________________
[Type text]
- निर्गतं अयं इष्टफलं कर्म यस्मात् स निरयः, तत्रभवः नैरयिकः - नारकः । भग० १९ | निरयानरकावासास्तेषु भवा नैरयिकाः । प्रजा० ४३॥ नेरइयउद्देसए- जीवाभिगमस्य द्वीतीय उद्देशकः । भग० ६०६, ६३८ |
नेरइयउद्देसओ- जीवाभिगमस्य द्वितीय उद्देशकः । भग०
६१६ |
नेरइया- निर्गतं-अविद्यमानमयं इष्टफलं कर्म्म येभ्यस्ते निर-यास्तेषु भवा नैरयिकाः- क्लिष्टसत्त्वविशेषाः । स्था० २८
ई- नैऋतिः दक्षिणपश्चिममध्यवर्त्तिदिक्। आव०
आगम - सागर- कोषः ( भाग :- ३)
२१५ स्था० १३३|
नेल नैलं- नीलीविकारः । भग० १०|
नेल्लक:- सुराविशेषः । जीवा २६५१ नेवत्थं नेपथ्यम | आव० १४५| आचा० ४२३१ नेपथ्यंस्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च । स्था० २११| वेषः । जीवा० २०७१
नेवत्थकहा- नेपथ्यकथा नेपथ्यसंबंधेन स्त्रीणां कथा । प्रश्न० १३९ |
नेवाइयं निपतत्यर्हदादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकम् पदस्य द्वितीयो भेदः । आव० ३८९ |
नेसज्जिए- निषद्या पुताभ्यां भूमावुपवेशनम्। भग ९२४१ फलकादि। आव०८८ नेसत्थिया निसर्जनं निसृष्टं, क्षेपणमित्यर्थः तत्र भवा तदेव वा नैसृष्टिकी निसृजतो यः कर्म्मबन्धः स्था० ४२] यन्त्रादिना जीवाजीवान् निसंजतः । स्था० ३१७। नैशस्त्रिकीविंशति-क्रियामध्ये दशम् । आव० ६१२ | निसा - निषादः निषीदन्ति स्वरा यस्मिन् सः स्वरविशेषः । अनुयो० १२७
नेह स्नेहः तैलादिरूपः । जीवा• २६६ | नेहलं- स्नेहलं स्निग्धम जीवा० २६९ |
नेहुर - नेहुर:- चिलातदेशवासी म्लेच्छविशेषः । प्रश्र्न० १४ नैगम:- निगमाभिहिताः शब्दा अर्थास्तत्परिज्ञानं च
देशसम ग्रग्राही । तन्दु० १३५ | प्रज्ञा० ५९ । नैगमेषी इन्द्रस्यैतदभिधानो देवः । जम्बू० ३९७
मुनि दीपरत्नसागरजी रचित
[Type text]
नैपातिकं निपातेषु पठितत्वात् । खल्विति। अनुयो० ११३ | नैरेयकानुपूर्वी अनुपूर्व्याः प्रथमो भेदः प्रज्ञा० ४७३। नैरुक्तं निश्चितार्थवचनभवम्। अनुयो० १५१| नैरुक्तिः शब्दव्युत्पत्तिः । पिण्ड १२१| नैषेधिकी- निसीहिया शबपरिष्ठापनभूमिः । बृह० १४१
आ ।
नैषेधिकीसप्तैककः- आचारङ्गस्य द्वितीयश्रुतस्कन्धे द्विती-यचूडायां द्वितीयमध्ययनम् । स्था० ३८७ नैष्ठिकमुनिः परमसाधुः। प्रश्न. ११४॥ नैसर्गिकं दर्शनभेदः आव• ५२७
नैसम्पादयः चक्रवर्त्तिसम्बन्धिनो नवनिधयः । सम
११२|
नो प्रतिषेधे उत्त० ४०२१ साहचर्ये प्रज्ञा० ४६९| नो शब्दस्य मिश्रवचनत्वात्। स्था. १०३ इति मन्यमानाः शब्द देशप्रतिषेधे । आचा० २५० | नोइंदिओवउत्ते यदा तमेवार्यमिन्द्रियेण दृष्ट्वा विचारयत्यो घसञ्जयाति तदा स नोइन्द्रियोपयुक्तः ।
-
प्रज्ञा० १५६ ।
नोइंदिय- नोइंद्रियं मनः स्था० ३४५५ प्रजा० ३११ उत्त० ४०२
नोइंदियअत्थावग्गहो- नोइन्द्रियेण भावमनसाऽर्थावग्रहोद्रव्ये
न्द्रियव्यापारनिरपेक्षघटाद्यर्थस्वरूपपरिभावनाभिमुखः
[147]
प्रथम-मेकसामायिको
रूपाद्यूर्ध्वाकारादिविशेषचिन्ताविकलोऽनिर्दे
श्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः ।
प्रज्ञा० ३११ |
नोइंदियग्गज् नोइन्द्रियग्राहयः नो-न इन्द्रियै:. श्रोत्रादिभिर्याय: संवेदयः । नोइन्द्रियेण मनसा ग्राह्यो वा । उत्त० ४०२ | इन्द्रियग्राह्यः । नो इति प्रतिषेधे, इन्द्रियैः-श्रोत्रादिभिर्ग्रायः-संवेद्य । इन्द्रियाग्राह्यः ।
उत्त० ४०१ | नोइंदियत्थ
औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात्, मनः सादृश्यार्थत्वाद्वा नौशब्दस्यार्थ परिच्छेदकत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति वा
"आगम- सागर-कोषः " [3]