________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
निगमाः- प्रभूतवणिग्-वर्गावासाः। जम्बू० १२१ | ज्ञाता०८११ निगमाति-वणिग्निवासाः। स्था० ८६)
निग्गया-निर्गताः ये तपोऽर्ह निगरणं-निकरणं-नियतो देशकालादिः। भग०६५ प्रायश्चित्तमतिक्रान्ताच्छदादि-प्राप्ताः। व्यव० ९७ आ। निगरिय-निगरितं सारीकृतम्। जीवा० २७० औप० २०। निग्गह-निग्रहः। आव०४१६। निश्चयः। निशी० ७०आ। सर्वथा शोधितम्। प्रश्न० ८०
निग्रहः-अनाचारप्रवृत्तेनिषेधनम्। निर०२। राज० ११९| निगामसाइ-निकामशायी-सूत्रार्थवेलामप्युल्लध्य ज्ञाता० ७। इष्टेतरेषु शब्दादिषु रागद्वेषाकरणं निग्रहः। शयानः। दशवै०१६०
आव०६६०| निग्रहः-छलादिना पराजयस्थानम्, दोषविनिगामसिज्जा-निकामशय्या-प्रतिदिवसं प्रकामशय्यैव। शेषः। स्था० ४९२ आव० ५७४।
निग्गहण- निगृह्णातीति। निग्रहणः। दशवै०११९ निगिज्ज-निगृह्य यतनया। व्यव० १४७ अ।
निग्गहिओ-निगृहीतः। आव. ३२११ निगिण्हाति-निराश्रवो भवति। उत्त. १६९।
निग्गहियं-निगृहीतं नियमितम्। प्रश्न० १२४१ निगिण्हामि-निगृह्णामि निरूणध्मि। उत्त० ५०७। आव. निग्गीलं-क्षरितं(तन्दु०) ३२०
निग्गुण-निर्गुणः गुणव्रतरहितः। ज्ञाता० २३८। निगुंडिउं- जानुभ्यामुपविश्य। आव० ४३४।
निग्गुणा- गुणव्रतैः क्षमादिभिर्वा रहिताः। भग० ५८२१ निगुरुंवो-निकुम्बः समूहरूपः। प्रश्न० ८२।
निर्गुणाः-उत्तरगुणविकलाः। भग० ३०९। निगृहीतः- दण्डितः। नन्दी० १५२
निग्गोहपरिमंडलसंठाणनाम- यदुदयात्तु निगृह्य-निग्रहं वचनेन कारयित्वा। स्था० ३२९।
न्यग्रोधपरिमण्डलं संस्थानं निगोदा-अनन्तकायिकजीवशरीराणि। भग०८९० तन्न्यग्रोधपरिमण्डलसंस्थाननाम। प्रज्ञा० ४७२। निगोयजीवा-साधारणनामकर्मोदयवतिनो जीवाः। भग. | निग्गोहमंडल-नाभेरुपरि न्यग्रोधवन मण्डलं८९०
आद्यसंस्थान-लक्षणयुक्तत्वेन विशिष्टाकारं निग्गंथ-नैर्ग्रन्थ-सामान्यतः 'यथा यूयं वदथे'ति
न्यग्रोधमण्डलं, न्यग्रोधो-वट-वृक्षः, यथा चायमपरि प्रवचनम्। भग० १२१। नैर्ग्रन्थ्य -आर्हतम्। आव. ३२६। वृत्ताकारतादिगुणोपेतत्वेन विशिष्टा-कारो भवत्यधस्तु निग्गंथा-निर्ग्रन्थाः साधवः। ज्ञाता०५१। निर्ग्रन्थः न तथा। अनुयो० १०१। पुलाका-दिपञ्चप्रकाराः। व्यव० ४०२ आ।
निग्गोहवणे-न्यग्रोधवन-वटवनम्। भग० ३६। निग्गओ-निर्गतः-निष्क्रान्तः। आव० १३७
निग्घंटु-निघण्टुः नामकोशः। औप० ९३। भग० ११२। निग्गच्छह-निर्गच्छति निश्चयेन गच्छति
निग्घसो-निकषः कषपट्टे रेखालक्षणः। औप० ८३॥ विशिष्टोदयापन्नमा-सादयति। प्रज्ञा०४५५
निग्घाए- निर्घातः वैक्रियाशनिप्रपातः। जीवा. २९। विपाकावस्थं करोति। भग०६३।
निर्घातः- साभे निरभ्रे वा गगने व्यन्तरकृतो निग्गच्छे- निर्गच्छति शुध्यति। व्यव० १०३ आ। महागर्जितसमो ध्वनिः। आव०७३६। साभ्रे निरभ्रे वा निग्गम-निर्गमः। सूत्र. ३०९। निर्गमनं निर्गमः
नभसि व्यन्तरकृतो महाग-र्जितसमो ध्वनिर्निघातः। सामायिकं निर्गतमित्येवंरूपः। अनयो० २५८। निर्गमः- व्यव. २४१ आ। साभ्रे निरभ्रे वा व्यन्तरकृतो निर्गमकथा राज्ञो निर्गमनसम्बन्धी विचारः
महागर्जितसमो ध्वनिर्निधातः। निशी० ७०आ। राजकथायाः प्रथमो भेदः। आव० ५८१।
निग्घाओ-निर्घातः विदयुत्प्रपातः। जीवा० २८३। निग्गमगो-निर्गमकः प्रस्थानः। ब्रह. १९० अ। निग्घात-निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो निग्गमणं-निर्गमनं
महाग-र्जितध्वनिः। स्था०४७६| सर्वाभ्यन्तरान्मण्डलादबहिर्गमनम्। जीवा० ३४५) निग्घाय-निर्घातः। दशवै०६६। निर्गमनं दक्षिणायनम्। भग० १४७ निस्सरणमार्गः। निग्घिणं-निघृणं निर्गतदयम्। आव० ५८८
मुनि दीपरत्नसागरजी रचित
[123]
"आगम-सागर-कोषः" [३]