________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
१५१। निर्वाणं मोक्षः। आव० ५४३। निर्वाणं-निर्वृतिः स्यादित्यादिका निंदा तदभावो। उत्त० ५६७। सामान्येन सुखम्। मोक्षः। आव० ५८४। निर्वान्ति- निर्विजुगुप्सः-साधुजुगुप्सा-रहितः। दशवै० १०२। कर्मानलविध्याप-नाच्छोती भवन्त्यस्मिन् जन्तव इति निर्विचिकित्सः साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि निर्वाणम्। उत्त०५११। शान्ति। महाप०|
सतो ममास्मात् फलं भविष्यति न भवितीति निव्वाणमग्ग-निर्वाणमार्गः-असाधारणरत्नत्रयरूपः। विकल्परहितः, सजातनिश्चयः। दशवै. १०२। फलं
जम्बू. १५१। सकलकर्मविरहजस्खोपायः। भग० ४७१। प्रतिनिःशकः। ज्ञात०१०९। निर्गता विचिकित्सानिव्वाय-निर्वातः निर्व्याघातः। ज्ञाता०४११
मतिविभ्रमो यस्य सः निर्विचिकित्सः। दशवै.१०२ निव्वावए- निर्वापयेत् अभावमापादयेत्। दशवै० २२८१ विचिकित्सा-मतिविभ्रमः-फलं प्रति संशय इति यावत्, निव्वावण-निर्वापणं-विध्यापनम्। दशवै. ११४१ निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः। प्रज्ञा निव्वाविय- निर्वापितं शीतलीकृतम्। ज्ञाता० २६।
५६| निव्वाहणाय-निर्वाहणाय-वस्त्राभ्यङ्गतैलादिना | निवित्ती-निवृत्तिः सकलावरणक्षयादुत्पत्तिः, यापनार्थम्। उत्त० ५२४।।
प्रत्ययः। उत्त०४१। निव्वाहि-निर्वाहि-पृथक् फलिहकम्। बृह. ६० अ। | निव्विदुगुच्छा- निर्विद्वज्जुगुप्सः साधुजुगुप्सारहितः। निव्विंद-निर्विन्दस्व जुगुप्स्व। आचा. १४३
प्रज्ञा०६१। निव्विंदए-निर्विन्ते सम्यग् विचारयति। दशवै. १५९। । | निव्वियत-निर्विकृतिकः-निर्गतो घृतादिविकृतिभ्यो यः निव्विंदेज्ज-निर्वियेत-जुगुप्सयेत्, परिहरेत्। सूत्र०७४। | स। स्था० २९८१ निव्विगइ-निर्विकृतिकः निर्गतविकृतिपरिभोगः। दशवै. | निव्विसओ-निर्विषयः। आव २२११ २८१।
निव्विसति-निर्विशति उपभूकते। व्यव. २९४ आ। निव्विगप्पो-निर्विकल्पः निःसंदिग्धः। दशवै. १२६। निव्विसमाण-निर्विशमानका विवक्षितचारित्रसेवकाः। निव्विगार- निर्विकारं विभूषाभूक्षेपादिविकाररहितम्। प्रज्ञा०६४। निर्विशमानकं, अनुयो० १४०
परिहारविशुद्धिचारित्रभेदविशेषः। प्रज्ञा०६४। निव्विज्जे- सम्यक्शास्त्रावगमरूपायाः निर्विद्यः। उत्त. निर्विशमानकं, परिहारविशद्धिकल्पं वहमानाः। बृह. ३४४।
२५१ अ। परिहारविशुद्धिकल्पं वहमाना निर्विशमानका निविट्ठ-निर्विष्टं- लब्धम्। जम्बू. २१०।
यैरसौ व्यूढस्ते। स्था० ३७४। निविट्ठकाइय-निर्विष्टकायिकं ।
निव्विसमाणग- निर्विशमानकः-परिहारकल्पस्थितः। परिहारविशुद्धिचारित्रभेदवि-शेषः। प्रज्ञा०६४|
व्यव० १३८ आ। निर्विष्टकायिकाः, आसेवितविवक्षितचा-रित्रकायाः। निव्विसय-निर्विषयः। आव० १९२। निर्विषयः-देशान्निप्रज्ञा० ६४। निर्विष्टकायिका नाम यैः परिहारवि-शुद्धिकं ष्कासितः। प्रश्न०६०। निर्विषयः-शब्दादिविषयरहितः, तपो व्यढं, निर्विष्टः-आसेवितो विवक्षितचारित्रलक्षणः यदवा विषयो-देशस्तदविरहितः। उत्त०४११| कायो यैस्ते निर्विष्टकायिकाः। बृह. २५१ अ।
निर्विशकः-उप-भोक्ता। पिण्ड० ४७ निविड्ढंतो-निर्वेष्टयन्। आव० ३३९।
निव्विसया-निर्विषयता-देशादबहिः। आव०४०१। निविण्णचारी-चारः-अनुष्ठानं निर्विण्णस्य चारो निव्वइ-निर्वृतिः मनःस्वास्थ्यम्। प्रश्न. ४२। निविण्ण-चारी। आचा० २१२।
निव्वुइकर- निर्वतिकरः स्वास्थ्यनिबन्धनाकरणशीलः निव्वितिगिच्छं-निर्विचिकित्सं, विचिकित्सा फलं प्रति | प्रश-स्तभावकरविशेषः। आव० ४९९। सन्देहो, यथा-यतः क्लेशस्य फलं स्याद्त नेति तदभावो | निव्वइकरा-अष्टादशजिनस्य शिबिकानाम। सम० १५१| निर्विजुगुप्सं-जुगुप्सा वा यथा-किममी यतयो | निव्वुई-निवृत्तिः-स्वास्थ्यम्, अहिंसाया द्वितीयं नाम। मलदिग्ध-देहाः? प्रासुकजलस्थाने हि क इव दोषः । प्रश्न. ९९। निर्वृत्तिः-स्वास्थ्यम्। प्रश्न० ६४। निर्वृत्तिः
मनि दीपरत्नसागरजी रचित
[139]
"आगम-सागर-कोषः" [३]