________________
[Type text]
तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिः । उत्त० ५६३ | निस्सन्नगनिसन्नओ - निषण्णनिषण्णः । आव० ७७२ ॥ निस्सयरा स्वं कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि आचा. ४३०१
निस्सल्लो- निःशल्यः शल्यरहितः आव० ७९३३ निस्सहः– स्थैर्यः। नन्दी० १६१ |
निस्सा - निश्रा रागः । व्यव० ७ अ । पक्षपातः । व्यव २५४१ मिश्रा आलम्बनम् । आव० ५३६ | निश्रा-आलम्बनं, उग्रहहेतुः । स्था० ३३९।
निस्साए निश्राय निश्रां कृत्वा भग. ३०९, ६६३१ निस्साणपदं निश्रायते मंद श्रद्धाकैरासेव्यत इति निश्राणं तच्च पदं च निश्राणपदं अपवादपदम्। बृह. १२८ अ निस्साधारण एकाचार्यप्रतिबद्धं षेत्रम् बृह० २८० अ निस्सारा - निःसारा-प्रधानगर्भरहिता। ओघ० २१८ | निस्सावयण - निश्रया वचनं निश्रावचनम्, कमपि सुशिष्यमा लम्ब्य यदन्यप्रबोधार्य वचनं तन्निश्रावचनं तद्यत्र विधेयत-योच्यते तदाहरणं निश्रावचनम् । स्था० २४३१ एक कञ्चननिश्राभूतं कृत्वा या विचित्रोक्तिरसी निश्रावचनम दशचै० ४६)
-
आगम- सागर-कोषः ( भाग :- ३)
-
स्था० ३६४ |
निस्सित निश्रितं रागः आहारादिलिप्सा स्था० ४४१ निस्सिय- निसृतः-निर्गतः । अनुयो० १२९ । निस्सील निःशीलः- सामान्येन शुभस्वभाववर्जितपौरुष्यादि । स्था० १३२
अपगतशुभस्वभावः । ज्ञाता० २३८८ निस्सीला निस्शीलाः महाव्रताणुव्रतविकलाः । भग०
मुनि दीपरत्नसागरजी रचित
निस्सास- निश्वासः निर्गमः । भग. ४७० निःश्वास:मुखादिना वायुनिर्गमः। अग० ४७० निःश्वासः सङ्ख्ये याssवलिका । जीवा. २४४
निस्सासविसो - निःश्वासविषः - उरः परिसर्पविशेषः । जीवा० ३९|
निस्सिंचमाणे - निः सिञ्चिन्-दत्तोवरितं प्रक्षिपन् ।
आचा० ३४|
निस्सिंचिया निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र
भाजने तेन दद्यात् उद्वर्तनभयेन आद्ररहितमुदकेन निषिच्य । दशवै० १७५ । निस्सिए - निश्रितं सारङ्गादिधर्म्मविशिष्टमवगृहणाति । निहस- निकषः
३०९ | समाधानरहिताः । भग ५८ निःशीलानिर्गतशुभस्वभावाः, दुःशीला इत्यर्थः । स्था०
१२६|
निस्सेअस मोक्षः। नन्दी. १६५६
निस्सेणि- निश्रेणिः । आचा० ३४४॥ निःश्रेणि:- अवतरणी । प्रश्न० 1
निस्सेक्स निःश्रेयसः मोक्षः। भग. १९५१ उत्त० २९९॥ निःश्रेयसः - मोक्षः । भग० १६९ | निःश्रेयसःनिश्चितकल्याणम् । जा ० २४२ ॥
निस्सेस- निःशेषः सर्वः । भग. १६९।
[Type text]
निह स पुनः कषायैः कर्मभिः परीषहोपसर्गैर्वा निहन्यत इति निहः । आचा० १२५ न्यगधस्तात् । सूत्र. १२८ निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहंआघातस्थानम् । सूत्र. १३८८
निहए- निहतः कृतसमृद्यपहार ऑफ १२ निहड्डु निहत्य स्थापयित्वा ज्ञाता० २१०| निहणंति-निघ्नन्ति आव० १२३३ निहणिंसु निहतवन्तः क्षिप्तवन्तः आचा• ३१२ निहत्त-निधत्तं
-
[143]
उद्वर्त्तनापवर्त्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितम् । भगः ९० । निधत्तं निषिक्तम् । स्था० ३७६॥ प्रज्ञा० २१७ भग• २८० निधत्तं- अपीह निषेक उच्यते। सम० १४७५
निय - निक्षिप्तम् । आव० ७४३ । निहतं निधत्तं निश्चितं प्रमाणम् । स्था० ४३५५ निकाचितं भूय उत्थानाभावेन मन्दीकृ-तम्। जम्बू० ३८९ । निहतं -
क्षणमात्रमुत्थानाभावः। जीवा० २४५ | निहता मारणात्।
स्था० ४६३ |
निहरणकारिणः स्कन्ददायिनः । बृह० १७१ अ
हेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञा-नहेतुत्वात्
कषपट्टकः । अनुयो० १०५ | निकषः वर्णतः सदृशः । रेखा । भगः १२ प्रश्नः ७० | निकषः कषपट्टके रेखालक्षणः । भग० १२१ निघर्षः कषपट्टकेरेखा प्रश्न. ९५ निहाण- निधानं परिग्रहस्य पञ्चमं नाम प्रश्न. ९२२ निधानं भूमिगतसहस्रादिसङ्ख्यद्रव्यस्य सञ्चयः ।
भग० २००१
"आगम- सागर-कोषः " [3]