________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
६
जीवा० ३६४। नन्दा-उत्तर-पूर्वरतिकरपर्वतस्य | णंदुत्तरा-नन्दुत्तरा पूर्वदिग्रुचकवास्तव्या दिक्कुमारी। दक्षिणस्यामीशानदेवेन्द्रस्य कृष्णराजस्य राजधानी। आव० १२ नन्दोत्तरा-पौरस्त्य रूचकवास्तव्या प्रथमा जीवा० ३६५ नन्दापौरस्त्यरूचकवास्तव्या दवितीया दिक्कुमारी। जम्बू. २९१। स्था० २३०, २३१| दिक्कुमारी। जम्बू० ३९१|
णंदोत्तरा-नन्दोत्तरा-दक्षिणदिग्भाव्यञ्जनपर्वतस्य णंदावत्त-महाशुक्र कल्पे विमानम्। सम० २९। दृष्टिवादे पूर्वस्यां दिशि पुष्करिणी। जीवा० २६४। सूत्रस्य द्वादशमभेदः। सम० १२८ निशी. ५५अ। उत्तरपूर्वरतिकरपर्वतस्य पूर्वस्यामीशानदेवेन्द्रस्य नन्द्यावर्तः-गृहविशेषः। जम्बू० २०९। नन्द्यावतः- कृष्णाऽभिधानमहिष्याः राजधानी। जीवा० ३६५। अष्टम-ङ्गलेषु अष्टमं मङ्गलम्। जम्बू० ४१९। ण- वाक्यालङ्कारे। उत्त. १८११ णगारो देसिवयणेण णंदि-द्वादशतूर्यसङ्घातः। जम्बू. ५३। नन्दिः। राज. पाद-पूरणे। निशी० २१ अ।
णउलओ-नकुलकः। दशवै० ३५) णंदिआवत्त-नन्द्यावतः-प्रासादविशेषः। जम्बू. १०६। | णउलगं- नकुलकम्। उत्त० २७६। नन्द्यावतः जम्बू०४०५४
णउलो- नकुलः। प्रश्न. ८1 णंदिकर-नन्दिकरः-वृद्धिकरः ज्ञाता० १८१
णओ-नयः। प्रज्ञा० २८४। णंदिघोसा-नन्दिघोषा-स्तनितकुमाराणां घण्टा। जम्बू० णकरं-ण करा जत्थ तं णकरं। निशी० ७०आ। ४०७
णक्का-मत्स्यविशेषः। प्रज्ञा०४४। णंदिकला-वृक्षविशेषाः। ज्ञाता० १९४।
णक्खत्तं-नक्षत्राणि। सूर्य. १०० नक्षत्रं-राज्याभिषेकोणंदियगो-नन्दितकः। उत्त० २७२।
पयोगि श्रुत्यादित्रयोदशनक्षत्राणामन्यतरत्। जम्बू० णंदिरुक्खे-नन्दिवृक्षः-बहबीजकवृक्षविशेषः। प्रज्ञा० ३२ | २७३। णंदिवद्धणा-नन्दिवर्धना पूर्वदिग्रुचकवास्तव्या णक्खत्तविजये-विचयनं-विचयो नक्षत्रविचयःदिक्कुमारी। आव० १२२। नन्दिवर्धना
नक्षत्राणां स्वरूपनिर्णयः। सर्य. १७५ पौरस्त्यरुचकवास्तव्यां चतुर्थी दिक्कमारी। जम्ब० ३९। | णक्खत्तसंवच्छरे-यावता कालेनाष्टाविंशत्यपि नक्षत्रैः नन्दिवर्द्धना-दक्षिण-दिग्भाव्य-जनपर्वतस्योतरस्यां सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो पुष्करिणी। जीवा० ३६४
द्वादशभिर्गुणितो नक्षत्रसंवत्सरः। सूर्य. १५३। स्था० णंदिवद्धणे- नन्दिवर्द्धनः-श्रीदामराजस्य कुमारः। विपा० ३४४१ ७०।
णक्खत्तसीमच्छेए-नक्षत्रसीमाछेदः। सूर्य. २४७। णंदिस्सरा-नन्दिस्वरा-वायुकुमाराणां घण्टा। जम्बू णक्खत्ता-नक्षत्राणि-अश्विन्यादिरेवत्यन्तानि, ४०७|
सोमस्याज्ञोप-पातवचननिर्देशवर्तिन्यो देवताः। भग. णंदी-नन्दी-भगवत्प्रियमित्रम्। आव. २२२ स्था० ३९३। १९५५ णंदीतूरं-नन्दीतूर्य-मङ्गलतूर्यम्। उत्त० ३०२।
णगधारा-पर्वतनितम्बः। निशी० ३४५आ। णंदीफले- नन्दीफलं षष्ठाङ्गे पञ्चदशं ज्ञातम्। उत्त० । णगरं-करो जत्थ न विज्झति णगरं। निशी. २२९। अ। ६१४।
नगरम्। सूत्र० ३०९ णंदीसरो-नन्द्या-समृध्याईश्वरः-स्फातिमान् णगरगुत्तिय-नगरगुप्तिकः। विपा० ५२॥ नन्दीश्वरः। जीवा० ३६५।
णगररक्खिओ-कोटवालो। निशी. १९५। णंदीसरोदे-नन्दीश्वरोदः-नन्दीश्वरे द्वीपे समुद्रः। णगरविणट्ठ-नगरविनष्टः। आव०६६। नन्दीश्व-रयोरुदकं यत्रासौ, नन्दीश्वरवरं द्वीप णगराति-नैतेष करोऽस्तीति नकराणि। स्था०८६) परिवेष्ट्य स्थित इति, नन्दीश्वरं प्रतिलग्नमदकं यस्या णगा- पव्वता। निशी. १९ आ। सौ वा। जीवा० ३६५
णगारमग्गे-अनगारमार्गः-उत्तराध्ययनेष
मुनि दीपरत्नसागरजी रचित
[11]
"आगम-सागर-कोषः" [३]