________________
[Type text )
पञ्चत्रिंशत्तममध्यय-नम् । उत्त० ९।
णग्गई- न्यग्गतिः- क्षत्रीयपरिव्राजके तृतीयः । औप० ९१ । णग्गती - नग्गतिः- द्रव्यव्युत्सर्गे गान्धारजनपदे पुरिमपुरनगरेऽधिपतिः यः पुष्पितामं दृष्ट्वा सम्बुद्धः
सः | आव० ७२०
णग्गोधपरिमंडलं- न्यग्रोधपरिमण्डलं न्यग्रोधवत् परिमण्डलं यस्य यथा न्यबोध उपरिसम्पूर्णः प्रमाणोऽधस्तुहीनस्तद्वत् यत्संस्थानं नाभेरुपरि संपूर्णमधस्तु न तथा उपरिविस्तार बहुलमिति भावः, द्वितीयं संस्थानम् । जीवा० ४२ |
1
णग्गोह- न्यग्रोधः, वृक्षविशेषः। प्रज्ञा० ३२१ भग० ८०३ 1
सम० १५२
णग्गोहमंडले– न्यग्रोधमण्डलं-विस्तारबहुलं संस्थानम्।
आव० ३३७ |
णच्चाविय- नर्त्तयितव्यः | ओघ० १०८ ।
णज्जति - ज्ञायते । आव० ३०० |
णह गीतेण विरहितं । निशी० ।। नटाः नाटयि तारः । नृत्यन्ति स्म नृत्ताः नृतविधायिनः । जम्बू.
१२३|
णट्टमालए- नृत्तमालकः खण्डप्रपाताधिपतिः । जम्बू
७४ |
आगम - सागर- कोषः ( भाग :- ३)
णट्टमालगे- नाट्यमालकः, नृत्तमालकः । जम्बू. २५पा णमाला - नृत्तमालाः । जम्बू. १८१ एकोरुकद्वीपेवृक्षविशेषः । जीवा० १४५ | णट्टवाइत्तं- नर्त्तकीत्वम् । बृह० २४७ आ ।
विही- नाट्यविधिः- सामान्यतो नर्त्तनविधिः । जीवा० २४७| नृत्यविधिः- नाट्यकरणप्रकारः । जम्बू० २५९ | हिं- द्वात्रिंशत्पात्रोपलक्षितैनाट्यैः उत्त• ३८६६ णमतीते चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् । ज्ञाता०
२३०|
सणे - नष्टसंज्ञो मनसो भ्रान्तत्वात् । ज्ञाता० २३० | सुतीते नष्टश्रुतिको निर्यामकशास्त्रेण
दिगादिविवेचनस्य करणे अशक्तत्वात् । ज्ञाता० २३० | ण्डवेलंब- बालरोदनादि निशी. १०६ अ
डा- गाडगाणि णट्टे वा । निशी० ४३ आ । निशी० २८४
-
अ।
पडेड़- णडेड़-बाधते आव० २१८८
मुनि दीपरत्नसागरजी रचित
[12]
[Type text]
णत्तंभागा- नक्तंभागानि चन्द्रस्य समयोगीनि स्था०
३६८|
णत्ता- नप्ता-पुत्रपुत्रः । जम्बू० १४९ । णत्तिणो- गिलाणो निशी ८२ आ णत्ती- ज्ञप्तिः, आदेशः । बृह० १९२ आ णत्तुणिअत्ति नप्तः। दशवे. २१५ णत्थं न्यस्तं साध्वर्थमुपकल्पितं अर्द्धदत्तं वा। सूत्र
१०९|
णदिणिसेज्जा - नदीतीरे नैषेधिकी। मरण० |
दीमहो- नदीमहः - नदीसत्क उत्सवः । जीवा० २८१ | णपुंसगवेदो
तणकट्ठमहासंचयचिविधिघणघोरजणियमणुवसंतो तत्तलक्खणो महाणगरड्डाहसमाणो निशी० ३१| णपुंसगवेय नपुंसकवेदः स्त्रीपुंसोरप्यभिलाषः । जीवा०
१८|
णभसेणो नभः सेन: उग्रसेनपुत्रः । आव ९४१ मंस - नमस्यति प्रणमति । जम्बू० १५९ | णमंसण नमस्यनं प्रणमन्। ज्ञाता० ४५॥ णमंसमाणे- नमस्यन् प्रणमनम् अभिमुखः । ज्ञाता० १०| णमइ- नमति- प्रवीभवति। उत्त० ६५ णमि नमिः श्रीऋषभस्वामि महासामन्तकच्छसुतः । जम्बू. २५२ आव. १५१ नमि:परीषहोपसर्गादिनमनात् एक- विंशतितमो जिनः । आव ०
५०६ |
णमिपव्वज्जा- नमिप्रव्रज्या - उत्तराध्ययनेषु
नवममध्ययनम् । उत्त० ९१
णमोक्कार - नमस्कार: नमस्करणम् णमो अरहंताणं' अयम्। दशवें• १८०१ आव. ६८५ णमोक्कारसहिता नमस्कारसहितः आव० ८३८० णयगई— नयगतिः-यन्नयानां नैगमादीनां स्वस्वमतपोषणं यद्वा यन्नयानां सर्वोषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा ।
प्रज्ञा० ३२९|
णयणकंता- नयनकान्ताः-लोचनाभिरामाः परिणयनभर्तारो वा प्रश्नः ७० |
णयमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा. १४५॥ णयरगुत्तिय नगरगुप्तिकः । आव० ३७१।
"आगम- सागर- कोष" [३]