत्रे जघन्यः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तदेव
"आगम- सागर- कोषः " [३]