________________
[Type text]
णाओ - निश्चये नायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति सः न्यायः- सम्यक्चारित्रावाप्तिरूपः चारित्रयोगः । सूत्र. १९७१
३५७
नाग दुमविशेषः । जम्बु ४६| नागः- भवनपति विशेषः । जम्बू० १२३ | नागो वक्षस्कारः पर्वत। जम्बू० 39७| नाग:- दुमविशेषः । जीवा० २००| नागः- द्वीपविशेषः । समुद्रविशेषश्च जीवा० ३७० | नागः नागवंशप्रसूतिः । औप० २७|
-
आगम- सागर-कोषः ( भाग :- ३)
नानात्वम् । भग० ७४१ |
णाणनाणोपगए ज्ञानज्ञानोपगतः ज्ञानमिह श्रुतज्ञानं तेन ज्ञानं अवगमः प्रक्रमाद् यथावत्क्रियाकलापस्य तेनोपगतो युक्तः । उत्तः पटण
णाणपवायं (ज्ञान प्रवादः) पञ्चमं पूर्वनाम स्था० १९९| णाणपुलात ज्ञानपुलाकः- पुलाकस्य प्रथमो भेदः, ज्ञाननिस्सारत्वं य उपैति स पुलाकः । उत्त० २५६ । स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानं असारं कुर्वन् ज्ञान- पुलाकः । स्था० ३३७|
नागदंतगा- नर्कुटिक, अङ्कुलिकौ । जम्बू० ५०|
णागदंत- नागदन्तः- अकुटकः । राज० ६४ जीवा. ३६१। णाणमोहे- ज्ञानं मोहयति आगच्छतीति ज्ञानमहः
नागदत्ता- सम० १५१।
ज्ञानावर णोदयः । स्था० २६|
नागदत्ते - नागदत्तः- मणिपुरनगरे गाथापतिः। विपा०
९५|
नागनत्तु - नागनप्ता वरुणनामा । भग० ३२० | नागपुर नगरविशेषः । जाता० २५१
नागपुप्फ- नागुष्पं नागकेसरकुसुमम्। जम्बू. १८३ नागभद्दो- नागभद्रः- नागवीपे पूर्वार्द्धाधिपतिर्देवः । जीवा०
३७०|
णागमहाभहो- नागमहाभद्रः नागवीपेऽपरार्द्धाधिपतिर्देवः जीवा. ३७०।
णागमहावरी नागमहावर:
नागसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा• ३७०|
गरगो- नागरः । पौरः । आव० ४०९ |
णागलया - लताविशेषः । प्रज्ञा० ३२| वल्लीविशेषः । प्रज्ञा० ३२
णागवरो- नागवरः- नागसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा.
३७०१
गाडइज्जो नाटकीयः- नाटकप्रतिबद्धपात्रः ज्ञाता० ४०|
आव० ३५६ ।
णाडगविही- नाटकविधिः
अभिनयप्रबन्धप्रपञ्चनप्रकारः जम्बू. २५९ ॥ ढाइ- नाद्रियते । आव० ३७४ | गाणं- ज्ञानम् । आव० ७९३ । णाण- ज्ञानं-2 -श्रुतज्ञानम् । स्था० ६४ | ज्ञातम्। स्था० ३२७| णाणकुशील कषायकुशीलोऽप्यवं नवरं क्रोधादिना
विषयादि ज्ञानं प्रयुञ्जानो ज्ञानकुशीलः स्था• ३३७ णाणत्तं विसेसो निशी० १३३ आ वर्णादिकृतं
मुनि दीपरत्नसागरजी रचित
[14]
[Type text]
णाणसंकिलेसे ज्ञानस्य सङ्क्लेशः अविशुद्ध्यमानतास
जान सक्लेशः । स्था० ४८९ । णाणविण ज्ञानविनयो-मत्यादिज्ञानानां
श्रद्धानभक्तिबहु-मानतद्
दृष्टार्थभावनाविधिग्रहणाभ्यासरूपः भग० ९२४
णाणायरे ज्ञानाचारः श्रुतज्ञानविषयः कालाध्ययविनयध्यानादिरूपो व्यवहारोऽष्टधा । सम० १०८ | णाणायारे आचरणमाचारः व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः । स्था० ६४| आचर णमाचारो ज्ञानादिविषयाऽसेवेत्यर्थः । ज्ञानाचारः-कालादिर-ष्टधा । स्था० ३२९ । णाणिंदे- ज्ञानेन्द्र:- ज्ञानेन ज्ञानस्य जाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रः
-
अतिशयवच्छ्रुतायनज्ञान्तरवशविवेचितवस्तुविस्तारः केवली वा । स्था० १०४ |
णाणिड्ढी– ज्ञानर्द्धिः-विशिष्टश्रुतसम्पत्। स्था० १७३ णाणुप्पायं ज्ञानस्योत्पादनमुत्पत् ज्ञानोत्पत् । उत्तः ३२२, २८४, ३०६ |
णात - दृष्टान्तः | निशी० २८५आ। ज्ञातं ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे कप्रत्त्योपादानात् ज्ञातं आख्यानकरूपं उपमानमात्रं उपमिति मात्राम् । स्था० २५४|
णातगं ज्ञातकं स्वजनम्। बृह• १८८ आ णाता- समत्थो गीयत्थो वा । निशी० २२१ |
-
णाभी- लोकनाभिः, मेरुनाम जम्बू• ३७५1 ऋषभदेवपिता । सम० १५० | नाभिः मध्यः आव० ४३७ नाभि:
*आगम - सागर- कोषः " [३]