________________
[Type text]
पच्चावत्त- एकस्यावर्तस्य-प्रत्यभिमुखः आवर्तः
प्रत्यावर्त्तीः जम्बू. ३१
पच्चासूरण- प्रत्यासूरणं संमुखीभूय युद्धकरणम्। व्यव०
१४२ आ
आगम - सागर- कोषः ( भाग :- ३)
पच्चाहरय-प्रत्याहरतः व्याकुर्वतः समः ६२॥ पच्चूढयतो परिवृढं निशी० १६८ आ पच्युण्ण प्रत्युतम् । दशचै० ४४१ पच्युत्थप- प्रत्यवस्तृतं. आच्छादितम्। ज्ञाता० १५ पच्चुपन्नविणासि - प्रत्युत्पन्नविनाशि-प्रत्युत्पन्नवर्तमानलब्धं बस्तित्वत्यर्थो विनाशितं उपहतं येन तत्तथा प्रत्युत्पन्नं विनाशयतीत्वं शीलं प्रत्युत्पन्नविनाशि वा स्था० ९८८ पच्चुप्पण- प्रत्युत्पन्नः- गुणितः । प्रज्ञा० २८० पपुप्पण्ण- प्रत्युत्पन्नं साम्प्रतमुत्पन्नंवर्तमानमित्यर्थः-प्रति प्रतिवोत्पन्नंभिन्नव्यक्तिस्वामिकं वा आव० २८४ पच्चुप्पण्णपरायण- प्रत्युत्पन्नपरायणः प्रत्युत्पन्नंवर्तमानं तस्मिन्परायणः तन्निष्ठः । उत्त राज्या पच्चुप्पण्णा सहजायगादि मित्ता निशी० २९ अ पच्चुप्पन्न साम्प्रतमुत्पन्नं प्रत्युत्पन्नं
वर्त्तमानकालभावि। अनुयो० २६५| प्रत्युत्पन्नःअप्राप्तपूर्वो वर्त्तमान इत्यर्थः । भग० ३९९ । पच्चुरस - प्रत्युरसं सम्मुखम्। पिण्ड ७६। प्रत्युरसं गुरोरभिमुखम् । ओघ० १८२
पच्चुवगार प्रत्युपकारः। उत्त० २२० पच्चुवसमति प्रत्युपशमयति । आव. १२२१ पच्चुवेक्ख प्रत्युपेक्ष्य पर्यालोच्य सूत्र० ४२६| पच्चुवेक्खड़ प्रत्युपेक्षते-निरीक्षते औप- ६४१ पच्चुवेक्खमाणे- समुत्पेक्षमाणो व्यापारयन्। राज० ११५ | पच्चूस- प्रत्यूषः कालविशेषः ओघ २१ प्रत्यूषः । आव ० ३७०, ५७७। रात्रेः चरमप्रहरः । स्था० २१४ |
प्रत्यूषकाललक्षणः ज्ञाता० २१॥
पच्चोअड- प्रत्यवतट-आच्छादनः । जम्बू ० ५८। प्रत्यवतटानि तटसमीपवर्त्यभ्युन्नतप्रदेशाः । जम्बू• २९१ पच्चोगलिय- प्रत्यवगलितः आव० ५पत
पच्चोणियत्तं प्रत्यवनिवृत्तं अधः पतितम्। प्रश्नः ५०१ पच्चोणी- सन्मुखागमनम्। पिण्ड० १२८०
-
मुनि दीपरत्नसागरजी रचित
[Type text]
पच्चोणीए - संमुखं । निशी० ९७अ ।
पच्चोयड- प्रत्यवतटं-तटसमीपवर्ती अत्युन्नतप्रदेशः । जीवा० १९७। अवच्छादितः । राज० ७१ । प्रत्यवतटःआच्छादनः । जीवा० २१४ |
पच्चोयडाओ- प्रत्यवतटानि
तटसमीपवर्त्यभ्युन्नतप्रदेशा यासां ताः । जम्बु० ४९% पच्चोरुहइ- प्रत्यवरोहति । ज्ञाता० १६ । प्रत्यवरोहति मध्ये प्रविशति । जीवा० २५४ |
पच्चोवयमाण- प्रत्यवपतत्। भग० ७२१ |
पच्चोवयंत- प्रत्यवपतन्- प्रतिनिवर्त्तमानः । प्रश्न. ७६ । पच्चीसक्कड़ प्रत्यवसर्पति व्यावर्त्तते । भगः ५७६। पच्चोसक्कति- प्रत्यवष्वष्कते पश्चादवसर्पति। सूर्य
२८९ |
पच्छंत पुरोहडं वा वच्चं । निशी. १९३ अ पच्छंभाग- पश्चाद्भागः । स्था० ४६९ । पश्चाद्भागः । सूर्य०
१०४ |
पच्छ- प्रच्छनकम्। विपा० ७१ । पच्छकम्म- पश्र्चात्कर्म
यत्पुनर्भक्तादेदानात्पश्चात्क्रियते तत् पश्चात्कर्मः । पिण्ड. १४९|
पच्छणं हस्वैः क्षुरादिभिस्त्वचो विदारणम्। विपा० ४१। पच्छणणं- प्रक्षणनं जीरणम् । प्रश्न० १६४| पच्छणा- प्रक्षणाति-हस्वानि त्वचो विदारणानि । ज्ञाता
१८१|
पच्छदं प्रच्छदो वस्त्रविशेषः । ज्ञाता० २२१ | पच्छन्न- प्रच्छन्नं-अगीतार्थासमक्षम् । स्था० २०३ | पच्छन्नपाव- प्रच्छन्नपापः कूटप्रयोगकारी आव० ५८१ पच्छन्नभासी प्रच्छन्नभाषी
सिद्धान्तार्थमविरुद्धमवदातंसार्वजनीनं तत्
प्रच्छन्नभाषणेन गोपकः, प्रच्छन्न वाऽर्थमपरिण-ताय
भाषकः । सूत्र० २५१, १८
पच्छय- प्रच्छदः वस्त्रविशेषः । भग० ३१८ | पच्छ्वत्थुग- पश्चाद्वास्तुकं पश्चाद्गृहकम्। प्रश्न.
१३८ \
पच्छा- पश्चाच्छदः-पश्चादनुपूर्व्यभिधायी व्यव० ११९
अ।
पच्छाईताण पश्चादतियतामागच्छताम् । व्यव० ३६६
[162]
"आगम- सागर- कोषः " [3]