________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
प्रत्यनीकं-दुरभव्यता, अभव्यता। सूर्य. २९६।
सकलावरणक्षयाय उत्पत्तिरेव वा। जम्बू०४१। पच्चणुब्भवमाण- प्रत्येकमनुभवन्। जीवा० २०११ पच्चला- प्रत्यलौ। उत्त० १०५ पच्चणुब्भवमाणा- प्रत्येकमनुभवनम्। जम्बू०४७। पच्चलिया- प्रत्यादिता-जागरिता। आव०६९० पच्चणुब्भवमाणी- प्रत्यनुभवन्ती-वेदयन्ती। ज्ञाता० पच्चवत्थाणं- प्रत्यवस्थानं-शब्दार्थन्यायतः २०४।
परोपन्यस्तदोष-परिहाररूपम्। उत्त. २० पच्चति-पच्यते। आव. २०६।
पच्चवयार- प्रत्यवतारः-अवतरणं, आविर्भाव इति। जम्बू० पच्चतिते- प्रत्ययात्
१८1 इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः पच्चवाय- प्रत्यपायः। आव०६३२। प्रत्यपायं-व्याघ्रादिप्रआप्तवचनप्रभवः। स्था०१५१|
त्यपायम्। आव० ३८४। प्रत्यपायः- दोषः। ओघ० १९। पच्चत्थिग- प्रत्यर्थिवः-प्रत्यनीकः। पिण्ड० १३१
एकस्मिन् पथि गच्छतां दिवा प्रत्यपायः। ओघ०६६। पडिणीओ। निशी० ९३ अ।
प्रत्यपायः-उपघातहेतुरध्यवसान्निमित्तादिः। उत्त. पच्चत्थिम-पश्चिमदिक। स्था०६८
३३५। ऐहलौकिकः अपायः। बृहः । पच्चत्थिया- प्रत्यनीका। निशी. ९८ आ।
पच्चाउट्टणा-आवर्तनं प्रति ये गता पञ्चत्थी- प्रत्यर्थी-परस्माद मयेदं लभ्यमिति याचते। अर्थविशेषेषत्तरोत्तरेषु-विवक्षिता व्य व० ४ ।
अपायप्रत्यासन्नतरता बोधविशेषास्ते प्रत्यावर्तना। पच्चत्थुय- प्रत्यवस्तृतं-आच्छादितम्। जीवा. २१० नन्दी . १७६। प्रत्यवस्तृतः-पुनः पुनराच्छादितः। ज्ञाता० १२५ पच्चाणि-सन्मुखम्। व्यव० १८३। प्रत्यवस्तृतः-आच्छादितम्। जम्बू० ५५
पच्चापिच्चियए- बल्वजः-तृणविशेषः तस्य पिच्चियंति पच्चप्पिणमाणे- प्रत्यर्पयितुम्। स्था० ३१२।
कुट्टितत्वक् तन्मयम्। स्था० ३३८ पच्चप्पिणह- प्रत्यर्पयत-कृतां सती निवेदयत। ज्ञाता० पच्चामित्त- प्रत्यमित्रः-प्रातिवेश्मिकः। ज्ञाता०५६। प्रत्य२१। प्रत्यर्पयत-निवेदयत। भग० ३१७
मित्रः- वस्तु २ प्रति अमित्रः। ज्ञाता० ८७। प्रत्ययमित्रंपच्चप्पिणेयव्वो- प्रत्यर्पणीयः। आव०४१६)
अकारणवत्सलः। राज०१० पच्चभिजाणेज्जा- प्रत्यभिजानीयात्-अनुमिनुयात्। पच्चामित्तता- अमित्रसहायता। भग० ५८१| अनयो० २१३। प्रत्यभिजानीयात्। आव० ८२३।
पच्चायाइ- प्रत्यायातिः-प्रत्यागमनं, प्रत्याजातिः पच्चमित्त- प्रत्यमित्रः-प्रातिवेश्मिकनपः। औप. १२ प्रतिजन्म। स्था० २०२। प्रत्याजायते उत्पदयते। भग. प्रत्यमित्रः-यः पूर्वमित्रं भूत्वापश्चादमित्रोजातः। जीवा. ११११ प्रत्या-याति-प्रख्यातिं याति। सूत्र० ३१० ૨૮૦૧
प्रत्यायाति-आग-च्छति। जीवा. २६२ पच्चय-प्रत्ययः-अवबोधः। स्था० १३। प्रत्ययः-सर्वाति- पच्चायति- प्रत्याजायते-उत्पदयते। उपा०२८। शयनिधानमतीन्द्रियार्थोपदर्शनाव्यभचारि। सम० १२५ पच्चायाता- प्रत्याजातं-जन्म। जम्बू. १६९। प्रत्ययं-बन्धनकारणम्। आचा० ९१।
पच्चायाती- प्रत्यायाति-जन्म। स्था० ३५५ पच्चयकरणं- प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनम्। पच्चायाय- प्रत्याजातं-जन्म। भग० ३०८। ज्ञाता० १९१|
पच्चायहिइ- प्रत्याजनिष्यते। स्था० ४६१। पच्चयकसाए- प्रत्ययकषायाः कषायाणां ये प्रत्ययः-यानि पच्चालीढं- आलीढविवरीयं। निशी. ९० अ। प्रत्यालीढंबन्धकरणानि ते चेह मनोज्ञेतरभेदाः शब्दादयः। आचा. आलीढविपरीतं, लोकप्रवाहे द्वितीयं स्थानम्। आव० ९१। प्रत्ययकषायः-खल्वान्तरकरणविशेषः। तत्पदग- ४६५ ललक्षणः। आव० ३९०
पच्चावड- प्रत्यावर्तः-आवर्तस्य प्रत्यभिमुख आवतः। पच्चयय- प्रत्ययः-ज्ञानकरणं, प्रतीयतेऽनेनार्थ इति। | जीवा० १८९।
मुनि दीपरत्नसागरजी रचित
[161]
"आगम-सागर-कोषः" [३]