________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
निसग्गरुइ-स्वभावत एव तत्त्वश्रद्धानम्। भग० ९२६। | निसामिति-अवधारयन्ति। आचा० ४२४। निसग्गरुई-निसर्गः स्वभावः तेन रुचिः जिनप्रणीत निसामेह-निशामयत शृणत। आव० २२९। तत्त्वाभि-लाषरूपा यस्य स निसर्गरुचिः। प्रज्ञा० ५६ | निसाय-निषादः-पारासरः, शूद्राब्राह्मणाभ्यां जातः। निसर्गः- स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति, | आचा० ८१ निसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि
निसाविहंगा-उलूकाः। बृह. १९७ आ। जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भुतान् | निसालोढे-शिलापुत्रकः। उपा०२१। जीवादीन पदार्थान् श्रद्दधाति स निसर्गरुचिः। स्था० निसिज्ज-स्वाध्यायादिभूमिः। दशवै० २८१| ५०३
निसिज्जहरो- निषद्याधरः। आव०७४५) निसज्जा-निषद्या-पुताभ्यां भूम्यामुपवेशनम्। औप० निसिज्जा-स्त्रिया सहासनम्। सम० ३६। निषद्या४०
स्वाध्या-यभूम्यादिका यत्र निष्पद्यते। उत्त० ४३४। निसज्जा-रजोहरणनिषद्या। ओघ० १३२१
निषदया-रजोह-रणवेष्टनकं सौत्रिकमौर्णिकं वा। ब्रह. निसह-निसृष्टः निसृष्टाङ्गा मुक्ताङ्गा। सम० ११७/ २५३ अ। निषदया। आव ३२३॥ अत्यन्तम्। आव० २०६| निसृष्टं-निश्चेष्टम्। दशवै. | निसिज्जाओ-निषदनानि निषद्याः३६। निसृष्टं-अत्य-र्थम्। प्रश्न० ५९। निसृष्टं-प्रचुरम्। उपवेशनप्रकारास्तत्रास-नालग्नप्लुतः ओघ०४८
पादाभ्यामवस्थितः। स्था० ३०२ निसढ-निषधः-द्रहनाम। जम्बू. ३०८ निषढः बलदेव निसिट्ठ- निसृष्टः-अनुज्ञातः आक्रान्तिकस्तेनो वा। बृह. पुत्रः। आव० ९४| पञ्चमवर्गे प्रथममध्ययनम्। निर० | १६७ अ। निसृष्टः अनुज्ञातः। व्यव० २३४ अ। ३९।
निसिहाई-जीवेन निःसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि। निसढा-निष्पन्ना। मरण।
भग. १६९। निसण्ण-निषण्णः। आव०७७४। निषण्णः-उपविष्टो | निसिद्धप्पा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा वीरा-सनादिना। आव. ५९४१
येनेति निषिद्धात्मा। आव० २६७। निसस्सिओ-निषण्णोत्सृतः। आव० ७७२।
निसियरा निशाचराः-पिशाचादयः। ओघ. १२५ निसन्न-निषण्णः। स्था० २९९। निषण्णः। आव० ७७२ | निसिया-निशिताः तीक्ष्णाः। उत्त० ३४९। निसम्म-निशम्य-मनसा अवधार्य। भग० ८९। निशम्य | निसिर- निसृजे ब्रूयात्। दशवै० २३६। मन-साऽवधार्य। स्था० ११९। निशम्य-निश्रित्य। निसिरणे- निसर्गः भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया। आचा० ३३१| निशम्य-ज्ञात्वा। आचा० ३५०|
दशवै० २०८१ निसम्मभासी-निशम्यभाषी। आचा० ३९२।
निसिरे- व्यत्सृजति। आव०६१८ निसरइ-निसृजति निष्काशयति। जीवा० २४४। निसिरेज्जा-व्युत्सृजेत्। ओघ. १९७५ निसह-निषधः निषधवर्षधरपर्वते दवितीयं कूटम्। स्था० निसियंत-निषीदनं उपवेशनम्। दशवै० १५५ ७२। हृदयविशेषः। स्था० ३२६। निषधः
निसीयण-निषीदनं-उपवेशनम्। ओघ. २१४। निषीदनम्। वर्षधरपर्वतविशेषः। स्था०६८। निषधः-बलीवईः। सूर्य आव० ६५४।
निसीलो-निःशीलः गृहस्थः। सूत्र. ९| निसहदहे- ह्रदविशेषः। स्था० ३२६।
निसीह-निशीथवन्निशीथम्। नन्दी० २०६। निशीथं-यद निसाकप्पे-कायिकामात्रके मोकं गहीत्वा तेनाचमनं रहसि पठ्यते व्याख्यायते वा। उत्त. २०४। प्रच्छन्नंकर्तव्यम्, अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निषीथं बद्धश्रुतं, गुप्तार्थं वा, रहस्य पाठात् निशाकल्प उच्यते। बृह. २०३अ।
रहस्योपदेशाच्च निषीथम्। आव०४६४। निसापाहाणे- मुद्गादिदलनशिला। उपा० २१॥ निसीहज्झयणं-आचाराशे पंचविंशतितममध्ययनम्।
او
मुनि दीपरत्नसागरजी रचित
[141]
"आगम-सागर-कोषः" [३]