________________
[Type text]
पज्जत्त- पादकप्पितो निशी० ११६ आ । पन्नत्तिं । बृह०
३० अ
पज्जत्ता- पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी सा पर्याप्ता, प्रथमे वे भाषे सत्यामृषे पर्याप्ते तथास्वविषयव्यवहारसाधनात् भाषाभेदः । दशवै० २१० |
पज्जत्तापज्जत्तिय- पर्याप्तापर्याप्तिका
आगम - सागर-कोषः (भाग:- ३)
शरीरेन्द्रियपर्याप्तिनिर्वर्त्तनोच्छ्वासपर्याप्त्यनिर्वर्त्तनसमर्था । प्रज्ञा० ४९० । पज्जत्ति पर्याप्तिनाम
आहारादिपुद्गलग्रहणपरिणमनहेतुरा
त्मनः शक्तिविशेषः । प्रज्ञा- ४७४१ पर्याप्तिः शक्तिः । बृह० १८४ आ । पर्याप्तिः
स्वविषयग्रहणसामर्थ्यलक्षणा। आव० ३४१।
पज्जत्तियं- पर्याप्तम् । उत्त० १९३ । पज्जत्तिया- या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, भाषायाः प्रथमो भेदः प्रज्ञा० २५५ | पज्जती- पर्याप्तिः
आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः । जीवा. १०) पर्याप्तिः नामशक्तिःसामर्थ्य-विशेषः । स्था० ५४१ पर्याप्तिः- आत्मशक्तिः । नन्दी० १०४१ पर्याप्तिः आहारादिपुद्गलयपरिणमनहेतुरात्मनः शक्तिविशेषः । नन्दी० १०४| पर्याप्ति समस्त पर्याप्तिता। उत्त॰ १४५| पज्जपावणं- प्रजल्पकारणम् । भग० ५४४ | पज्जय- पर्यायः-परिपाटी प्रस्तावः उत्त० ६६८। प्रार्यकःपितामहः । उत्तः ९८१ पितामहः । आव० ३०५1 प्रार्थकःपितामहः । आव० ३५७। पर्ययः पर्यायः परिपाटिः भग ४७० प्रार्थकः पितुः पितामहः। जाता० ४९ प्रार्थक पितु पितामहः । पर्ययः पर्यायः । भग० ४७० । पज्जरत- रत्नप्रभायां महानरके षष्ठः । स्था० ३६५| पज्जलण- प्रज्वलयति-दीपयति वर्णवादकरणेन
मागधवदिति प्रज्वलन इति । स्था० १९३ | पज्जलियरोस प्रज्वलितरोषः आव० ५६६।
पज्जव पर्यवः शब्दपर्यवार्थः पर्यवरूपः । उत्त० ७१३॥ पर्यायः - नवपुराणादिः क्रमवर्तिधर्मः । प्रश्न. ११७। पर्यायः - भङ्गकादिप्रकारः । ब्रह० १९७अ पर्यायः - गुणो
मुनि दीपरत्नसागरजी रचित
[Type text]
विशेषो धर्मश्च । प्रज्ञा० १७९ | पर्यवः । भग० ८८९ | पर्यवम् उत्त० ६०६। पर्याय अगुरुलध्वादि आचा० ७ पर्यवः विशेषः । आचा० १५६ पर्यवाः कालकृता अवस्था, यथा नारकत्वादयो बालत्वादयो वा सम० ११२ पर्यवःपरिरक्षा-परिज्ञानम। स्था० २२ पर्यवः परिच्छेदः विशेषः, अवस्था स्था• ४७ परि सर्वतो भावे अवनं अवः पर्यवः । स्था० ३४८ परि सर्वतो भावे अवनं अवः, अवनं गमनं, पर्यवः पर्यवनं वा पर्यव इति । आव०८। परिः समन्तादपगच्छति न पुनर्द्रव्यवत्। सर्वदैव तिष्ठतीति पर्यायः । परिः सामस्त्येन एति-अभिगच्छति व्याप्नोति वस्तुतामिति वा पर्यायः- एकगुणकालत्वादिरेव । अनुयो० १११। पर्यवः परिः समन्तादवति अपगच्छति न तु द्रव्यवत्सर्वदैवावतिष्ठत इति पर्यवाः । अथवा परिः समन्ताद् अवनाति गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणीति पर्यवा:एकगुणकालत्वादिः । अनुयो० १११ पर्यायः -भेदः । दश० २६०] पर्यवः अपगमः। दशकै० २७७ पर्यायः - नार कत्वादिरेककृष्णत्वादिश्च अनुयो० १०५॥ पज्जवकाय पर्यायान्-वस्तुधर्मान् आश्रीत्य कायः पर्याय
-
कायः । आव० ७६७ ।
पज्जवजाए- पर्यवजातं तैरेव वञ्निस्पृष्ट भाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते। आचा॰ ३८५| पर्यवःज्ञानादिविशेषा जाता यस्य स पर्यवजातः । स्था० १९ | पज्जवजात पर्यवजातं सूत्रार्थप्रकारम् । स्था० ३०१। पर्यवयातः- पर्यवान् पर्यवेषु यातः प्राप्तः पर्यवयातः स्थान २] पर्यवः अवस्थान्तरं जातो यत्र तत् पर्यवजातम्। प्रश्न० १५४॥
पज्जवजाय- पर्यवाः- ज्ञानादिविशेषा जाता यस्य स पर्यवजातः, विशुध्यति स्था० २१|
पज्जवज्जायसत्थ- पर्यवजातशस्त्रं शब्दादीनां विषयाणां पर्यवः-विशेषास्तेषु तन्निमित्तं जातं पर्यवजातशस्त्रं शब्दादिविशेषोपादानाय
यत्प्राण्युपघातकार्यनुष्ठानं तत् । आचा० १५६ ।
पज्जवडिय पर्यवस्थितः। प्रज्ञा० ३२७
पज्जवनाम- पर्यायनाम-तत्तद्धर्माश्रिताभिधानम्। प्रश्न०
[164]
"आगम- सागर- कोषः " [3]