________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
णयरमयहरो-नगरमहत्तरः। आव० ४२६।
णवणीतं- नवनीतं-म्रक्षणम्। जीवा. १९२२ णयरिबाहिरिया-नगरीबाहिरिका। आव० ४२६।
णवणीयं-नवनीतं-म्रक्षणम्। सूर्य. २९३। णयवादसुहमया-णेगमादिसत्तणया एक्केक्कते णवपज्जए-नवं-प्रत्यग्रं प्रतापितस्यायोधनकुट्टनेन सत्तविधो तेहिं सभेदा जा दव्वपरूवणा दिद्विवाए तीक्ष्णं कृतस्य पायनं-जलनिबोलनं यस्य कज्जति। निशी० ६७आ।
तन्नवपायनम्। भग०६५० णरकन्ता- नरकान्तानदीदेवीकूटम्। जम्बू० ३८० णवपज्जणए-नवं-प्रत्यग्रंपायनं-लोहकारेण तापितं णरवाम- पुरुषव्यामः-सुप्रसारितः। जम्बू० २९।
कट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं णरसीहरूव-नरसिंहरूपः। ज्ञाता०२१९।
यस्य तत्। ज्ञाता० ११६ णल-पर्वतविशेषः। प्रज्ञा० ३३॥
णवमिआ-नवमिका-पाश्चात्यरूचकवास्तव्या षष्ठी णलगिरि-प्रयोतनस्य हस्तिः । निशी. ३४८ आ। दिक्कुमा-रीमहत्तरीका। जम्बू० ३९१| णलदाम-नलदामा कुसुमरे कोलिकः। दशवै० ५२ णवमिका-नवमिका-पश्चिमरूचकवास्तव्या षष्ठी णलिअंगे- नलिनाङ्ग-चतुरशीत्या लक्षैः पौः। अनुयो० दिवक्कुमारी। आव०१२२१ १००
णवमिया-नवमिका णलिणंग-नलिनाङ्ग-चतुरशीतिः पद्मशतसहस्त्राणि। दक्षिणपश्चिमरतिकरपर्वतस्यापरस्यां जीवा० ३४५
गोस्तूपराजधान्यधिष्ठात्री शक्रदेवेन्द्रस्य णलिण- नलिनं-ईषद्रक्तं पद्मम्। राज० ८ नलिनं चतुर- तृतीयाऽग्रमहिषी। जीवा० ३६५ नवमोत्क्षेपस्य शीतिर्नलिनाङ्गशतसहस्राणि। जीवा० ३४५ नलिनं- षष्ठमध्ययननाम। ज्ञाता०२५३। चतुर-शीत्या लक्षैनलिनाङ्गः। अन्यो. १०० नलिनो णवमीपक्ख-नवमीपक्षः-अष्टमीदिवसः, नवमीदिवसः विजयः। जम्बू. ३५७। जलरुहविशेषः। प्रज्ञा० २३।
जम्बू० १४१ णलिणकूड-नलिनकूटं वक्षस्कारपर्वतः। जम्बू. ३४६। | णवयए-नवत्वक्-दुष्प्रतिलेखितदूष्यपञ्चके चतुर्थो नलिनकूटं नाम वक्षस्कारपर्वतः। जम्बू० ३४६। स्था० भेदः। आव०६५२ ३२६।
णवरी-केवल इत्यर्थः। निशी० १० अ। णलिणा-नलिना, पुष्करिणी नाम। जम्बू० ३३५। स्था० णवायए-नवायतः-नव हस्तायतः। ज्ञाता०६६। ८०| जम्बू० ३६०
णविया-नविकाः-अग्रेतन भवभाविनी। ज्ञाता० २४१| णलिणावई-नलिनावती विजयः। सलिलावतीति पर्यायः। | णहसिहा-नखाग्राः। निशी. १९० अ। जम्बू. ३५७
णहा-नखा-नखराः। ज्ञाता० १३९। णलिणिगम्म-नलिनिगल्म-सौधर्मकल्पे विमानविशेषः। | णांगोली-नाङ्गोलिकः-अन्तरदवीपविशेषः। जीवा. १४४। उत्त० १६०। आव० ३१६। पुष्कलावतीविजये
णाइ-ज्ञातिः-सजातीयः। भग. १६३। ज्ञातिः-समानजापुण्डरीकिणीनगामुद्यानविशेषः। उत्त० ३२६। तीयाः। विपा० ५८१ णलिणिवणे- पुण्डरीकिणीनगर्यां उद्यानविशेषः। ज्ञाता० । | णाइए-नादितं, प्रतिरवः। जम्बू. १९२ २४२।
णाइलो-नागिलः-श्रमणोपासकः, चम्पायां पल्लग-नल्लकः। जम्बू० १०१।
सुवर्णकारकुमार-नन्दिनो मित्रम्। आव० २९६। णावं-नवं-अभिनवम्। सूर्य. १८१
णाई- ज्ञातिः-मातुलादिस्वजनः। औप० ८९। ज्ञातिःणवंतेपुरं-जोव्वणयुत भंजमाणीओ। निशी. २७१। सजातीयः। औप. १०३। ज्ञाताः-क्षत्रिया ज्ञातं वा वस्तुणवग- पासत्थादि पंच काहिकादी चउरो। निशी. ९२ जातं विद्यते यस्य स ज्ञाती, विदित समस्तवेद्य इति। णवग्गाई-प्रत्यासन्नानि। बृह. ४३ अ।
सूत्र० ३९६| णवणीइआगुम्मा-नवनीतिका गुल्माः। जम्बू. ९८५ णाए- ज्ञातं-प्रसिद्धं दृष्टान्तभूतं प्रधानं वा। सूत्र० १५०|
मुनि दीपरत्नसागरजी रचित
[13]
"आगम-सागर-कोषः" [३]