________________
[Type text]
- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | नीरोगा शक्ताः ओघ०७११
नीरोहो- प्रतीक्षा प्रतीक्षाप्यते। बृह० १४७ आ नीर्विशेत् परिहारतपः प्रतिपद्येत व्यव० १८१ आ नील मरकतमणिः । जीवा० २७४ औप० ४१। हरितत्वमतिक्रान्त कृष्णत्वमसंप्राप्तं पत्रं नीलम् जीवा. १८६६ वर्षधरपर्वतविशेषः । स्था० ६८ । अष्टाशीतौ महाग्रहे पञ्चविंशतितमः । जम्बू• ५३५ नीलवर्षधरपर्वते द्वितीयः कूटः । स्था० ७२
नीलकंठ महिषानिकाधिपतिदेवविशेषः स्था० ३०२ नीलकणवीरय नीलकणवीरः वृक्षविशेषः प्रज्ञा० ३६२१ नीलकेसी - नीलकेशी तरुणी । व्यव० १३ अ । नीलगुडिया- नीलगुटिका-नील्या गुटिका जीवा० १६४
प्रज्ञा० ९१ |
नीलगुहा- मुनिसुव्रतस्वामिनो दीक्षास्थानम् आव० १३७५ नीलपत्ता- चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ | नीलबंधुजीव नीलबंधुजीवः वृक्षविशेषः । प्रज्ञा० ३६० | नीलवंत नीलवान् पर्वतविशेषः आव० ३८५ नीलवंतदह हदविशेषः । स्था० ३२६| नीलवन्तः- वर्षधरपर्वतविशेषः । स्था० ७० |
नीलवान्- वर्षधरपर्वतविशेषः । प्रश्र्न० ९६ । नीला - हरितं सस्यम् । ओघ० १५९| नदीविशेषः । स्था०
४७७ आचा० ३९१ |
नीलाभास- नीलावभासः अष्टाशीत
आगम - सागर- कोषः ( भाग :- ३)
षड्विंशतितमोमहाग्रहः । जम्बू० ५३५ | नीलासोए सौगन्धिकायां नगयौ उद्यानम्। विपा. ९५| ज्ञाता० १०४ | नीलाशोकः वृक्षविशेषः । प्रज्ञा० ३६० | नीली नीलवर्णपरिणतः। प्रज्ञा. १०) नन्दी. १७०१ गुलिका ज्ञाता० २२२ नीलीगुलिया- नीलीगुलिका नीलीगुटिका जम्बू. २३ नीलीया आद्राः वनस्पतयः । आचा० ३९१ |
नीलुप्पलं- नीलोत्पलं कुवलयम्। प्रज्ञा० ३६०। नील्या- नीलमया । प्रज्ञा० ९१ ।
नीवारं व्रीहि विशेषकणदानम्। सूत्र- ८७ आचा० २८पा नीवं उपरि ओघ० १६२१
नीव्वोदगं नीवोदकं गृहपटलान्तोत्तीर्णजलम्, वर्षासु गृहाच्छादनप्रान्तगलितं जलं नीव्रोदकम्। पिण्ड १५१
मुनि दीपरत्नसागरजी रचित
[Type text]
नन्दी० १६३ | निवोदकम् ओघ १३२३ नीसंदु- निरखन्दः ओघ० १००) नीसंदा- पुनाहाः। चतु०
नीस- अत्यर्य । बृह• १९६ अ विनष्टं विश्वस्तं । आव ०
७०९ |
नीसरणं निस्सरणं नाम फेलहसणं व्यव० ९आ। नीससंति निःश्वसन्ति बाह्यक्रियां कुर्वन्ति । प्रजा०
२१९ | नीससिऊससियसमं
निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्गेयं तन्निःश्वसितोच्छवसितसमम् । स्था० ३९४ | नीससियं निःश्वसितं अधःश्वसितम् । आव• ७७९॥ नीसा पेषणी दशवै० १७२१
नीसापट्टए- शिलापेशणी । बृह० ९० अ
नीसास- सङ्ख्येया आवलिका निश्वासो - बहिर्मुखपवनः । जम्बू. ९०१
नीसासविसा निःश्वासे विषं येषां ते निश्वासविषाः । प्रज्ञा० ४६ ।
नीसेस - निःश्रेयसः कल्याणकरत्वात् । सम० १२७ नीसेसा - निःशेषं समग्रम् । भग० १५१ ।
नीहडिया निहतिका- नीयमानं सागारिकद्रव्यं यद यत्र
नीयते सा । बृह० १९८ अ । नीहम्मिए निर्गते। बृह० २२१ आ नीहारइ निहरति । ओघ० २१७८
।
नीहरित्तए- निहर्तुं निष्काशयितुम् । भग० २१८ \ विपा०
८१ ।
नीहरिय निष्क्राम्य निशी. २७१ आ नीहार पुरीषोत्सर्गः आव• ५४११
नीहारि गिरिकन्दरादिगमनेन ग्रामाद्वहिर्गमनं तद् विद्यते यत्र तन्निर्हारि । उत्त० ६०३ | निर्हारि घोषवान् शब्दो घण्टादि शब्दवत्। पिण्डेन निर्वृतः स्था० ४७१% नीहारिम- निर्हारेण निर्वृत्तं यत्तन् निर्हारिमं निर्धारितंनिश्चितम्। भगः १२० | निहरिमा दूरं विनिर्गच्छन्ती । राज० ७ | निर्हारिमः दूरं निर्यायी प्रश्न० १६२ नीहारिमा निर्धारिमा दूरे विनिर्गच्छन्ती जीवा० १८८० नीहारी- निहरिमं ग्रामादिनामन्तः व्यव. ४३० अ निर्हरणं निर्हारः गिरिकन्दरादिगमनेन
[145]
"आगम- सागर- कोषः " [३]