________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
द्वादशम। आव० ८२९। निर्लाञ्छनकर्म-वर्धितकरणम्। | निवर्त्य-असारान् पृथक्कृत्येति। स्था० ३८४। उपा०९।
निवसणं-निवसनं परिधानम्। प्रज्ञा० ९६। ज्ञाता० २००। निल्लालिय-निर्लालिता निष्काशिता। उपा०२२१ निवसनं-विशिष्टरचनारचितपरिधानलक्षणम्। अनुयो. विवृतम्-खान्निःसारितम्। ज्ञाता० १३७।
१४३ निल्लालियग्ग-निर्लालिताना प्रसारिताग्रा। ज्ञाता०१६) निवसमानः- वसन्। आव०६४४| निल्लेव- निर्लेपः अत्यन्तसंश्लेषात्तन्मयतां गतः। भग० | निवइ-सङ्घातः। आव०६२। २७७। अत्यन्तसंश्लेषात्
निवाई-निपतितुं शीलमस्येति विगूयणिनिः निपतनं तन्मयतागतवालाग्रलेपापहारान्निर्लेपः। अनुयो० १८० वा निपातः सोऽस्यास्तीति निपाती। आचा० २०९। निर्लेपः-भूमिभित्यादिसंश्लिष्टसिकतालेपा-भावातु। निवाए- निपातः चन्द्रसूर्यैः सह सम्पातः। सूर्य. १००।
भग०६७६। निर्लेपः-निष्ठामपगतः। जीवा० १४११ निवाओ-निपातः स्पर्शनम्। बृह. १३ अ। निल्लेवण-निर्लेपनः-रजकः। व्यव. १०४ अ।
निवाडेइ-निपातयति लगयति। जीवा० २५५ निवज्जइ-निषद्यते-शेते। ज्ञाता० २०५१
निवात-निपातः आवकाशः। व्यव० २७४ आ। निपातनिवज्जणा-स्वमन्ति। ओघ. १०७
नमवकाशः। व्यव० २८५आ। निवज्जाविओ-निमज्जितः। आव २२७।
निवाता-या तु शीतकाले पूर्वाहणे उपलेपनकरणेन रात्रौ निवज्झत्ति-निर्वाप्यन्ते नितरामभ्ययतमरणं
व्यपगता त्रेहा जायते सा। बृह. २६३ अ। प्रपद्यन्ते। व्यव० ४२४ आ।
निवय-तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निवट्टगं-निर्वत्तितम्। आव० ७९२१
निपातः। प्रश्न. ११७ निवडइ-निपतति। ज्ञाता० १६९। निपतति-शिथिलवृन्त- | निवायगंभीरा-निर्वातगम्भीरा-निवातविशाला। भग० बन्धनत्वात् भ्रश्यति। उत्त० ३३३।
३१३ निवण्ण-शयितः। ब्रह. १९८ आ। निर्विंण्णः-सन्निविष्टो | निवायणं-निपातनं गर्तादौ क्षेपणम्। प्रश्न. २२॥ दण्डायतादिना। आव० ५९४।
निवाया- निर्वाता वायु प्रवेशरहिता। भग. ३१३ निव्वणा-सुप्ता। निशी. २०४ आ।
निवासो- भत्ताराणुप्पयाणं। दशवै० १४१। निवणुस्सिओ-निवण्णोत्सृतः। आव० ७७२। | निविज्जंतो-निर्विद्यते। आव० २८९। नियतिते-उपरि पतितं सत् पीडयति तन्निपतितं- निविट्ठ- निर्विष्टं-परिभक्तम्। प्रश्न०७१। निकाचितः। त्वग्विषम् दृष्टिविषं च। स्था० ३७५)
जम्ब० २७८१ निवन्ना-निष्पन्नः, त्वग्वर्तितः। ब्रह. १३ आ। निविद्वसंचिअ-निविष्टसंचितः निकाचिततया संचितः। निषण्णः । आव०६७५ शयानः। व्यव० ३११ आ। जम्बू० २७८१ निष्पन्नः-उपसम्पन्न आश्रितः। भग० १६४निवण्णः। | निविट्ठाइं-स्थापितानि। भग० ५६९। आव०७७२
निविण्ण-निर्विण्णाः उदविग्नाः संसारभयात्। उत्त. निवन्ननिवन्नगो-निवण्णनिवण्णः। आव०७७२।
३९७ निवन्ना-निर्वर्णा। स्था० २९९।
निवित्ति-निवृत्तिः-अन्यदर्शनाभिहिता। आचा० १७७ निवयपउप्पयं-निपातोत्पातं-दिव्यनाट्यविधिः। जम्ब० | निवुहृदवित्ताए- निवृष्टो देवः। आचा० ३८९) ४१२,४१८५
निवडूढी-निवृद्धिः शरीरस्यैव हानिः। स्था० ३५९। निवया-निवाताः। आचा० ३२९।
निवडढेत्ता-निवर्य हापयित्वा। सम० ८६) निवर्तनं- गन्तव्यं भिक्षाया इत्यर्थः। ओघ. १७४। निवुड्ढमाणो-निर्वेष्टयन् हापयन्। सूर्य० २६, ४३। निवर्तन्ते-न गृहन्ति। ओघ. २०११
निवृत्तिः-आकारः द्रव्येन्द्रियविशेषः। स्था० ३३४| निवर्तितं-सर्वथा परिसमाप्य। स्था० ३८४।
निवृत्तिबादरः-दर्शनसप्तके उपशान्ते प्राप्तव्यं
मुनि दीपरत्नसागरजी रचित
[137]
"आगम-सागर-कोषः" [३]