________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
निरस्साविणी- निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभो | शब्दनिरुक्तप्रतिपादकः। ज्ञाता० ११० निराश्राविणी। उत्त. ५०१।
निरुत्ती-निश्चिता उक्तिः निरुक्तिः। अनुयो. २६० निराग-निरन्तरायः। उत्त० ८९।
व्युत्पत्तिः । अनुयो० २६४। निरागारं-अपवादशून्यम्। आतु०|
निरुत्थाई-न निमित्तं विनोत्थानशीलो निरुत्थायी। निरामया रोगरहितः। आव० ४१९।
उत्त० ५८१ निरामयामय-निरामयामयः नीरोगस्याऽऽमयभावः निरुद्ध-परिगलितम्। आचा० १९१। आवृत्तम्। सूत्र०७४। रोगोत्पत्तिः । दशवै० १३१|
विनाशितः। व्यव. २४१। निरुद्धः। उत्त० ५८२। निरामिस-निरामिषा, परित्यक्ताभिष्वगहेतुः। उत्त. अध्यवसानादिभिरुपक्रमणकरणैरवष्टब्धः। उत्त. २८३। ४१०
अल्पः। स्था० १८१ निरुद्धः-अर्थस्तोकः, स्तोकनिरायं-नितराम्। आव. २२२, ७००
कालीनम्। सूत्र. २५० विनाशितः। व्यव० २४१ अ। निरारम्भे- निर्गतः आरम्भात्
निरुद्धगतयः-सिद्धाः। उत्त०७८४| असत्क्रियाप्रवर्तनलक्षणादिति निरारम्भः। उत्त० ९९। निरुद्धभवे-निरुद्धभवः-निरुद्धाग्रेतनजन्मा निरालंबण-निष्कारणं प्रत्यपायसम्भवो वा
चरमभवप्राप्तः। भग० १११| त्राणायाऽऽलम्ब-नीयवस्त्वर्जितः। ज्ञाता० १५८ निरुदभवपवंचे-अप्राप्तव्यभवविस्तारः। भग० १११| निरालम्बनः-एहिकाम्-ष्मिकाशंसारहितः। आचा० ४३१| | निरुवकिट्ठ-निरुपक्लिष्टः-व्याधिना प्राक् साम्प्रतं निरालोगा- निरालोकाः-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा चानभि-भूतः। भग० २७६। निरुपक्लिष्टः व्याधिनी प्राक् वा। भग० ३०६।
साम्प्रतं चानभिभूतः। अनुयो० १७९। निरावरण-क्षायिकम्। ज्ञाता० १५३
निरुवट्ठाणा-निर्गतमुपस्थानं-उद्यमो येषां ते निरासो- निराशसः-इह परलोकाशंसाविप्रमुक्तः। आव. निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। ५९२१
आचा० २२७ निराससे-निराशंसः- ऐहिकामष्मिकाशंसारहितः। आचा. | निरुवलेव-निरुपलेपं मूत्रविष्ठापूपलेपरहितम्। जीवा.
२७७ निरुपलेपः तथाविधबन्धहेत्वभावेन निरिक्खिअ-निरीक्षिताः
तथाविधकर्मानपादानात्। ज्ञाता० १०४१ मनोरथपरम्परासम्पत्तिसम्भवावि
निरुवसग्गो- निरुपसर्गः मोक्षः। आव ७८७) निश्चयसमुत्थसम्मदविकाशिलोचनैरालोकिताः। निरुवसग्गवत्तिया- निरुपसर्गप्रत्ययं मोक्षनिमित्तम। नन्दी. १९२॥
आव०७८६) निरुंभइ-निरुणद्धि। आव० ७८३।
निरुवहए-निरुपहतः वातादिभिरन्पहतः। ज्ञाता०९१| निरंभति-निरुन्धति। आव. २७७
निरुवहयं- निरुपहतं निरोगम। प्रश्न. ७६। निरुपहतं निरुक्तिः -क्रियाकारकभेदपर्यायैः शब्दार्थकथनम। खंज-नादिदोषरहितम्। बृह. २२६ आ। निरुपहतो आव० ३६३
निरोगः। बृह० २५४ । निरुक्तिदवारम्- एकार्थशब्दविधानरूपत्वात्तस्य। प्रश्न. | निरुवहया-निरुपहतः निरुपहतेन्द्रियता। आव० ३४१।
निरुवगारी-निरुपकर्तुं शीलमस्येति निरुपकारी। आव. निरुच्छवासः- निश्चलः। व्यव० १९८ आ।
१०० निरुत्त-निरुक्तं निश्चित्तमुक्तं अक्षरार्थमित्यर्थः। बृह. | निरुव्विग्ग- निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः। ३ अ। निरुक्तं, निश्चितमुक्तमन्वर्थरूपम्। दशवै ज्ञाता०६७ २६१। निरुक्तं शब्दव्युत्पत्तिकारकशास्त्रम्। भग.. | निरुहः- निरुहः-अनुवासः। विपा०४१। ११४| निरुक्तः शब्दनि-रुक्तिप्रतिपादकः। औप० ९३॥ | निरुहा- अनुवासना। ज्ञाता० १८३।
४३१|
४१
"पण
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [३]