________________
[Type text]
निक्खमण- निष्क्रमणं सर्वाभ्यन्तरान्मण्डलाद्बिहिर्गमनम्। सूर्य- २४३| निष्क्रमण उद्वर्त्तनम्। आचा० ६९। निक्खममाणे- निष्क्रामन् । सूर्य. १२१ निक्खमे निष्क्रामेत्। दशवे० १८३ | निक्खम्म निष्क्रम्य द्रव्यभावगृहात्प्रव्रज्यां गृहीत्वा ।
आगम- सागर-कोषः ( भाग :- ३)
दश० २६५
निक्खित्त - निक्षिप्तं पाकस्थालीस्यम्। प्रश्न० १०६ । निक्षिप्तं-सचित्तस्योपरिस्थापितं द्वितीयएषणादोषः । पिण्ड॰ १४७। संयमिताः। आचा० २३३| व्यवस्थापितम् । आचा० ३४६। विमुक्तम्। ज्ञाता० ३४॥ यस्तु परतरोऽन्यतरको वा यावत् वैयावृत्त्यं करोति, तावत्तयोः प्रायश्चित्तं निक्षिप्तं कियते इति तत्। व्यव० ९९ अ । निक्षिप्तं-अनुवृत्तम्। स्था० २९८ निक्खित्तदंडा- निक्षिप्तदण्डाः निश्चयेन क्षिप्ताः निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारि दण्डो यैस्ते । आचा० १८९ । निक्षिप्ताःसंयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते निक्षिप्तदण्डाः । आचा० २३३॥ निक्खित्तपुव्वा निक्षिप्तपूर्वा पूर्वमेव अस्माभिरात्मकृते निष्पादिता। आचा० ३६९१
निक्खित्तसत्थ- ऐरवते त्रयोदशमतीर्थकृत्। सम १५३1 निक्खिवणं- निक्षेपणं-स्थापनम् । आव ० ६१४ | निक्खिवित्ता- निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा । उत्त
५४४ |
निक्खुड - निष्कुटः गम्भीरप्रदेशाः । जम्बू० ३९६ । निक्खेव निक्षेपः । आव० २८ निक्षेपणशास्त्रादेर्नामस्थापनादिभेदैर्व्यसनं व्यवस्थापनं निक्षेपः। निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति वा निक्षेपः । अनुयो० ४५% निक्षेपः- न्यासः ओघ० २९४| निक्षेपणं निक्षेप्यते अनेनास्मिन्नस्मादिति वा निक्षेपःपक्रमानीतव्याचिख्यासि-तशास्त्रस्य नामादिभिर्न्यसनं न्यासः स्थापना । जम्बू. 91 निगमनम्। भग० ८१ नामादिविन्यासः आव० २४१ निक्षेपःआवश्यकादेर्नामादिभेदनिरूपणम्, न्यासः, यत्तदोर्नित्याभिसम्बन्धात्तत्र वस्तुनि स निक्षेपः। अनुयो०
मुनि दीपरत्नसागरजी रचित
[Type text]
१०| निक्षेपः न्यासः । नन्दी० १५६ । निक्षेपः मोक्षणः । ओघ० १६९ | निक्षेपः न्यासः । आव० ४२१ । नियतं निश्चितं वा नामादिसंभवत्यक्षरचनात्मकं क्षेपणं न्यसनं निक्षेपः । उत्त० १०। निपेक्षः निगमनम्। विपा० ५५| निक्षेपः न्यासकः । प्रश्न० ३६ | निक्षेपःनिक्षेपणमनेनास्मादस्मिन्निति वा निक्षेपः । आचा० ३। निक्खेवओ निगमनम्। निर० २३| निक्षेपकः यत् पुनः प्रथमं स्वार्थ निक्षिप्य पश्चात् साधूनामनुज्ञायते स । बृह० १०२ ॥
निक्खेवणिज्जुत्ताणुगम - निक्षेपनिर्युक्त्यनुगमः निर्युक्त्यनु-गमभेदः, निक्षेप एव
सामान्यविशेषाभिधानयोरोधनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्रापेक्षया
वक्ष्यमाणलक्षणाश्र्च। आचा० ३।
निक्खेवनिज्जुत्ती निक्षेपनिर्युक्तिः नामस्थापनादिभेदभिन्नः तस्य तद्विषया वा निर्युक्तिः निक्षेपनिर्युक्तिः अनुयो० २५८1 निक्षेपनिर्युक्तिः स्था० ६।
निक्षेप्तव्य:- कर्तव्यः । आचा० ११५
निग(य) च्छइ- विशिष्टोदयावस्थं जीवस्तदासादयति, विपाकावस्थं करोति। भग०६३।
निगडं- लोहमयम् । प्रश्न० ५६ | आचा० १६५ | निगम निगमः प्रभूततरवणिग्वर्गावासः जीवा० ४०| निगमः वणिग्निवासः। उत्त० १०७। वणिग्जनाधिष्ठितः । ज्ञाता० १४०। निगम:
प्रभूतवणिग्वर्गावासः । जीवा० २७९१ प्रभूततरवणिग्वर्गावासः । राज० ११४१ वाणिजक-प्रायः सन्निवेशः ओघ ९६| निगमः पांशुप्राकारनिबद्धं क्षुल्लकप्राका-रवेष्टितम्। व्यव० १६८अ निगमयन्ति तस्मिन्ननेकविधभाण्डानीति निगमः प्रभूततरवणिजां निवासः । उत्त० ६०५ वणिसंघाओं वणिक्सङ्घातः । आव० ६६३ | निगमः स्थानविशेषः । दशवै० ६७ | निगमः कारणिकः वणिग वा । भग० ३१९| निगमः
वणिग्जनप्रधानं स्थानम्। भग० ३६॥
निगमस्व निगमरूपम्। भग० १९३
-
निगमा - निर्गमाः पूर्वेभ्यः उत्तरेषामाधिक्यानि । सम. ११४ पौरवणिजः । बृह० ९आ। निगमाः । भग० ४६४९
[122]
"आगम- सागर- कोषः " [3]