________________
[Type text]
नोइन्द्रियं मनस्तस्यार्थोवि षयो- जीवादिः नोइन्द्रियार्थ इति । स्था० ३४६| नोइन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियेण मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य क्रिया, दुष्प्रणि-हितकायिकीक्रियाया द्वितीयो भेदः ।
आव० ६११|
नोउवसंतं नोपशान्तं अनिष्टादिव्याख्यातमेवैकार्थ वा ।
आगम- सागर-कोषः ( भाग :- ३)
भग० ९०।
एवं भवनैतद्भवति नैतत्कल्पते। आचा० २४४ | नो कम्मं वेदितरसं कर्म नो कर्म। भग- ३०२१
जो कर्म द्रव्यकर्म लेप्यकर्मादिकम्। उत्तः ६४०१ नोकर्म्मद्रव्यकषायः बिभीतकादयः । आचा० ९१॥ नोकर्मद्रव्यलोभः- आकारमुक्तिः, चिक्कणिका । आव०
३९७|
नोकम्मैभावक्षण:- आलस्यमोहवर्णवादः आचा० ११० १ नोकषायता- कषायसहचारिता । प्रज्ञा० ४६९| नोकसाय- कषायाः क्रोधादिभिः सहचरा नोकषायाः । स्था०
५६९ |
-
नोछक्कसमज्जिया नोषकं षट्काभावः ते चैकादयः पञ्चान्तास्तेन नोषट्केन एकादयुत्पादेन ये
समर्जितास्ते भग० ७९७ ।
नोजीवा गृहको किलच्छिन्नपुच्छादयः आव. ३१९६ नोजनं नोयुगं-नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगम्। सूर्य० २०६।
नोड्ड- हिं । निशी० ८
नोतह अन्यस्तु नो तथैवान्यथापीत्यर्थीः नोतयः । स्था०
३२८
२१४ |
नोदंसणायार- नोदर्शनाचार: चारित्रादिः । स्था० ६५| नोपरोत्तनो अपरीत्तः सिद्धः । जीवा० ४४६ नोभव भवव्यतिरिक्तः कर्मसम्पर्कसम्पादयनैरयिकत्वादिपर्या यरहितः । प्रज्ञा०
नोभवसिद्धिकानोअभवसिद्धिक- सिद्धः । जीवा० ४४ | नोमालियापुड गन्धद्रव्यविशेषः । ज्ञाता० २३२ नोल्लेडणं- नोदयितुं उल्लंघयितुम् । बृह० २०६, २७६। नोशब्दो- देशवचनः। व्यक• ४ आ सर्वनिषेध एवं स्था० १०३ | साहचर्यार्थः । स्था० ४६९।
मुनि दीपरत्नसागरजी रचित
[Type text]
नोसञ्ज्ञोपरुक्तः आहारद्युपभोगेऽपि तत्रानभिषकः ।
भग० ९०५।
नोसन्ना - नोसंज्ञा भग० २०५१ नोसन्नोवउत्तानोसञ्ज्ञोपयुक्ता आहारदिषु गुद्धिवर्जिताः । भगः ९३० पुलाक निर्मन्थस्नातका नोसञ्ज्ञोपयुक्ताः । भग ९०५
नोयंगं नोश्रुताङ्ग- अश्रुताङ्गम्। उत्त० १४४॥ नोहव्वाए नोपाराए यो हि मध्ये महानदीपूरं निमग्नो भवत्यसौ नारातीय तीराय नापि पारे महानदी पूरम् ।
-
आचा० ११३ |
न्यक्कारः- तिरस्कारः । उत्त० ३७६ ।
न्यक्कृत- धिक्कृतः । आचा० १८२
न्यक्ष- विस्तारः प्रत्यक्षं च उत्त० ६६। आक ८४ निष्कृष्टम् । आव० २५९
•
न्यग्रोधः- वटवृक्षः । भगः ६५०| न्यग्रोधपरिमण्डलं- न्यग्रोधवत् परिमण्डलं यस्य तत्, यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनः तथा यत्संस्थानं नाभेरुपरि सम्पूर्णप्रमाणं अधस्तु न तथा तन्न्यग्रोधपरिमण्डलम् । प्रज्ञा० ४१२१ न्यग्रोधसंस्थानं नामित उपरि सर्वावयवाश्चतुरस्रालक्षणा-ऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तत्।
सम० १५० |
न्यायोद्ग्रहण- शब्दान्तरापेक्षया विशेषः । स्था० ४९४ | न्यासः- विक्षेतः, स्थापना । स्था० ४।
- X - X - x -x -
प
पंक- महान् कर्द्दमः पङ्कः । प्रश्न० ६५ । पङ्कः । औप० ८६| पड़कः स्वेदार्द्रमलरूपः । व्यक व० १२२| पड़कःकलरूपः। पिण्ड० १०२ । पङ्कः कर्दमः । स्था० ३२८ पङ्कः-पापम्। पङ्कं-पङ्कयतीति पापम् । सूत्र० ३३१ | पइकः मलः एव स्वेदेनार्द्रीभूतमलः । भग० ३७। पक:कर्दमः । भग० ३०७ | जम्बू० १६९। प्रस्वेद उल्लि| निशी०
११० अ
पंकगति-पके उदके वाऽतिदुस्तरं यदात्मीयं केनापि सहो-बध्य तद्बलेन गच्छति सा पङ्कगति, विहायोगतेः षोडशमो भेदः प्रजा० ३२७| पंकजल- पड्कजलं पड्कप्रधानं जलं यत् कमलमुच्यते।
उत्त० ३९१ |
[148]
"आगम- सागर- कोषः " [3]