________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
ग्रामादेर्बहिर्गमनम्। उत्त०६०३।
नेचइया- निचयेन-संचयेनार्थात् धान्यानां ये व्यवहरन्ति नुः-वितर्के। उत्त० २८२। आव. ५०८ उत्त०१९४। क्षेपे। ते नैचयिकाः। व्यव० १२। दशवै० ८५
नेच्चइल्लो- नैत्यिकः। आव० ४२८१ नुपूरं- भूषणविशेषः। स्था०६३।
नेच्छियं- इच्छाया विषयी कृतं नेच्छितम्। जीवा० २७९। नूम- कम्मे माया वा। आचा० २९५। प्रच्छादनम्
नेड्डवालगो- गृहपालकः। आव० ४०२। अधर्मद्वारस्य द्वाविंशतितमं नाम। प्रश्न. २६। नम- नेति- नयति गमयति। सूर्य० ३३) २८१ अवतमसम्। भग० ९२
नेत्त- नेत्र-मथिदण्डाकर्षणरज्जः तदवद्दीर्घतया तन्नेत्रं नूमगिह- नूमगृहं-भूमीगृहम्। आचा० ३८२।
शेफ उच्यते। उपा०२२ नूमानि-निम्नानि-गादीनि। आचा० ३८२।
नेत्तपड- नेत्रपटः। प्रज्ञा० ३०६| नृत्य- विविधाङ्गहारादिस्वरूपः। उत्त० ३८६।
नेपथ्यं-आभरणम्। जम्बू०६४१ नपतिहठप्रवर्तितकृत्य-राजवेष्टिः। उत्त०५५३। नेपथ्यकथा- नेपथ्यानां प्रशंसनं दवेषणं वा नैउणिय- नैपुणिकम्। आव० ३१६)
स्त्रीकथायाश्चतुर्थो भेदः। आव० ५८१। नेउर- नूपूर-पादाभरणम्। प्रश्न० १५९| आव० २२५। नुपुरं- नेपालवत्तिणी- नेपालदेशः। आव० ६९७ मजीरम्। पिण्ड० ६८१
नेपालविसय-नेपालविषयः। आव०६९६। नेउरहारिगा- नूपुरं-मञ्जीरं तस्य हारो हरणं श्वशुरकृतं नेम-नेमः भूमिभागादूर्दध्वं निष्क्रामन्, प्रदेशः। जीवा० तेन या प्रसिद्धा सा नूप्रहारिका आगमे
३५९। नेमः-भूभेद्ध्वं निष्क्रामन, प्रदेशः। जीवा० १९८१ चान्यत्रनूपुरपण्डितेति प्रसिद्धा। नूपुरहारिका
नि नेमे तं नेम-प्रदर्शनम्। निशी० ६३। आ। चिह्नम्। उत्थितचतुश्चरणहस्तिवत् अनाचार-प्रवृत्तौ
आव०७६७ मूलम्। प्रश्न०६१| साधुत्वानवस्थानम्। पिण्ड० ६८१
नेमा-स्तम्भानां मूलपादाः। भग० १४५ नेउरा- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२। प्रज्ञा० ४२। नेमि- नेमिः-तयोगाचक्रमपि चक्रधारा। भग० ६४५ द्विन्द्रियजीवविशेषः। जीवा० ३१|
नेमिः-चक्रमण्डलमाला। भग० ३२२| चक्रमण्डनधारा। नेगम- प्रभूततरवणिग्वर्गावासः। आचा. २८५। नैके गमा भग०४८१ गण्डमाला। ज्ञाता०५८ वस्तुपरिच्छेदा यस्य अपितु बहवः स निरुक्तवशात् | नेमित्त- नैमित्तिकः। आव० ३९३। नैमितिकम्। आव. कका-रलोपतो नैगमः। अन्यो० २२३।
રાહ૮. नैकैर्मानैर्महासत्तासामान्यवि-शेषविशेषप्रज्ञानैमिमीते | नेमी-नेमिः-द्वाविंशतितमो जिनः। आव. ५०६। नेमिमिनोति वा नैकमः निगमेष वा-अर्थ-बोधेष कुशलो भवो | भूमिका। राज०२८१ वा नैगमः, अथवा नैके गमाः पन्थानो यस्य स नेम्माणि- मूलपादाः। बृह. ५३ अ। नैकगमः। स्था० ३९०| निगमः। आव०८११। निगमः- नेय- णाइणा पहेण नयति तम्हा नेयो। दशवै० १४५अ। पदार्थपरिच्छेदः। आव. २८३। न एक नैकं प्रभ
नेयइया-नैतिकका नीतिकारिणः। व्यव० १६९ अ। तानीत्यर्थः,
नेयव्वो- नेतव्यः-अध्येतव्यः। भग० २८३। नैकैर्मानैर्महासत्तासामान्यविशेषादिज्ञानैर्मिमीते नेयाउए-नायकं मोक्षगमकमित्यर्थः। भग० ४७१। मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः। अनुयो० | नेयाउयं- नयनशीलो, नेता-सम्यग्दर्शनज्ञानचारित्रात्मको २६४। नेलको-रूपकः। निशी. १३९ आ
मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मः। सूत्र० १७१। नयनच्छेदः
शीलं नैयायिकं-मोक्षगमकम्। ज्ञाता०५१। आव०७६० सामान्यविशेषादिप्रकारैर्बहरूपवस्त्वभ्युपगमपरः। नेयारं- पह-सामि। आव०६६१। अनुयो० १७। निगमा-वणिजस्तेषां स्थानं नैगमम्। नेरइए-नैरयिकः-भगवत्याः प्रथमशतके सप्तम उद्देशकः। आचा० ३२९।
भग०६।
मुनि दीपरत्नसागरजी रचित
[146]
"आगम-सागर-कोषः" [३]