SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] प्रति-विशिष्टः संस्थानविशेषः। प्रज्ञा० २९३। निर्वृत्तिः- | निश्चिजिव्ह- महाकुष्ठविशेषः। आचा० २३५१ तिति-क्षोदाहरणे मथुराधिपतिजितशत्रुकन्या। आव. निषद्यागतः-आसनस्थः। आव० १४१| ७०२। निर्वृत्तिः-जितशत्रुराजकन्या। उत्त० १४८।। | निषधः-वर्षधरपर्वत-विशेषः। प्रश्न. ९६। स्था० ३२६) निव्वुड-जीवविप्पजढं। दशवै० ५१। निर्वृतं-अत्रिदण्डो- निषधः। प्रश्न०७३ वृत्तम्। दशवे. ११७। निर्वृतः-कषायोपशमाच्छोती निषीधिका-आसनम्। उत्त०७२। भूतः। सूत्र० २०७। निर्वृतं निष्ठागतम्। निरावरणम्। निषेकः-चितस्याबाधाकलं मक्त्वा ज्ञानावरणीयादितया भग० २१७ निषेकः। स्था० १०१। कर्मपुद्गलानां निव्वुडा- तीर्थकरोपदेशवासितान्तःकरणा प्रतिसमयानुभवन-रचनेति। स्था० ३७६) विषयकषायाग्न्यु-पशमान्निर्वृताः। शीतीभूताः। आचा० | निष्काङ्क्षः- वस्त्राद्यभिलाषरहितः। उत्त० ५८८१ १९ निष्काल्यते-प्रमच्यते। प्रश्न.६० निव्वुड्डओ- निबुडितः। आव० ६४१। निष्कटनं-उपयोगनिरीक्षणम्। ओघ. १६७ निव्वुड्ढी-निवृद्धिः-दिनस्य हानिः। भग० १४७। निवृद्धिः- निष्ठा- पारम्। आव. २६९। यथोक्तस्वरूपवृद्ध्यभावः। सूर्य. २४३। निर्वृद्धिः-वृद्धर- । निष्ठितार्थः-अणिमादयैश्वर्याप्त्या भावः, हानिप्रतिभासः। जीवा० ३४५। निवृद्धिः-शरीरस्य तथाविधमनुष्यकृत्यापेक्षया सिर्द्धाथः। जीवा० ४७ हानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्। स्था० निष्ठीवनं-खेलः। भग० ८७। निष्ठ्युतम्। आव० २५ ६६। निष्ठुरं- कठोरम्। आव० ८३४। निव्वुता-सत्थिंदिया सुही निव्वुता। निशी० २१२ आ। निष्ठयुतं-निष्ठीवनम्। आव. २५ नन्दी० १६७। निव्वुती-निवृत्तिः-चित्तस्वास्थ्यम्। प्रश्न. १३३| निष्पक्वः- क्वथितः। जम्बू. १०५ निव्वुयहियए- निर्वृत्तं-स्वस्थीभूतं हृदयं निष्पका-निष्कलङ्कविकलत्वात्अन्तःकरणमस्येति निर्वत्तहृदयः। उत्त०५८१ कर्दमविशेषरहितत्वात् वा। सम० १४० निव्वेअ-निर्वेदः-उद्वेगः। अन्यो० १३८ निष्पन्नः-परिनिष्ठितः। आव० ४०८। आचा० २९२। निव्वेए-निर्वेदः-संसारविरक्तता। भग०७२७) आव०६५७ निव्वेगणी-निर्विदयते-संसारादेनिर्विण्णः क्रियते निसंत-निशान्तः श्रुतोऽवगतः। आचा० ३६६। निशान्तः अनयेति निर्वेदनी। स्था० २१० निःसंचारवेला। बह द० २१२ अ। निशान्तः-गृहम्। बृह. निव्वेय-निर्वेदः-संसारोदविग्नता। उत्त०४४१। निर्वेदः- १५आ। निशान्तः-परिचितः। आचा. २६६। निशान्तःनिःकुमानुषत्वमित्यादेविरक्तता। बृह० ३८ अ। नरक- रात्र्यवसानं, दिवसः। दशवै० २४६। गृहम्। ज्ञाता० १४९। स्तिर्यग्योनिः कुमानुषत्वं च एतत्प्ररूपणं निशमितः, श्रुतः। भग० ४६७। निर्वेदहेतुत्वान्निर्वेदः। दशवै० ११३) निसंस-नृशंसं शूकावर्जितम्। प्रश्न० ११० नृन्-नरान् निव्वेयणी-निर्वेदयते संसारनिर्विण्णो विधीयते श्रोता शंसति-हिनस्तीति नृशंसः, निःशंसो- विगतश्लाघः। यकथा सा निर्वेदनी। औप०४६) ज्ञाता०८० निव्वोदय-नीव्रोदकम्। आव०४२६। निसंतपडिसंते-निशान्तप्रतिनिशान्तनिश्चयकथा-सा चापवादकथा, पर्यायास्तिकनयकथा अत्यन्तभ्रमणापरतः। बृह. १५आ। वा। सम०२४। निसंसतिए- निःसंशयिकः-शौर्यातिशयादेव निश्ललमनाः- श्रमणः तपस्यदयुक्तः समना वाऽऽसीत् तत्साधयिष्या-म्येत्येवं प्रवृत्तिकः। ज्ञाता०८० निश्च-लमना इत्यर्थः। आचा० ३०७। निसग्ग-निसर्गः-स्वभावः। निशी० ९| निसर्गः निश्चितं- निकाचितं प्रमाणम्। स्था० ४३५ उत्सर्गः। व्यव० १० अ। निसर्गः स्वभावः। आव. ५२८, निश्चितिः- गाथा, प्रतिष्ठा च। आव० ८०४। ६०४, ८३८प्रज्ञा० ५८५ मुनि दीपरत्नसागरजी रचित [140] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy