________________
[Type text]
आ ।
पच्छाकड- जेण चारित्तं पच्छाकडं उन्निक्खतो भिक्खं हिंडइ वा न वा । निशी० ८४ आ । निशी० १२० अ । पश्र्चात्कृतकः । आव० १९१। व्यव० २७५ आ । पश्चात्कृतं पराजितः । बृह० १५१आ। पच्छाकम्म पश्चात् दानानन्तरं कर्म-भाजनधावनादि यत्रा शनादौ तत् पश्चात्कर्म प्रश्न. १५४१ पश्चाद्भोक्ष्याम इति पश्चात्कर्म । दशवै० २०३ | पच्छाकायिय- पश्र्चात्कायिकम् । आव० २१७ | पच्छाग- प्रच्छादकः कल्पः । ओघ० २०८ पच्छाणुतावय- पश्चादनुतापकः पश्चात्तापकृत् । उत्त ३४०|
आगम - सागर- कोषः ( भाग :- ३)
पच्छाणुपुथ्वी पाश्चात्यः चरमसीमादारभ्य व्यत्ययेन वानु- पूर्वी-परिपाटि विरच्यते यस्यां सा निरुक्तविधिना पश्चानु-पूर्वी अनुयो० ७३।
पच्छाणुसए पश्चादनुशयः पश्चात्तापः प्रश्न. १८० पच्छातुरस्स- पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्य । ज्ञाता० १०२ |
पच्छापुरा- विवक्षितकालस्य पश्र्चात् पूर्वं च
सर्वदैवेत्यर्थः । भग० १२२ ॥
पच्छावाया पथ्या वाता वनस्पतीनां सामान्येन हिता
वायवः पचाद्वाताः । ज्ञाता० १७१ ।
पच्छासंखडि पश्चात्सइखडिः मृतकसङ्खडि । आचा०
३३०|
पच्छासंखडी- अपरसूर्ये-पच्छासंखडी, अपरस्यां दिशि पच्छासंखडी बृह. १३५ अ मज्झण्ह पच्छतो पच्छासंखडी | निशी० प्र ३१० अ अपराण्हे त क्रियमाणा पश्र्चात्सङ्खडी। बृह॰ १७९ आ । पच्छासंथुय- पश्चात्संस्तुतः श्वसुरकुलसंबद्धः । आचा॰ ३३६ पश्चात्संस्तुतः यदन्तिकेऽधीतं श्रुतं वा तत्संबंधिनो वाऽन्यत्रावासितः आचा० ३५३|
पश्र्वात्संस्तुतः श्र्वसु-रादिः आचा० ३५१| पच्छासंथव- पश्चात्संस्तवः श्वश्रवादिकल्पनया
परिचयक- रणम् । पिण्ड० १२१ |
पच्छित्तं प्रायसो वा चितं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन प्रायो वा बाहुल्येन चित्तं स्वेन स्वरूपे अस्मिन् सतीति प्रायश्चित्तम् आव० ७८
-
मुनि दीपरत्नसागरजी रचित
[Type text]
पच्छित्तवातो जहा सव्वे मासगुरुसत्ता पढमुद्देसे अणुव-त्तिया, बितियादिसु मासलहु, छट्टादिसु चउगुरु, बारस-मादिंसु चउलहु। अहवा पच्छित्तणुवातो पणगादिजोगो जाव चरिमं निशी १४८ आ पच्छिपिंडय पच्छिकापटिकम् राज० १४१ पच्छिपिए-पच्छिकालक्षणपिटकः। भग- २१३२ पच्छिमकाल- पश्चिमः कालः पाश्चात्यवयः । पिण्ड० १७७] पश्चिमकाल: संलेखनाकालः | ओघ० १८९१ पच्छिमग पश्चिमकः चरमः । स्था० २२६| पच्छिमवय पश्चिमवयः आव० १३७ पच्छियपिडगं । अन्तः १९ ।
पद्दि- पडिच्छ्गायरिएण उदिद्वं तं पच्छुद्दिनं । निशी. २९ अ
पच्छोलंति पृष्ठतो मुखां चपेटां ददाति । जम्बू. ४१९ । पच्छोलेइ- पृष्टतो मुखां चपेटां ददाति। भग० १७५। पछिमसंजमो- अहक्खायचारित्तं । निशी० ७ अ । पछिमा तवा- सुहुमकिरियानियट्टी
वोछिन्नकिरियमप्पडिवाहूं च एते पच्छिमा तवा । निशी० ७ अ
पजगो काइकुरोऽनङ्कुरो वाऽनन्तवनस्पतिः । पञ्चवर्णः । बृह० PEE|
पजणणं- प्रजन्यतेऽपत्यं येन तत् प्रजननं शिश्नंलिङ्गम्। सूत्र० १०३| प्रजननः - मेहनः । स्था० १३८ | पजीवण- प्रजीवनकं - जीवनहेतुकं द्रव्यम् । पिण्ड० १३८ | पज्जेत - पर्यन्तः विभागः प्रश्नः ९८१ पर्याप्तः शक्तः ।
भग० ६८४|
पपादहितं पादयं पादप्रक्षालनस्नेहनोद्वर्त्तनादि । ज्ञाता० २०९। पद्यं छन्दोनिबद्धम् । स्था० २८८८ वृत्तादि यत् गीयते तत् पद्यम्। जम्बू० ३९| पाद्यम्। आव० ३००। पद्यं-“पज्जं तु होइ तिविहं सममद्धसमं च ना विसमं च। पाएहिंअक्खरेहिं य एव विहिण्णू कई बेंति दशवे- ८७
पज्जणं- सज्जणं कलमोदणं उप्फोसणं धावनादिकिरियाओं य निशी. १६६ अ पायनम् ।
आव० ५१५|
पज्जणघडिया पायनघटिका आव• ५९४५ पज्जणया- पायनताः । बृह० १०१ अ ।
[163]
* आगम- सागर - कोष : " [३]