________________
[Type text]
आगम - सागर- कोषः ( भाग :- ३)
[Type text )
निहार- निर्गतः प्रमाणम्। स्था० ४३५|
निहाय– निधाय-त्यक्त्वा । आचा० ३११। क्षिप्त्वा त्यक्त्वा नीणिया-चतुरिन्द्रियजीवविशेषः । जीवा० ३२ आचा० २७४॥ निधाय परित्यज्य सूत्र. ४००| निणे - निष्काशयीत । औप० ६४ | नीतिः- बलं प्रमाणं च । आव० ४६३ । नीतिपथ नीतिमार्गः । नन्दी० १६४ नीतिशास्त्र धर्माधिकरणिकम व्यव० २०१अ नीती- नीतिः सामादिका | प्रश्न० ७९ |
निहारिम- दूरदेशगामिनी। जम्बू• 301 अन्यत्र नयनं तेन
निहरिमः । बृह० ३० आ
निहिय- निहितं न्यस्तम्। उत्तः ३४८| निहितं
नीमं- नीलफलम् । दशवै० १८५ |
नीय नीचं अनुद्धतम् । उत्त० ३४६ ॥ नीचं अनत्यर्थम् ।
स्थापितम् । आव ०६४७ ।
निहिसरिनाम निधिभिः सदृक् सदृशं नाम येषाम् । स्था०
-
४५० |
निही- निधि-लक्षादिप्रमाणद्रव्यस्थापनम् । भग० २०० | निहु- वनस्पतिजीवविशेषः आचा० १७ निहुअ- निभृतं
अन्तःकरणाशुभव्यापारचिन्तनपरित्यागात्। आव १५४) निभृतः स्थिरः । उत्तः ४७५, ४९५१ निहुआ- निभृताः-निर्व्यापाराः गृह० ५७ अ निहु - निभृतं स्तिमितम् । १३६ । निहुया स्निहुः स्निहूपुष्पं थोहरपुष्पं अनन्तकायिकम् । प्रज्ञा० २७॥ निभृता-निर्व्यापारा। बृह० ६१आ। निहुवणडिया निधुवनस्थिता । आक० ४२१ निहूय (देशी) अकिञ्चनकरायें। आव• ३२५| निहे गोपयेत्। आचा. १८० निहेल्लयं निहितं न्यस्तं च । उत्त० १३० | निहोडणं निहेठितम् । व्यव० २२३ आ । निहोडणा- निवारणम् । व्यव० २५३ आ । निहोडिहिंति - शिक्षयिष्यन्ति । बृह० ११९ अ । निहोडे - निहेठयति-वारयति। बृह० ६१अ । नीअ नीचं सम्यगवनतोत्तमाङ्गः। लघुतरम्। दशवै० २५०] नीचं - नमकायः। दशवे. २५० नीआं नीचां गतिम्। दशकै० २५०१ नीड़ नीति: हक्कारादिलक्षणा सामाद्युपायलक्षण वा । आव० १२९| नीतिः- नयनं परिच्छेद इत्यर्थः । दशवै० १६ । इकोविए नीतिकोविदः - न्यायाभिज्ञः । उत्त० ४८३ |
-
नई नीति: अपक्रमादिलक्षणा उत्त० १४४५
-
नीगालो - क्षरणम्। निशी. वि०३१ आ
नीर्णित निष्काशयन्ति। आव० २१७
नीणियं आनीतम् । आव• २७२, ७०१ चतुरिन्द्रिजन्तुवि.
शेषः । जीवा० ३१
मुनि दीपरत्नसागरजी रचित
भग० १६४। अपूज्यम् । भग० १६४ | नीयजुद्धं नीचयुद्धम् । आव०९८८
नीयपिंड नियतपिण्डः मयैवद्दातव्यं भवता त नित्यमेव ग्राहयमित्येवं नियततया यो गृहयते स स्था० ५१पा नीयल्लगा निजका आत्मायाः स्वजनाः । बृह० २४३ अ नयागो यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दां लभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रम् । प्रज्ञा०
४७५|
नीयावासविहारो नित्यवासेन विहार नित्यावासकल्पः । आव० ५३५|
नीयावित्ती- नीचं अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्त्तत इत्येवं शीलो नीचवत्र्त्ती, गुरुषु न्यग्वृत्तिमान्। उत्त० ३४६ | नीचैर्वृत्तिः कायमनोवाग्भिरनुत्सिकः । उत्त० ६५६ | नीरए नीरजं निर्गतरजः कल्पसूक्ष्मतरवालायः । भग० २७७। निर्गतरजः-कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्। अनुयो० १८०| सच तद्भूमिगतरजसामप्यभावे नीरजाः । भग. ६७६ । निरजा:- बध्यमानकर्माभावात् । प्रज्ञा० ६१० | नीरओ नीरजाः सकलकर्मरजोविनिर्मुक्तः । दशके १५११ नीर- नीरजा - निर्मलः । व्यव० २१० अ । नीरजः स्वाभाविकरजोरहितत्वात् । प्रज्ञा० ८७ | नीरजाः-बध्यमान कर्मरहितः नीरयो निर्गतौत्सुक्यः । औप. १९४१ नोरजांसि आगन्तुकरजोविरहात्। सम १४०१ नीरजस्क:- अष्टविध कर्म विप्रमुक्तः दशवें. ११९ नीरया- नीरजसः रजोरहितत्वात्। स्था० २३२ नीरसं विगतरसम्। प्रश्न १६३।
नीराजितो निविटितः लब्धजय पारप्राप्तो वा बृह• ८४ आ । निर्घटितः । व्यव० २०३अ ।
[144]
"आगम- सागर- कोषः " [३]