________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
नाट्यानीकं- सप्तमानीकविशेषः। जीवा० २१७। नाणत्तं- नानात्वं-विशेषः। बृह. २२९ आ। नानात्वं भेदः। नाडइज्जो-नाटकीयः नाटकपात्रम्। पिता०६३।
भग. २९। नानात्वं-परनिरपेक्षमेकस्यैव वर्णादिकृतं नाडग- नाटकं-चरितानुसारिनाटकलक्षणोपेतम्। स्था० वैचित्र्यम्। प्रज्ञा०३०३। नानात्वं-योऽतिरिक्तो ४५०
विधिर्भवति। ओघ. १९९। अतिरिक्तः। ओघ. १८३ नाडयं-नाटकं गीतयुक्तं नाट्यम्। बृह. ३९ आ। नाणत्ती- नानाभावः नानाता-भिन्नता। आव. २८९) नाडिक- कालपरिज्ञाते दृष्टान्तः। स्था० ४०
नाणदंसणसंपन्न- ज्ञानदर्शनसम्पन्नः। दशवै. २२२१ नाण- ज्ञातिर्ज्ञानमितिभावसाधनः संविदित्यर्थः ज्ञायते | नाणपज्जवा- ज्ञानपर्यवान्वाs-नेनास्मादवेतिज्ञानं तदावरणस्य क्षयः क्षयोपशमो विशिष्टतरवस्तुतत्त्वावबोधरूपाः। उत्त० ५९२। वा, ज्ञायते-ऽस्मिन्निति ज्ञानं आत्मा
ज्ञानपर्यवाः ज्ञानपर्यायाः ज्ञानविशेषा बुद्धिकृता तदावरणक्षयक्षयोपशमपरिणामयक्तः जानातीति वा वाऽविभागपरिच्छेदाः। भग० ११९। ज्ञानं तदेव स्वविषयग्रहणरुपत्वादिति। स्था० ३४७।। | नाणपडिसेवणाकुसीले- ज्ञानस्य प्रतिसेवणया कुशीलो ज्ञातिर्ज्ञानं ज्ञायते-परिच्छिद्यते वस्त्वनेनास्मादस्मि- ज्ञानप्रतिषेवणाकुशीलः। भग० ८९० न्वेति वा ज्ञानं, जानाति स्वविषयं परिच्छिनत्तीति वा नाणपुलाए- ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी ज्ञानं-ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवस्य विराधको ज्ञानपुलाकः। भग० ८९० तत्त्वभूतो बोध इत्यर्थः। अनुयो. २रा ज्ञानं-अभिप्रायः। | नाणप्पवायं- ज्ञानं मत्यादिकं स्वरूपभेदादिभिः प्रोच्यते आचा० ९९५) ज्ञानं-द्रव्य-पर्यायविषयो बोधः। स्था० तत् ज्ञानप्रवादम्। सम० २६| १५४| ज्ञानं विशे-षावबोधः। स्था०४९। अपायधारणे | नाणबलिओ-ज्ञानबलिकः अव्यभिचारिज्ञानः। औप० २८। ज्ञायन्ते परिच्छिद्य-तेऽर्था अनेनास्मिन्नस्माद्वेति | नाणमायारो- ज्ञानसेवनाप्रकारः। दशवै०१०६) ज्ञानं ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा | नाणवं- ज्ञानं-यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानम्। स्था० २३। दानविशेषः। प्रश्न. १३५। ज्ञानं- ज्ञानवित्। आचा० १५४। आचारादिश्रुतं। बृह. १००आ। ज्ञानं विमर्शपूर्वको बोधः। । नाणवसिए- ज्ञानव्यवसितः। भक्त उत्त० १२७। ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं- । नाणविणय- ज्ञानविनयो मत्यादिनां मत्यादिज्ञानानां सामान्यविशेषात्मके वस्तुनि विशेषग्रह-णात्मको श्रद्धान-मस्ति बोधः। प्रज्ञा०४५३। ग्रन्थानप्रेक्षणरूपम्। प्रश्न० १११| बहमानतदृष्टार्थमावनाविधिग्रहणाभ्यासरूपः। भग. तत्त्वावबोधरूपः। जम्ब० १५१। विशेषबोधः। प्रश्न. ९२४॥ १३ ज्ञानं-मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो नाणवुट्ठि- ज्ञानवृष्टिः शब्दवृष्टिः। आचा० ६८१ जीवस्य परिणामाः
नाणसिद्धा- ज्ञानसिद्धाः-भवस्थकेवलिनः। दशवै. १२८१ ज्ञानवरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः। आचा. नानाता-भिन्नता। आव. २८१ ६८1 अपायधारणे ज्ञानम्। स्था० २३।
नाणामणिपंचवण्णघंटापडायपडिमंडियग्गसिहरं-। आचा. नाणगुणं- ज्ञानगुणम्-ज्ञानमाहात्म्यम्। आव० ५९१। ४२३ नाणगुणमुणियसारो- ज्ञानेन गुणानां-जीवाजीवाश्रितानां | नाणावंजण- नानाव्यञ्जनः अनेकप्रकारः दध्यादिभिः। पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सारः, । उत्त० ३६११ परमार्थो येन सः, ज्ञानगणेन ज्ञानमाहात्म्येन वा ज्ञातः, | नाणावरणिज्ज- ज्ञायते-परिच्छिदयते वस्त्वनेनेति ज्ञानंसारो येन सः, ज्ञानगुणमणितसारः। आव. ५९१। सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, नाणट्ठा- नानार्था-भिन्नाऽभिधेयानि। भग०१७
आवियते-आच्छाद्यते अनेनेति आवरणीयं नाणप्यवाय- ज्ञानप्रवादः ज्ञानं-मतिज्ञानादिभेदभिन्नं कृद्धहलमिति वचनात् करणेऽनीयप्रत्ययः, पञ्चप्रकारं तत्प्रपञ्चं वदतीति। नन्दी० २४१।
ज्ञानस्यावरणीयं ज्ञानावरणीयम्। प्रज्ञा०४५३।
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [३]