________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
२१०
तीति अक्षो-जीवाः, 'अशु भोजने' इत्यस्य वा अनाति- | पच्चक्खाणा- प्रत्याख्याना-मूलगुणोत्तरगुणविषयम्, भुइते पालयति वा सर्वार्थानित्यक्षो-जीव एव प्रतिगतं- योग-संग्रहे त्रयोविंशतितमचतुर्विंशतितमौ योगौ। आव० आश्रितमक्षं प्रत्यक्षम्। अनुयो० २११। अक्ष-जीवं अक्षाणि ६६४ वेन्द्रियाणि अतिगतं प्रत्यक्षम्। भग० २२श तं
पच्चक्खाणावरण- प्रत्याख्यानं-आ मर्यादया प्रत्यव्यव-धानेन यदवर्तते ज्ञानं तत्भवति प्रत्यक्षम्। सर्वविरतिरूप-मेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः। बृह. ८ अ। प्रत्यक्षः-अवधिमनःपर्यायकेवलाख्यः, स्वयं स्था० १९४। चतुर्षु कषायेषु तृतीयः। सम० ३१। दर्शनलक्षणः। स्था० १५१। प्रत्यक्ष
प्रत्याख्यानं-सर्व विरतिरूप-मातीयते यैस्ते अव्यवहितत्वेनार्थसाक्षात्करणादक्ष-मिति। स्था०५० प्रत्याख्यानावरणः। प्रज्ञा०४६८1 प्रत्यक्ष-इन्द्रियमनोनिरपेक्षमात्मनः
पच्चक्खाणी- याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी। साक्षात्प्रवृत्तिमदवध्यादिकम्। नन्दी०७१।
प्रज्ञा० २५९। प्रत्याख्यानो-असत्यामषाभाषाभेदः। दशवै. पच्चक्खाओ- प्रत्याख्यातीति प्रत्याख्याता-गुरुविनेयः। आव०८०३
पच्चक्खातं- प्रत्याख्यानं-परिहारः। आव० ८५६। पच्चक्खाण- प्रत्याख्यानं नमस्कारसहितादि। स्था० पच्चक्खामि- प्रतीपभिमुख ख्यापनं सावदययोगस्य १२६। प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरणम्। करोमि प्रत्याख्यमि। आव०४५५ प्रतिशब्दः प्रतिषेधे स्था० १५६। प्रत्याख्यानं-निवृत्तिः। स्था० ४९८१
आङाभि-मुख्ये ख्या-प्रकथने, पतीपमभिमुखं ख्यापनं प्रत्याख्यानं-निरोध-प्रतिज्ञानम्।
प्रत्याख्याति। दशवै०१४४। प्रत्याचक्षे-संवृतात्मा जिनकल्पादिप्रतिपत्त्या परिहारः। भग० ७२७।
सांप्रतमनागतप्रतिषेधस्य आदरेणाभिधानं करोति। प्रमादप्रातिकूल्येन मर्यादया ख्यान-कथनं प्रत्याख्यानं- दशवै०१४४१ नमस्कारसहितादि। स्था० २३६। सम० १२०| प्रत्या- पच्चक्खायं- प्रत्याख्यात-सर्वविरतिप्रतिपत्तितः ख्यानः-निरोधलक्षणः। उत्त० ५८९। प्रत्याख्यानं नवमं प्रतिषेधि-तम्। औप० ८५ प्रत्याख्यातंपूर्वम्। स्था० १९९। प्रत्याख्यानं-पौरुष्यादिनियमः। भूयोऽकरणतयानिषिद्धम्। प्रज्ञा० २६८। प्रत्याख्यातंभग. १००। प्रत्याख्यानं-पौरुष्यादिविषयम्। भग. ३२३। अतीतं निन्दया एष्यमकरण-तयेति। आव० ७६२१ नवमं पूर्वम्। सम० २६। प्रत्याख्यानं-नमस्कारसहिता। प्रत्याख्यातं-वर्जितमनागतकाल-विषयम्। भग० ३६| ज्ञाता० १३४। प्रत्याख्यानं-निवृत्तिः। भग० २९६|
प्रत्याख्याता-अनशनस्थः। आव०१३२ प्रत्याख्या-नम्। उत्त० १७६। प्रत्याख्यानं
हेत्वभावतःप्रत्याख्यातम्। दशवै० १५१ सूत्रकृताङ्गस्य विंशति-तममध्ययनम्। उत्त०६१६ | पच्चक्खावितओ- प्रत्याख्यापयन्तीति प्रत्याख्यापयिताप्रत्याख्यानं निषेधलक्षणम्। आव०४७८। प्रत्याख्यानं- शिष्यः। आव० ८६० अनागतस्य स्थूलप्राणातिपाता-देरेव। प्रज्ञा० ३९९| पच्चगिरा-अविश्वस्तः। निशी. १६अ। प्रत्याख्यानं-पौरुष्यादिः। भग० १३६।
पच्चगिरादोस- प्रत्यगिरादोषः-परकीयोऽप्यात्मनि पच्क्खाणकिरिया- प्रत्याख्यानक्रिया, सूत्रकृताङ्गे चतुर्थ- लगती-त्यर्थः। बृह० ३०८ अ। मध्ययनम्। आव०६५८१
पच्चडं- पुघडं-पूर्णम्। नन्दी। पच्चक्खाणप्पवाय- प्रत्याख्यानप्रवाद-प्रत्याख्यानं पच्चड्डिया- प्रत्यड्डिका-द्वात्रिंशत् सप्रभेदं यदति तत् प्रत्याख्यानप्रवादं नवमं पूर्वतम्। लौकिकमबद्धकरणम्। आव० ४६५। नन्दी . २४११
पच्चणीग-मोक्षप्रत्यनीकत्वात् प्रत्यनीकः, पच्चक्खाणफल-विनिवृत्तिफलम्। भग० १४१।
सेज्जायरधूअप-च्चणीगोवलक्खणाओ वा पच्चणीगो पच्चक्खाणस्स अट्ठ-प्रत्याख्यानार्थः-आश्रवदवारनिरोधः। | लोभो भण्णति। निशी० ७७ आ। भग.१००
पच्चणीय- प्रत्यनीकः-छीद्रान्वेषी। जीवा० २८०
मुनि दीपरत्नसागरजी रचित
[160]
"आगम-सागर-कोषः" [३]