________________
[Type text )
।
न कंपए कढिणभावो । एसो उ निरणुकंपो अणुपच्छा भावजोएणं यस्तु परं कृपास्पदं कुतश्चित् भयात् कम्पमानमपि दृष्ट्वा कठिनभावः सन्नकम्पते एष निरनुकम्पः । बृह• २९६ निरणुक्कोस- निरनुक्रोशः निर्दयः । ज्ञाता० ८०| निरणुतावो निरनुतापः निर्गतानुतापः,
पश्चात्तापरहितः । आव० ५९० ज्ञाता० ८० निरती - देवानन्दाऽपरनाम् । जम्बू० ४९२ | सूर्य० १४७ निरत्थय - निरर्थकं यत्र वर्णानां क्रमनिदर्शनमात्रं विषते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते तत् । द्वात्रिंशततम सूत्र दोषे तृतीयदोषः आक० ३७४ निष्फलम्। दशवं. १२७| निरर्थकं यत्र वर्णानां क्रमनिर्देशनमात्रमुपलभ्यते न त्वर्थः । अनुयो० २६१ | निरत्ययमवत्थयं निरर्थकापार्थकं निरर्थकं
सत्यार्थान्नि-ष्क्रान्तं अपार्थं अपगतसत्यार्थम्, प्रथम अधर्मद्वारस्य सप्तमं नाम । प्रश्न० २६
निरन्तरा :- हृदयशून्याः । आचा० १८६, २२८ निरयं नरकावासः अनुयो० १७१। निर्गतशुभफलम् । प्रश्न० ९२ | नीरजाः रजोरहितः । औप० १० | निरयः निर्गतमयं इष्टफलं कर्म यस्मात् स नरकः । भग० १९॥ निरयगइया निरयगतिः गमनं येषां ते निरयगतिकाः, इह सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगत वर्तन्ते ते निरयगतिकाः विवसिताः । भग० ३४६ |
आगम- सागर-कोषः ( भाग :- ३)
निरयछिद्द - नरकच्छिद्राणि । प्रज्ञा० ७७ निरयनिक्खुड-नरकनिष्फुटाः गवाक्षादिकल्पा
नरकवास- प्रदेशाः । प्रज्ञा० ७७ |
निरयपत्थड नरकप्रस्तटः नरकभूमिरूपः । प्रज्ञा० ७१। निरयपत्थडा– नरकप्रस्तटाः । अनुयो० १७१ । निरयवत्तणि- निरयवर्त्तिनि नरकमार्गः । प्रश्न० ६१ । निरयवाला - शक्रेन्द्रस्य आज्ञावर्ती देवः । भग० १९७ । निरयविभत्ती - निरयविभक्तिः सूत्रकृताङ्गाद्यश्रुतस्कन्धे पञ्चम-मध्ययनम् । सम
३१ | आव० ६५१ |
निरया - इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया:नरका - वासाः । जीवा० ३३ प्रज्ञा० ४३ । निर्गतं
मुनि दीपरत्नसागरजी रचित
[Type text]
अविद्यमानमयं इष्टफलं कर्म येभ्यस्ते निरयाः । स्था० २८ नरकहेतुः, विशिष्टवेगो वा प्रश्न. ९२१ निरयावलिया नरकावलिकाः आवलिका व्यवस्थिता
नरका - वासा। प्रज्ञा० ७१ |
निरयावलियाओ - यत्रावलिकाप्रविष्टा इतरे च
नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरया - वलिकाः । नन्दी० १०७ । निर० ३ | निरयावली - नरकावासपङ्क्तिः । अनुयो० १७१। निरवकंखा - निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्षम् । उत्त
६००|
निरवज्जं निरवद्यं निर्गतपापम्, इहलोकाद्याशंसारहितम् । आव० ५९६ । निरवयक्ख निरवकाक्ष:
पश्चाद्भागमनवेक्षमाणस्तन्निस्पृहः अनभिलाषवान् ।
ज्ञाता० १६९। निर्गताऽपेक्षापरप्राणविषया परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः
निरवकाङ्क्षो वा अवकाङ्क्षारहितो वा । प्रश्न० ५| निरवयवः समस्तः । बृह० ३६ आ निरवलावे - निरपलापः नान्यस्मै कथयेदिति, द्वात्रिंशद् योगे सङ्ग्रहे दद्वितीयो योगः आव० ६६३॥ निरवशेष :- प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवं
लक्षणः । आव० २७ |
निरवसेस - निरवशेषता अपरिशेषव्यक्तिसमाश्रयः । स्था० २२३ | निरवशेषो - निरवशेषस्य
[134]
प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्। भग० ८६९। निरवशेषं - सामस्त्येन । प्रज्ञा० ५८२ | निरवशेषंसमयाशनादिविषयः । आक० ८४०। निर्गतमवशेषमपि अल्पाल्पमशनायाहारजातं यस्मात्तत् निरवशेषं सर्व्वमशनादि तद्विषयत्वान्निरवशेषम् स्था० ४९८८ निरवशेषं समग्राशनादिविषयम् । भग० २९६ । निरवशेषप्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः । भग०
१४९ |
निरवसेससव्वते - अपरिशेषव्यक्तिसमाश्रयेण सर्व्वं निरवशेष सर्व्वम् स्था० २२३॥
निरवेक्खो निरपेक्षः-निरभिलाषः, निरभिष्वङ्गः । उत्तः २६९॥ निरपेक्षः इहान्यभविकापायभयरहितः आव• ५९० |
"आगम- सागर- कोषः " [३]