________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२७
निरन्तरम्। पिण्ड ७७ नियतः-सदा
आचा० ४२ नियागं-आमन्त्रितस्य पिण्डस्य ग्रहणं भोग्यत्वेनावस्थितः। जीवा० २०० जम्बू०४४। नियतः नित्यं न त्वनामन्त्रि-तस्य। दशवै० ११६ नितरां यजनं नित्यः । आव०७६८1 सततम्। ओघ. १८०
यागः-पूजा यस्मिन् सः नियागः-मोक्षः। उत्त०४६। निययपव्वय-नियतः सदा भोग्यत्वेनावस्थितः पर्वतो नियाण-निदानं उपादानं कम। आचा० २३४| विषयानियत-पर्वतः। जीवा० २००९
भिष्वङ्गात्मकम्। उत्त०४१४। आशयः। आव०६१० निययपव्वया-नियताः सदा भोग्यत्वेनावस्थिताः पर्वताः नितरां दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधयत्र व्यन्तरा देवदेव्यो भवधारणीयेन वैक्रियशरीरेण सानुबन्धफलाभावतस्तपः प्रभृतीन्यनेनेति निदानंप्रायः सदा रमन्ते। जम्बू०४४।
साभि-ष्वङ्गप्रार्थनारूपम्। उत्त० ३८४। नियमा-नियता-सर्वकालमवस्थिता शाश्वतत्वात्, साभिष्वङ्गप्रार्थनारूपः। उत्त ७०७ निदानं
जम्ब्वाः सुदर्शनाया एकादशं नाम। जीवा० २९९। आकाङ्क्षा। सूत्र. २६४। कर्ममल-शोधनम्। उत्त० ४४९। निययी-निकृतिः-मायायाः प्रच्छादनार्थं वचनम्। निदानं-आरम्भरूपं आश्रवः हेतुर्वा। सूत्र १८८1 अधर्मदवारे मृषावादस्य त्रयोविंशतितमं नाम। प्रश्न. निदानशल्यम्। ओघ० २२७। निदानं अभि
लाषानुष्ठानम्। आव० ५७९ नियल-निगडं लोहमयम्। औप०८७। निगडः। आव. नियाणचिंतण-निदानचिन्तनं-निदानाध्यवसायः। आव. २२४, ६८३। उत्त० ५५५। निगडं पादविषयलोहमयब- ५८५ न्धनम्। पिण्ड० १५७। नियलियओ विव चलणे नियाणछिन्ने- निदानं प्राणातिपातादि कर्मबन्धकारणं वित्थारिय अहव मेलविउ, कायोत्सर्गेऽष्टमो दोषः। छिन्नं अपनीतं येन स तथा छिन्ननिदानः, श्राव०७९८१
अप्रमत्तसंयत इति। उत्त०४१४। नियलबद्धो-निगडबद्धः। आव० २२२।
नियाय-नियागः मोक्षः सद्धर्मो वा। सूत्र० ३६। ज्ञात्वा। नियलमाई-निगडादिभ्यः
आचा० २१० आदिशब्दात्कारागृहादिपरिग्रहः। उत्त० ५५५। नियुक्तः- राजपुरूषः। नन्दी० १५१। नियल्ले-अष्टाशीतितममहाग्रहे
नियुक्तकः- राजपुरुषः। प्रज्ञा० ८९। यः कार्यार्थं त्रिपञ्चाशत्तममहाग्रहः। स्था० ७९।
नियोजितः कर्मकर इति। उत्त० २७२। नियल्लग-निजकः। आव० ३०७।
नियोग-नियुज्यते साधुः आचार्यप्रायोग्यानयनार्थम्। निया-नीता। स्था० २२२॥
ओघ० ८५। नियतो निश्चितो वा योगो नियोगः, नियाए- निदानं निदा-प्राणिहिंसा नरकादिदुःखहेरिति अनुयोगस्य पर्यायः। आव० ८६। जानताऽपि यद्वा साधूनामाधाकर्म न कल्पते इति । नियोगतः-अवश्यम्। आव. २६५ परिज्ञानवताऽपि यज्जीवानां प्राणव्यवपरोपणं सा नियोगामच्चो-नियोगामात्यः नियोगनिमित्तेन निदा। पिण्ड० ४२। कारणेन संकल्पेन। आचा० ३४। कलङ्कदाता। आव०६९३| निदान-व्यापाद्यस्य सत्त्वस्य हा। धिक् सम्प्रत्येष मां | निरंतरगो-निरंतरकः लघुच्छिद्रैरपि रहितः। जीवा० ३६९। मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा। | निरंतरिए- धनकवाडे निर्गता अन्तरिका-लघ्वन्तररूपायपिण्ड० ४२। निदानं स्वार्थं परार्थं चेति विभागेनोद्दिश्य योस्तौ निरन्तरिकौ अत एव धनकपाटौ यस्य तत्तथा। यत् प्राणव्यपरोपणं सा निदा। पिण्ड० ४२१
जम्बू० ४४। नियागं- निययं। दशवैः ५०| नित्यागं-नित्यपिण्डम्। निरंभा-वैरोचनेन्द्रस्य चतुर्थी अग्रमहिषी। भग. ५०३। उत्त० ४७९। संयमो मोक्षो वा। यजनं यागः नियतो निरए-नरकः-प्रकीर्णकरूपो नरकावासः। प्रज्ञा०७१। निश्चितो वा यागो। आचा० ३६९। नियागः-मोक्षमार्गः, | निरणकंप-विगतप्राणिरक्षः, निर्गता वा जनानामनुकम्पा संगतम्, सम्यग्दर्शज्ञानचारित्रात्मकः मोक्षमार्गः। । यत्र स। ज्ञाता० ८०। निरनुकम्पः-जो उ परं कंपतं दह्रण
मुनि दीपरत्नसागरजी रचित
[133]
"आगम-सागर-कोषः" [३]