________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
કરા.
चतुर्दशं कुलकरनाम। जम्बू. १३२। सगडरहाइण भवइ। | णारायं-नाराचम्। जीवा० ११७। नाराचाः-सर्वलोहबाणः। दशवै०१११।
जम्बू० २०६। णाभोगे- अनाभोगः-विस्मृतिः। स्था० ४८४।
णारायणो-कमलामेलोदाहरणे दवारकाधिपतिः, णाम- यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम। आचा. ९११ नारायणः-कृष्णः । आव० ९४। नामपदं-अव्युत्पन्नेतरभेदाद दविधा। प्रश्न० ११७५ णारी-नारीकुटं-नारीकान्तानदीसुरीकूटम्। जम्बू० ३७७) नामकर्म-णउत्तरप्रकृतिविशेषरूप। प्रज्ञा० २१७। णारीकन्ता-नारीकान्ता-नदीविशेषः। जम्बू. ३७९) विभक्तिपरिणामेन नाम्नेति। जम्बू. १५ प्राकृतत्वात् णारीकन्ताए-नारीकान्तायाः। जम्बू. ३७९ विभक्तिपरिणामेन नाम्ना। जम्बू. ४७। नाम
णालंद-सूत्रकृताङ्गस्य त्रयोविंशमध्ययनम्। उत्त० ६१६। शास्त्रीयउपक्रमः। आचा० ३। णाम इति पादपूरणे, अहवा | णालंदइज्जं- सूत्रकृताङ्गङ्गे त्रयोविंशमध्ययनम्। सम० णाम इत्युपसर्गः अयं वार्थविशेषे। निशी. ९९। पादपुरणे, अवधारणे। निशी० २१२ शिष्यामन्त्रणे। णालंदा-नालंदा-राजगृहे शाखापुरम्। आव० १९९) जम्बू. ३११
णालबद्धा- माता-पिता-भ्राता आदि। निशी० ३० अ। णामगं-नामकं प्रतिज्ञा। उत्त० १०१।
णालातिबद्धणं-निशी० २११ आ। णामधेज्जा-सार्थकाणीत्यर्थः। निशी० ५।
णालिआ-नालिका-यष्टिविशेषः। जम्बू. ९४। णाय-निश्चित आयः। लाभः न्यायः मुक्तिः। उत्त० णालिएरिवणं-नालिकेरवनम्। जीवा० १४५ २१३। ज्ञातं-सामान्येनावगतम्। भग०६५ ज्ञातं णालिएरी-वलयविशेषः। प्रज्ञा० ३३। सामान्यतः। भग. ३१६| ज्ञातं-ग्रन्थः। आव०६७७) णालि-घडिया। निशी. २२ आ। उदाहरणम्। ज्ञाता० १० दृष्टान्तः। बृह. २६ अ। ज्ञातः- णालिआ-नालिका। आव० ३६० इक्ष्वाक्-वंशविशेष-भूतः। औप० २७। ज्ञातः
णालिउ-घडिउदग गलेणो व लक्खितो कालो। निशी. उदारक्षत्रियः। उत्त०२७० नावः। उत्त० १५०
११८ आ। णायए- णायकः प्रणेता,
णाले-नालं-कन्दोपरिमध्यवर्त्यवयवः। जम्बू. २८४। यथावस्थितवस्तुस्वरूपप्रणेतृत्वम् च। सूत्र० २५४। णावणिज्जुत्तीए- एतेहिं सत्तपदेहिं सव्वे प्रधानः न्यायको वा। ज्ञाता०६७। ज्ञातिब-न्धः। सूत्र० | उग्गमुप्पादणएसणा दोसा य सूचिता तेण| निशी० ६३ १७१। ज्ञातकः-स्वजातीयः यदवा ज्ञातकः-संवासादिना ज्ञातः-सहज परिचितः। जम्बू० १२३।
णावत्ति-पसत्ती। निशी० १२१आ। णायग-स्वामिनो ज्ञानादि प्रापका वा। व्यव. २३५) णावमज्जे- (णायमेज्जा) नाचमेत-न निर्लेपनं कुर्यात्। णायगो-स्वजनः। निशी० २६८ आ। स्वजनः नात- सूत्र० १८१ गोप्रज्ञायमानः। निशी. २५अ।
णावाकडए-नावाकटकं-नौशकलम्। आव०४०१। णायज्झयणा- ज्ञातानि
णावाकडओ-नावाकटकं नौशकलम्। आव० २१४१ दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि
णावागती-नावागतिः। यन्नावा महानदयादौ गमनं, षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि। सम० ३७
विहायोगतेः सप्तमो भेदः। प्रज्ञा० ३२७ णायपुत्ते- ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इति। | णावाभूयं- नौभूतं-नौतुल्यम्। जम्बू० २२० उत्त० २७०
णावावाणियगा-नौवाणिजकाः-पोतवणिजः। ज्ञाता० णाया- ज्ञाताः-उदारक्षत्रियाः। बृह० १५२ अ। कुलार्यभेदः। | १३६ प्रज्ञा०५६।
णावासंठिते-नौसंस्थितम्। सूर्य. १३०| णारए- नारदः। आव० ९१|
णाविय-णाविकः-कैवतः। ज्ञाता० १५९। णारदो-द्वारकायां ऋषिः। आव. ९४१
णाविया-नौका-द्रोणिका। भग० २१९|
।
मुनि दीपरत्नसागरजी रचित
[15]
"आगम-सागर-कोषः" [३]