________________
[Type text]
निओग नियोगः व्यापारणम् । उत्त० १५२
निओया- निगोदाः अनन्तजीवसङ्घाताः आचा. ६०१ निगोदा:
आगम- सागर-कोषः ( भाग :- ३)
सूक्ष्मबादरानन्तकायिकवनस्पतिजीवशरीराणि । अनुयो० २४० कुटुम्बानि । भग० ३०९ |
निकर पुञ्जः । ज्ञाता० २२९ | निकरण- निकरणं-क्रियाया इष्टार्थप्राप्तिलक्षणाया
अभावः । भग० ३१२ |
निकरणाए निश्चयं कर्तुं समर्थो भवति । आचा० ४८ निकस- निकषः कषपट्टगता कषितसुवर्णरेखा अनुयो०
२१४|
निकाइतं निकाचितं नियमितम् । सूत्र. १७७ निकाइयं- निकाचितं दृढतरं बद्धम्। उपशमनादिकरणानामविषयीकृतम्। प्रश्न ९८
निकाचनाकरणं निदानकरणं एतस्मात्तपः प्रभृतेश्र्चक्रवर्त्या-दित्वं मे भूयादिति । स्था० २७५ निकाचितं निश्चितं प्रमाणम्। स्था० ४३५॥ निश्चयपूर्वकं भणितम् । व्यव० २०९ आ । निबद्धीकृतं गृहयते तत् ।
व्यव० १६० अ ।
निकामं द्वात्रिंशत्कवलाः प्रमाणं भवति त एव यन्नित्यशः सर्वकलं भुज्यते तन्निकामम्। व्यव० ३३४ आ । निकामं - प्रमाणातीतमाहार प्रतिदिवसमनतो
निकाम-भोजनम् । पिण्ड० १७४ |
निकाममीणे निकामं अत्यर्थ यः प्रार्थयते स
निकाममीणा सूत्र. १९०
निकाय - निकाचितं बद्धम् आव० ७६६। निकाच्य-व्यवस्थाप्य। आचा॰ १८६ | निकायः कायः । उत्त० ६९० । निकाय:- मोक्षः । आचा० ४२१ निकाय:- नित्यः कायः, अधिको वा कायः । आव० ७६८। निकायकाय नित्यः कायो निकायस्तत्सम्बन्धी कायः, अधिको वा कायो निकायस्तत्सम्बन्धी कायः, जीवनिकाय सामान्येव वा, पृथिव्यादिभेदभिन्नः षड्विधोऽपि जीवनिकायो निकायस्तत्समुदायो वा ।
,
आव० ७६७ ।
निकायण निधाचनम् ओघ० ४५ निकाचनं पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानसूचीकलापस्येव
मुनि दीपरत्नसागरजी रचित
[Type text]
सकलकरणानामविषयतया कर्मणो व्यवस्थापनम् ।
भग० २५|
निकार:- निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः शारीरमानसदुःखो-त्पादनम्। आचा० १४२ निकास निकाशः सदृशः । जीवा० २१३ | निकिंत निकृन्तति छिनत्ति विदारयति । आव० ८०१ | निकुरंब निकुरम्बः समूहः । भग० १०। निकृतिः- आदरकरणेन परवञ्चनम्। भगः । निकेयण निकेतन निश्र्वासनः। बृह. ८५आ। निक्कंकड निष्ककटा निष्कवचा निरावरणा निरुपघातेति । राज० ८
निक्कंकडच्छाया निष्ककटा निष्कवचा निरावरणा निरु-पघाता छाया दीप्तिर्यस्य तत् निष्कङ्कटच्छायम्। जीवा० १६१ |
निक्कंकडच्छाया निष्ककटच्छायः
निष्कङ्कटानिष्कवचा निवारणा निरुपघाता वा छाया दीप्तिर्यस्य सः । प्रज्ञा- ८७)
निष्कंकटा निष्कवचा निरावरणा इत्यर्थः, छाया - शोभा येषां ते स्था- २३२
निक्कंकडा निष्कड़कटा निष्कवचा निरावरणा निरुपघातेति । जीवा० १६१| प्रज्ञा० ८७ निक्कंखिय- काङक्षणं काडिक्षतं निर्गतं काङ्क्षित यस्मादसौ निष्काङ्क्षितः, देशसर्वकाङ्क्षारहितः । प्रज्ञा० ५६। निष्का-ङ्क्षितः-देशसर्वकांक्षारहितः। दशवै० १०२ | मुक्तदर्शनान्तरपक्षपातः । ज्ञाता० १०९ । निक्कंप - निष्कम्पः निःसहः । बृह० १५२ आ । निक्कट्ठा कोशकादाकृष्टा । विपा० ५९॥ निर० १८ निक्कलं निष्कलं त्रासादिरत्नदोषरहितम्। भग० ६७२। निक्कसाओ निष्कषायः कषायरहितः। आव ०७९३३ निक्कस्सई - निष्कास्यते । बृह० ५५आ। निक्कारणवच्छल्लो - निष्कारणवत्सलः । आव० ४०१ | निक्कारणो- निष्कारणः- निरुपद्रवः । पिण्ड० १४६ | निक्कुडं निष्कूटं अशठम् । आव• ७९७ निक्कोरणं अभ्यन्तरवर्त्तिनो गिरस्योत्किरणम्। बृह
१०७ आ ।
निक्खंत निष्क्रान्तः प्रव्रज्यां गृहितवान् । आचा० ४३ |
[121]
*आगम- सागर - कोषः " [3]