________________
[Type text]
निरेई निरेजी-निष्प्रकम्पः । आव ०७७५| निरेयकाओ निरेजकाय:- निष्प्रकम्पदेहः । आव ०७८० निरेयणा निरेजनाः कम्पक्रियानिमित्तविरहात्। प्रज्ञा० ६१० |
निरोदरं निरुदरं विकृतोदररहितम्। जीवा० २७५जा निरुदरं विकृतोदररहितं, अल्पत्वेनाभावविवक्षणात्। जम्बू०
आगम - सागर- कोषः ( भाग :- ३)
११४ |
निरोय - रोगवर्जितः । ज्ञाता० ५ |
निरोह निरोधः अभावः । उत्तः २८४१ नियन्त्रणा । उत्तः ५८६ । निरोधः । ओघ० १३८ \ आव० ३७८ । निरोधः
गृहम् । उत्त० १३५ | निरोधः-स्थापनम् । आव० ६३३ | निरोधनं निरोधः प्रलयकरणम् । आव० ५८३ ।
निर् आधिक्ये अनुयो० २६५
निर्गम:- निहार: प्रमाणम्। स्था० ४३५१ निर्गमभूमि :- स्थण्डिलभूमिः । आव० ५२४ निर्घण्ट:- नामकोशः । निर० २३| निर्धाटितः पङ्क्तेर्बहिष्कृतः । बृह० १६९ अ निर्जरितवन्तः प्रदेशपरिशाटनतः स्था० १७९॥ निर्देश:- आजा नन्दी० १६० लिगार्थमात्रप्रतिपादनम् । अनुयो० १३५|
निर्देशदोष:- यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते । अनुयो० २६२१
निर्दोष सर्वदोषविप्रमुक्तम्। अनुयो० २६२॥ निर्बन्ध - हठः । नन्दी० १५३ | आचा० २४८ निर्भजना - निश्चिता भजना निर्भजना - निश्चितो भागः ।
आचा० ८६ |
निर्महेलं नाटकविशेषः । पिण्ड० १३८८
निर्माण निमिण जातिलिंगाकृतिव्यवस्थानियामकम् । तन्दु० ८१स
निर्मला : कठिनमलाभावात् धौतवस्त्रवत्। स्था० २३२१ निर्याणं अवसानम्। उत्तः ४८३
निर्यास- कर्पूरादिः गन्धद्रव्यविशेषः । जीवा० १३६| निर्युक्त्यनुगमः- अनुगमे द्वितीयो भेदः। स्थान० ६। निर्य्यानं बहिर्निर्गमो निशी २७३ अ निर्लेप- आयामसौवीरादि। आव० ५७२ | पृथुकादिगृहतः ।
स्था० ३८६ |
निर्लोठनीय निरुत्तरीकरणम्। नन्दी० १५1
मुनि दीपरत्नसागरजी रचित
[Type text ) निर्वर्त्तनाधिकरणक्रिया- अधिकरणक्रियायाः प्रथमो भेदः खड्गादीनां तन्मुष्ट्यादीनां च निर्वर्तनलक्षणा |
प्रश्न० ३७|
निर्वर्तित कृतं, अभ्यस्तम् । आव० ५९३ | निर्वर्तितवन्तः अनुभूतवन्तः । स्था० ४४६ । निर्वनति निवर्त्तते। नन्दी० १५८१
निविंग (कृ) तिकादि- पृथ्व्यादिसङ्घटनादाँ तपः । आव ०
७६४ |
निर्विशमानकं आसेवकः, परिहारविशुद्धचारित्रे प्रथमः ।
स्था० ३२४|
निर्विशमाना - ये परिहारविशुद्धितपोऽनुचरन्ति
परिहारिका इत्यर्थः स्था० १६८८
निर्विष्टं- अलब्धं-अनुपात्तं स्यादित्यर्थः। दत्तार्थत्वात्।
स्था० ३१४ |
निर्विष्टकायिकं यस्तु
निर्विष्टकायिकानामासेवितविवक्षितचा-रित्रकायानां
तत्। स्था० ३२४|
निर्वृत्तिः– द्रव्येन्द्रियभेदः । प्रज्ञा० २४| भग० ८७| निष्पत्तिः । स्था० २८५| प्रतिविशिष्टः संस्थान विशेषः । जीवा० १६ | नन्दी० ७५%
निर्वेद:- सम्यक्त्वस्य तृतीयं लक्षणम् आक० ५९१। निर्व्याघात यत्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतप-रिकर्मा सन् काल एव करोति स्था० ९५ पादपोपगमनस्य द्वितीयो भेदः । सिंहाद्युपद्रवव्याघाताभावः । दशवै० २६ । निर्व्यूहना अपाकरणम्। व्यव• १८५ अ निर्हरणं निस्सारणम्। स्था० ९४१ निर्हारलाला कृमिसूत्रम् । स्था० २१९॥ निलओ - निलयः । आव० ६८०
निलयः आधायाः परावर्त्तितद्द्वारे श्रेष्ठी, वसन्तपुरे श्रेष्ठी । पिण्ड० १०० | उपाश्रयः । प्रश्र्न० १२८ निलिच्छमाणा - निरीक्षमाणाः । व्यव० १३० अ । निलीयंति- निलीयन्ते विनश्यन्ति । भग० २४९१ निलेक्क - (देशी ०) विरतः । आव० १८६ | आचा० ४२४ | निलुक्किउं निलातुम् आव० ३१९|
निल्लंडणं निर्लाञ्छनं वर्द्धितकरणम्। प्रश्न. ३८८ निल्लंछणकम्म- निर्लाञ्छनकर्म - पञ्चदशकर्मादाने
[136]
-
* आगम- सागर - कोष : " [३]