________________
[Type text]
पंकप्पा- पकप्रभा चतुर्थनारकपृथ्वी प्रज्ञा० ४३ । पड़कस्य प्रभा यस्यां सा पड़काभद्रव्योपलक्षिता वा । अनुयो० ८९|
पंकबहुल- पकबहुलं कबहुलो विशेषो भूभागः । रत्नप्रभायाः द्वितीयकाण्डः । जीवा० ८९| पंकाययणाभि पड़कायतनां यत्र पड्कीलदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति । आचा० ४११। पंकावई पड़कावतीनाम महाविदेहे कुण्डः । जम्बू• ३४६| पङ्कोऽतिशयेनास्त्यस्यामिति पङ्कावती। महाविदेहे
आगम- सागर-कोषः ( भाग :- ३)
नदी | जम्बू० ३४६|
पंकिता जल्लमल्लेन यस्ता निशी० १०८ आ पंकिय- आर्द्धमलोपेतम्। भग० २५४॥
पंखाल- पक्षवतीः । बृह० १८ आ । पं गन्तुमसमर्थ, पदे जङ्घाहीनः पङ्गुः। निशी० ४३१ पंगुल गुल:- गमनासमर्थजङ्घः प्रश्न. २५५ पड़गुलःचङ्क्रमणासमर्थः। प्रश्र्न० १६१
पंचगुलि पञ्चाङ्गुली जीवा० २२७ वल्लीविशेषः । प्रज्ञा०
३२
पंच. पण्णगं निशी० ४४आ
पंचजण्णं पाञ्चजन्याभिधानं सङ्खम्। ज्ञाता० २१८० पंचट्ठी- पञ्चाष्टा- पञ्चमुष्टिः । अन्त० ४९२ पंचतव पञ्चतवः पञ्चाग्नितपः यत्र चतुश्रुष्वपि दिक्षु चत्वारोऽग्नयः पञ्चमश्च तपनस्तल्लोके प्रसिद्धम्। उत्त० ५९८
पंचनियम- पञ्चनियमास्तु-शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि ज्ञाता० १०५ पंचपुल- पञ्चपुलः विपा० ८१
पंचमंगल- पञ्चमंगलं- नमस्कारम् । आव० ५४५ | पंचमंगलयं पञ्चमङ्गलकं- नमस्कारम् ओघ० २०३१ पंचम- पञ्चानां षड्जादिपञ्चस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः स्वरविशेषः । पञ्चसु-नाभ्यादिस्थानेषु मातीति वा पञ्चमः स्वरः । अनुयो० १२७ । पंचमासिआ पञ्चमी भक्षुप्रतिमा सम० २१| पंचमी- पञ्चमभिक्षुप्रतिमा ज्ञाता०७२ पंचरूविता पञ्चानां रूपाणां गर्जितविद्युज्जलवाताअलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरुपिका उदकगर्भाः । स्था० २८७
मुनि दीपरत्नसागरजी रचित
[Type text]
पंचलइअं - पञ्चलतिकाः कत्तलिकारूपा अवयवाः । जम्बू०
२२३|
पंचवण्णा चतुर्दशतीर्थकृतशिबिका। सम० १५१ । पंचसेल द्विपविशेषः। निशी० ३४५ अ निशी ४२ आ कुमारनंदीगमनस्थानम्। बृह० १०८ आ पञ्चशैलकः द्वीपविशेषः। आव० २९६ । पंचसोगंधिय
पञ्चभिःएलालवङ्गकर्पूरकक्कोलजातिफललक्षैः
सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिः । उपा० ५| पंचत्युत्तर श्रमणस्य भगवतो महावीरस्य जन्मादिकल्याणक सूचक नक्षत्रम्। आचा० ४२० पंचाल दुखवास्तव्यो देशः पञ्चालः, द्रव्यव्युत्सर्गे देशः । आव० ७१६। पञ्चालः- देशविशेषः । आव० २१९ | पञ्च-मण्डलः-पञ्चालदेशः । उत्त० ३९० | कम्पिलपुरनगरस्य जनपदः । ज्ञाता० २०७ जितशत्रुजनपदः । ज्ञाता० १४४ पञ्चालजनपदनिवासिनः । नन्दी० १०४ | आर्यदेशेषु नवमः पाञ्चालः जनपदविशेषः । प्रज्ञा० ५५ | पञ्चालः । आव० २१९|
पंचालराया- पञ्चालराजः । आव० ७१९ | पंचासवपरिण्णाया पञ्चाश्रवा हिंसादयः परिज्ञाताद्विविधया परिज्ञया ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिसम-न्तात् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्न्यादेरा-कृतिगणत्वात् निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञात पञ्चाश्रवा इति वा । दशवै० ११८ |
पंजर पञ्जरं वंशादिमयाच्छादनम्। राज० ६९। पञ्जरंवंशादिमयप्रच्छादनविशेषः । प्रश्न. ९९। पञ्जर:
पञ्जराकारः । जम्बू० २४२१ पञ्जरःवंशादिमयप्रच्छादनविशेषः । सम० १३९ । पञ्जरःबन्धनविशेषः । उत्त० ४९० । पञ्जरः - वंशादिमयप्रच्छादनविशेषः सूर्य. २६४ आचार्यादिपारतन्त्र्यं परस्परं प्रति नोदना च । बृह० ८ अ आयरिओ उवज्झातो पवत्ति थेरो गणावच्छेतितो एतेहिं पंचहिं परिग्गहितो गच्छो पंजरो भण्णति । निशी० ९५अ ।
पंजरदीव- अभ्रपटलादिपञ्चरयुक्तात् । भग० १४न
[149]
* आगम- सागर- कोषः " [3]